समाचारं

विवाहः समाप्तः आसीत्, परन्तु यदा अहं विडियो अवलोकितवान् तदा अहं दृष्टवान् यत् दम्पत्योः प्रवेशः, भाषणं, अन्ये च पक्षाः अपूर्णाः सन्ति...

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हर्षेण विवाहः अभवत्
एकः उष्णः गम्भीरः च क्षणः
रिकार्ड् करणस्य योग्यम्
भवता प्राप्तं विवाहस्य विडियो अवलोकयन्तु
महत्त्वपूर्णाः लिङ्काः अपूर्णाः अथवा अपि अनुपलब्धाः सन्ति!
अनुष्ठानं पुनः कर्तुं न शक्यते, अपेक्षाः च खेदरूपेण परिणताः
प्रकरणस्य संक्षिप्तपरिचयः
२०२३ तमस्य वर्षस्य फरवरीमासे ए मिंगः, क्षियाओफाङ्गः च विवाहसेवापरियोजनानां विषये वार्ताम् अकरोत्, विवाहशिष्टाचारकम्पनी च सह सेवानुबन्धं कृतवन्तौ, तेषां सहमतिः अभवत् यत् विवाहशिष्टाचारकम्पनी छायाचित्रणं, वीडियोग्राफी इत्यादीनि परियोजनानि सहितं सर्वाणि विवाहविषयाणि करिष्यति इति was unable to यदि अनुबन्धस्य निष्पादनेन ग्राहकस्य हानिः भवति तर्हि सेवावस्तुनुसारं प्राप्तस्य राशिस्य १-२ गुणान् प्रतिदत्तं भविष्यति। अनुबन्धे संलग्नं सेवाबिले प्रत्येकस्य परियोजनायाः राशिं सूचीबद्धं करोति, तस्य कुलव्ययः ३६,६६६ युआन् अस्ति ।
यस्मिन् दिने अनुबन्धः कृतः तस्मिन् दिने अमीनः वीचैट्-माध्यमेन विवाहशिष्टाचार-कम्पनीं प्रति ६,६६६ युआन्-रूप्यकाणां निक्षेपं स्थानान्तरितवान्, ततः कम्पनी विषयान् संप्रेषितुं वीचैट्-समूहं स्थापितवती २०२३ तमस्य वर्षस्य सितम्बरमासे ए मिङ्ग्, जिओ फाङ्ग् च विवाहं कृत्वा तस्याः रात्रौ ३०,००० युआन् इति अन्तिमं भुक्तिं दत्तवन्तौ ।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासे विवाहशिष्टाचार-कम्पनी वेचैट्-समूहे मेकअपं कृत्वा विवाहं कृत्वा केचन भिडियाः प्रेषितवती, "वीडियो ठीकम् अस्ति । पश्चात् विडियो मम कृते कदा दीयते?"
नवम्बरमासे विवाहस्य शिष्टाचारकम्पनी विवाहस्य दृश्यस्य विडियोलिङ्कं प्रेषितवती यत् ए मिङ्ग्, क्षियाओफाङ्ग् च ज्ञातवन्तः यत् तस्मिन् भिडियोमध्ये वरवधूयोः आयोजनस्थले प्रवेशः, पुष्पकन्यायाः वलयम्, वलयम् इत्यादीनि दृश्यानि गम्यन्ते वरस्य पितुः भाषणं, विवाहस्य साक्षिणः इत्यादयः अपि अपूर्णाः आसन् .
एकः मिंगः क्षियाओफाङ्गः च मन्यन्ते स्म यत् विवाहशिष्टाचारकम्पनी आयोजनस्थले प्रवेशं कुर्वतां वरवधूयोः चित्राणि न गृह्णाति, एते दृश्यानि च तेषां कृते महत् महत्त्वपूर्णानि आसन्, ते विवाहशिष्टाचारकम्पनीं ३६,६६६ युआन् प्रत्यागन्तुं प्रार्थितवन्तौ विवाहव्ययस्य क्षतिपूर्तिरूपेण ३६,६६६ युआन्, मानसिकक्षतिपूर्तिरूपेण २०,००० युआन् च । विवाहस्य शिष्टाचारकम्पनी मन्यते यत् विवाहस्य सेवासु विडियो फोटोग्राफी केवलं एकः एव अस्ति परियोजनायां विवाहस्य छायाचित्रणं विवाहस्य छायाचित्रणं च अन्तर्भवति, यस्य कुलव्ययः १६०० युआन् अस्ति, तथा च २००० युआन् क्षतिपूर्तिं कर्तुं स्वस्य इच्छां प्रकटितवती।
द्वयोः पक्षयोः मध्ये वार्ता असफलतां प्राप्तवती, ए मिङ्ग्, जिओ फाङ्ग् च विवाहशिष्टाचारकम्पनीं न्यायालयं नीतवन्तौ ।
न्यायालयस्य सुनवायी
न्यायालयेन ज्ञातं यत् ए मिंग-जियाओफाङ्ग्-योः विवाहस्य विडियो-सामग्रीषु विवाहस्य रात्रिभोजस्य केचन महत्त्वपूर्णाः दृश्याः अभावः अस्ति ।
न्यायालयेन उक्तं यत् विवाहसेवानुबन्धः कानूनी वैधः च अस्ति विवाहशिष्टाचारकम्पनीयाः त्रुटिकारणात् विवाहप्रतिमेषु सार्थकदृश्यानां अभावः अनुबन्धस्य उल्लङ्घनस्य खण्डस्य अनुसारं विवाहशिष्टाचारकम्पनीयाः उल्लङ्घनस्य उत्तरदायित्वं वहितुं शक्यते अनुबन्धस्य ।
विवाहस्य चित्राणि जीवने महत्त्वपूर्णानि घटनानि अभिलेखयन्ति, तेषां स्थायि स्मरणात्मकं महत्त्वं भवति तत्कालीनाः दृश्याः, पात्राणि, अभिव्यक्तिः च लौकिकानि, अमूल्यानि, अपुनरुत्पादनीयानि च सन्ति ते व्यक्तित्वं भावनां च वहन्ति लाभाः दूरम् greater than the cost value.विवाहशिष्टाचारकम्पन्योः त्रुटयः ए मिंगस्य क्षियाओफाङ्गस्य च किञ्चित् मानसिकं क्षतिं कृतवन्तः एव।
अन्ते न्यायालयेन निर्णयः कृतः यत् विवाहशिष्टाचारकम्पनी ए मिङ्ग् तथा क्षियाओफाङ्गयोः विवाहरात्रिभोजनस्य छायाचित्रसेवाशुल्कं ८०० युआन् प्रतिदातुम्, ८०० युआन् अनुबन्धस्य उल्लङ्घनस्य हानिः क्षतिपूर्तिं कर्तुं, १०,००० युआन् आध्यात्मिकसुखस्य क्षतिपूर्तिं च कर्तव्यम् इति निर्णयः कानूनीप्रभावं प्राप्तवान् अस्ति।
कानूनी कड़ी
नागरिकसंहितायां अनुच्छेदः ९९६
यदि एकस्य पक्षस्य अनुबन्धस्य उल्लङ्घनेन अन्यस्य पक्षस्य व्यक्तित्वाधिकारस्य क्षतिः भवति, गम्भीरं मानसिकं क्षतिं च भवति, तथा च आहतः पक्षः अनुबन्धस्य उल्लङ्घनस्य उत्तरदायित्वं वहितुं अनुरोधं कर्तुं चयनं करोति तर्हि एतेन आहतपक्षस्य मानसिकक्षतिक्षतिपूर्तिं याचना न प्रभाविता भविष्यति
विवाहोद्योगः सामान्यसेवा-उद्योगात् भिन्नः अस्ति विवाहः न केवलं संस्कारप्रक्रिया, अपितु दम्पत्योः जीवने महत्त्वपूर्णः क्षणः अपि भवति, यस्य नवविवाहितानां तेषां परिवाराणां च कृते महत् महत्त्वम् अस्ति विवाहस्य रात्रिभोजनस्य च छायाचित्रणं अप्रत्युत्पादनीयं भवति, एकदा भवन्तः केचन महत्त्वपूर्णाः दृश्याः त्यक्त्वा तस्य क्षतिपूर्तिं कर्तुं न शक्नुवन्ति ।
प्रकरणे सम्बद्धेषु विवाहस्य भिडियोसामग्रीषु विवाहशिष्टाचारकम्पनीद्वारा कृतानां त्रुटीनां कारणेन नव आगन्तुकस्य प्रवेशः, बन्धुमित्राणां भाषणं, विवाहसमारोहः इत्यादयः दृश्याः अनुपलब्धाः अथवा अपूर्णाः आसन् जीवनं दम्पत्योः प्रति स्वबन्धुमित्राणां शुभकामनाः अयं भागः विवाहसमारोहस्य अभावेन नवविवाहितानां कतिपयानि मानसिकहानिः अभवन्, विवाहशिष्टाचारकम्पनी च तदनुरूपं मानसिकक्षतिं सोलेटियमं क्षतिपूर्तिं कर्तव्यम्।
लेखकः झाङ्ग जियुः गाओ युआन् च
स्रोतः : जियांगसु उच्च न्यायालय
प्रतिवेदन/प्रतिक्रिया