समाचारं

निकट-दृश्यम् : ट्रेजर-द्वीपे ताइवान-जलसन्धिस्य उभयतः छात्राणां "युवानां टकरावः"

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के ताइवान-जलसन्धिस्य उभयतः छात्राः २०२४ तमस्य वर्षस्य शिखर-युवा-बास्केटबॉल-आमन्त्रण-प्रतियोगितायां मित्रैः सह मिलितवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग चेन्घाओसिन्हुआ न्यूज एजेन्सी, ताइपे, २५ सितम्बर (रिपोर्टर् वाङ्ग चेन्घाओ, फू शुआङ्गकी च) क्रीडाङ्गणे बास्केटबॉलस्य, बैकबोर्डस्य च शब्दाः, भूमौ मर्दयन्तः स्नीकर् च नित्यं भवन्ति स्म, प्रेक्षकाः एकस्य पश्चात् अन्यस्य जयजयकारं कुर्वन्ति स्म, जयजयकारं कुर्वन्ति स्म २५ तमे दिनाङ्के ताइवान-जलसन्धिस्य उभयतः उच्चविद्यालयस्य छात्राणां मध्ये बास्केटबॉल-प्रतियोगिता ताइपे-व्यायामशालायां आरब्धा ।
तस्मिन् दिने आयोजिते २०२४ तमस्य वर्षस्य शिखरसम्मेलने युवाबास्केटबॉल-आमन्त्रणप्रतियोगितायां विशेषतया लियान्युङ्गाङ्ग-विदेशीयभाषाविद्यालयस्य उच्चविद्यालयस्य बालकबास्केटबॉलदलस्य आदानप्रदानार्थं ताइवानदेशं प्रति आमन्त्रणं कृतम् प्रतियोगितायाः कतिपयेषु दिनेषु मुख्यभूमिचीनदेशस्य १३ युवानः बास्केटबॉलक्रीडकाः ताइपे सोङ्गशान् उच्चविद्यालयस्य, न्यू ताइपे सिटी नानशान् उच्चविद्यालयस्य अन्येषां विद्यालयानां च समानवयसः खिलाडिभिः सह स्पर्धां करिष्यन्ति, कन्दुकेन सह मित्रतां च करिष्यन्ति।
उत्तमः पिक-एण्ड्-रोल्स्, रिबाउण्ड्-ग्रहणं, लेआउट्-करणं च... प्रथमे क्रीडने लियान्युङ्गङ्ग-विदेशीयभाषाविद्यालयस्य शक्तिकेन्द्रस्य सोङ्गशान-उच्चविद्यालयस्य सामना अभवत् समग्रः क्रीडा तीव्रः रोमाञ्चकारी च आसीत्, उभयतः क्रीडकाः निरन्तरं युद्धं कुर्वन्ति स्म, द्रुतविरामं च कुर्वन्ति स्म, तेषां तीक्ष्णाः भङ्गाः, सटीकत्रिबिन्दुशूटिंग् च क्रीडां पराकाष्ठां प्राप्तवान्
क्रीडायाः समये एकः मुख्यभूमिः खिलाडी लेयअप-कृते आक्रमणं कुर्वन् अकस्मात् पतितः तस्य पार्श्वे स्थितः ताइवान-देशस्य बालकः तत्क्षणमेव हस्तं प्रसारयन् तं उपरि आकर्षितवान् । ताइवान-जलसन्धिस्य उभयतः युवानः अङ्कणे कठिनं युद्धं कृत्वा स्वेदं कृतवन्तः, परन्तु तत्सहकालं तेषां मैत्री-अनुसन्धानं विजय-पराजय-विषये तेषां आकर्षणात् दूरतरम् आसीत्
२५ सितम्बर् दिनाङ्के ताइवान-जलसन्धिस्य उभयतः छात्राः २०२४ तमस्य वर्षस्य शिखर-युवा-बास्केटबॉल-आमन्त्रण-प्रतियोगितायां मित्रैः सह मिलितवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग चेन्घाओ४० निमेषात्मकः क्रीडा द्वयोः पक्षयोः मध्ये आगत्य आगत्य गच्छति स्म, अन्ते क्रमेण स्कोराः अग्रतां प्राप्तवन्तः । क्रीडायाः अनन्तरं ताइवान-जलसन्धिस्य उभयतः क्रीडकाः हस्तौ कृत्वा, परस्परं आलिंगितवन्तः, परस्परं प्रोत्साहयितुं स्कन्धं च आलिङ्गयन्ति स्म । क्षेत्रे लघुसमागमेन ताइवानजलसन्धिस्य उभयतः छात्राणां हृदयेषु मैत्रीबीजानि रोपितानि, ते च स्वमैत्रीं दर्शयितुं परस्परं उपहारमपि प्रेषितवन्तः
"ताइवान-क्रीडकानां मूलभूतकौशलं अतीव ठोसम् अस्ति, ते च पादकार्यं रक्षणं च कर्तुं बहु उत्तमाः सन्ति। ते शिक्षितुं योग्याः सन्ति। अद्यापि स्पर्धायाः कतिपयानि दिवसानि सन्ति, अधिकान् ताइवानदेशीयाः मित्राणि प्राप्तुं आशासे ”
"मया केवलं मुख्यभूमिदलस्य क्रीडाः पूर्वं ऑनलाइन दृष्टाः। अद्य मम प्रथमः साक्षात्कारः अस्ति। अहं केवलं न्यायालयस्य बहिः मम मुख्यभूमिमित्रैः सह गपशपं कृतवान् game.
सोङ्गशान् उच्चविद्यालयस्य दलस्य मुख्यप्रशिक्षकः ये वेइकियाओ इत्ययं क्रीडा अतीव सार्थकं मन्यते । "मुख्यभूमिक्रीडकानां आकारलाभः अस्ति, यस्मात् अस्माकं हानिः पूरयितुं वेगस्य उपयोगे ध्यानं दातव्यम्। अहं ताइवानजलसन्धिस्य उभयतः छात्राणां कृते अतीव कृतज्ञः अस्मि यत् ये वेइकियाओ सोङ्गशान्-नगरे बास्केटबॉल-क्रीडायाः प्रशिक्षणं कृतवान् अस्ति ७ वर्षाणि यावत् उच्चविद्यालयः सः स्मरणं कृतवान् यत् विद्यालयदलेन गुआङ्गडोङ्ग, जियाङ्गसु इत्यादिषु स्थानेषु मुख्यभूमिमध्यविद्यालयस्य बास्केटबॉलदलैः सह बहुवारं आदानप्रदानं कृतम् आसीत्।
२५ सितम्बर् दिनाङ्के ताइवान-जलसन्धिस्य उभयतः छात्राः २०२४ तमस्य वर्षस्य शिखर-युवा-बास्केटबॉल-आमन्त्रण-प्रतियोगितायां मित्रैः सह मिलितवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग चेन्घाओअस्याः प्रतियोगितायाः आयोजकानाम् एकः ताइवान-चीनी-सांस्कृतिक-शिक्षा-क्रीडा-विनिमय-प्रवर्धन-सङ्घस्य महासचिवः च ली युलोङ्गः अवदत् यत् प्रतियोगितायां न केवलं ताइवान-जलसन्धिस्य उभयतः युवानां छात्राणां उत्तम-बास्केटबॉल-कौशलं प्रदर्शितम्, अपितु ताइवान-जलसन्धिस्य उभयतः अपि उत्तमं बास्केटबॉल-कौशलं प्रदर्शितम् | परस्परं अवगमनस्य मैत्रीयाश्च बहुमूल्यं मञ्चं प्रदत्तवान् अतः बास्केटबॉल-क्रीडाङ्गणं ताइवान-जलसन्धिस्य उभयतः युवानां मध्ये संचारस्य सेतुः अभवत्
"भविष्यत्काले अधिकानि समानानि अवसरानि वयं प्रतीक्षामहे, येन ताइवानजलसन्धिस्य उभयतः छात्राः अधिकविविधक्रीडासु सांस्कृतिकविनिमयकार्यक्रमेषु च एकत्र वर्धयितुं शक्नुवन्ति, उत्तमभविष्यस्य दिशि मिलित्वा कार्यं कर्तुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया