2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखकेन करप्रकाराः, नीतिप्रकाराः, नीतिसमयसीमाः, नियामकलक्ष्याः च इति दृष्ट्या १ जनवरी २०२२ तः वर्तमानपर्यन्तं विमोचितानाम् ९९ राजकोषीयकरनीतीनां सांख्यिकीयविश्लेषणं कृतम् लेखकः निष्कर्षं गतवान् यत् वर्तमानवित्तीयकरनीतिषु च "पैचिंग्" तथा "फ्रैगमेंटेशन" इत्यादीनि समस्यानि विशेषतया, एतत् तथ्यं प्रतिबिम्बितम् अस्ति यत् नीतिसमयसीमा एव अल्पा भवति तथा च अनेकानि निरन्तरतानीतयः सन्ति यत् एकमेव नियामकलक्ष्यं सूचयन्ति, तथा च वित्तवर्षे अतिव्याप्तिः भवति तथा करनीतिः विशिष्टोद्योगानाम् अत्यधिकं वैट्-मुक्तिः भवति, कटौतीशृङ्खलायाः नाशः इत्यादयः। एतेन नीतिः न केवलं अव्यवस्थिता भवति, समन्वयं कर्तुं, समन्वयं प्राप्तुं च कठिनं भवति, अपितु वित्तराजस्वस्य उपरि दबावः अपि वर्धयितुं शक्नोति । अस्मिन् विषये अयं लेखः निम्नलिखितसुझावान् प्रस्तौति यत् अल्पकालिकनीतीनां प्रवर्तनं न्यूनीकर्तुं, व्यवस्थितकरप्राथमिकताव्यवस्थां निर्मातुं, मूल्यवर्धितकरस्य विविधाः प्राधान्यनीतिः क्रमेण रद्दं कर्तुं च।
अन्तिमेषु वर्षेषु नूतनानां वित्त-कर-नीतिषु "पैचिंग्" "फ्रैगमेण्टेशन" च इति लक्षणं दृश्यते ।
(1) 1 जनवरी, 2022 तः प्रवर्तितानां राजकोषीयकरनीतीनां सांख्यिकीयविश्लेषणम्
अस्मिन् लेखे 1 जनवरी, 2022 तः वर्तमानपर्यन्तं जारीकृतानि राजकोषीय-कर-नीति-विनियमाः (कुलं 270 वस्तूनि) एकत्रितानि सन्ति, मार्गदर्शन-मतं, कर-समर्थन-सूचनाः, कर-नियन्त्रण-मार्गदर्शिकाः, कर-संग्रहण-प्रबन्धन-नियमाः, सूची-विमोचनम् इत्यादीन् बहिष्कृत्य । , नीतयः नियमाः च ये अस्य लेखस्य विषयात् दूरम् सन्ति अन्ते 116 अवशिष्टाः सन्ति, येषु 17 आयातनिर्यातयोः सम्बद्धाः अन्तर्राष्ट्रीयव्यापारनीतयः सन्ति अस्मिन् लेखे मुख्यतया अवशिष्टानां 99 घरेलुवित्तकरनीतयः विश्लेषिताः सन्ति प्राधान्यप्रकारेषु, एताः नीतयः निम्नलिखितवर्गेषु सारांशतः स्थापयितुं शक्यन्ते: नवीनकरः छूटः, विद्यमानप्राथमिकनीतयः निरन्तरता, विद्यमानप्राथमिकनीतिषु सुधारः इत्यादयः।
करप्रकारस्य दृष्ट्या मम देशस्य करनीतिषु करप्रकारस्य विस्तृतवितरणं भवति, तथा च मूल्यवर्धनकरः, यः करतटस्थलाभं वहति इति कल्प्यते, सः अत्यन्तं प्राधान्यकरनीतयः प्रवर्तयति। अस्य लेखस्य आँकडानुसारं २०२२ जनवरीतः अधुना यावत् वैट् इत्यनेन ३७ करनीतीः निर्गताः, ये सर्वेषु करेषु सर्वाधिकं सन्ति । तदनन्तरं ३५ द्रव्यैः सह निगमीय-आयकरः;