2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[sdaia पूर्वानुमानस्य अनुसारं २०३० तमे वर्षे सऊदी अर्थव्यवस्थायां कृत्रिमबुद्धेः योगदानं १२% यावत् भविष्यति । ] .
सऊदी अरबस्य राजधानी रियाद्-नगरे सेप्टेम्बरमासे अत्यन्तं उष्णता वर्तते । मध्यपूर्वस्य एकः विशिष्टः मरुभूमिदेशः इति नाम्ना प्राचीनकाले अयं प्रदेशः केवलं कृषिसम्पदां अवलम्ब्य सघनजनसंख्यां सघननगराणि च स्थापयितुं शक्नोति इति कल्पयितुं कठिनं दृश्यते गतशतके अमेरिकनतैलव्यापारिणः अत्र बहुमात्रायां तैलसम्पदां प्राप्तवन्तः, सऊदी अरबदेशः आधुनिकीकरणे पदानि स्थापयति स्म । अद्यतनतैलोत्तरयुगे देशस्य नूतनदृष्टिः अस्ति नियोजित औद्योगिकपरिवर्तने डिजिटलीकरणं विशेषतः कृत्रिमबुद्धिप्रौद्योगिकी प्रमुखं केन्द्रं जातम्।
२०२२ तमस्य वर्षस्य अन्ते chatgpt इत्यस्य प्रारम्भात् आरभ्य कृत्रिमबुद्धेः क्षेत्रे मध्यपूर्वस्य अवहेलना अधिकाधिकं कठिनं जातम् ।
पूर्वं सऊदी-आँकडा-कृत्रिम-गुप्तचर-प्राधिकरणेन (sdaia) अरबी-भाषायाः बृहत्-प्रतिरूपं allam इति विकसितम् । सितम्बरमासे sdaia इत्यनेन gain summit artificial intelligence summit इति आयोजनं कृतम्, यत्र huawei, nvidia, google इत्यादीनां निर्मातृणां प्रासंगिकाः नेतारः सभायां भागं ग्रहीतुं वा स्थले एव सहकार्यस्य घोषणां कर्तुं वा आकर्षिताः आसन् मध्यपूर्वस्य अन्यः प्रमुखः अर्थव्यवस्था संयुक्त अरब अमीरात् अपि कृत्रिमबुद्धिस्पर्धायां बहुधा दृश्यते । २०२३ तमे वर्षे यूएई-देशस्य अबुधाबी-प्रौद्योगिकी-नवाचार-संस्थायाः tii-इत्यनेन मुक्तस्रोत-बृहत्-पैरामीटर्-माडलं फाल्कन-१८०बी-इत्येतत् प्रारब्धम्, यत् तस्मिन् वर्षे यूएई-देशस्य कृत्रिम-बुद्धि-कम्पनी g42-इत्यनेन मुक्त-स्रोत-अरबी-कृत्रिम-बुद्धि-भाषा-माडलं जैस्-इत्येतत् प्रारब्धम्
धनस्य दिशां दृष्ट्वा मध्यपूर्वस्य शक्तिः अपि उपेक्षितुं कठिना अस्ति । चीनदेशस्य षट् बृहत् आदर्श-एकशृङ्गेषु अन्यतमः ज़िपु एआइ इत्यनेन सऊदी-अरामको-संस्थायाः उद्यमपुञ्जविभागेन प्रबन्धितस्य कोषस्य prosperity7 इत्यस्मात् वित्तपोषणस्य नवीनतमपरिक्रमे धनं प्राप्तम् नवीनतमवार्ता अस्ति यत् संयुक्त अरब अमीरातदेशे नवस्थापितः एआइ कोषः एमजीएक्सः ओपनएआइ इत्यस्य नवीनतमवित्तपोषणे भागं ग्रहीतुं आशास्ति।