समाचारं

चीन-गोल्फ-सङ्घः रुज-इण्डोर-गोल्फ-इत्यनेन सह हस्तं मिलित्वा निरन्तरं वर्तते, यत् "परियोजना-जनसंख्या"-विस्तारार्थं एकं शक्तिशाली साधनम् अस्ति ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के चीनगोल्फसङ्घस्य तथा इण्डोरगोल्फसिमुलेटरब्राण्ड् "आरजी कैन्टाबिले" इत्येतयोः मध्ये सहकार्यनवीकरणसमारोहः बीजिंगनगरे आयोजितः चीनगोल्फसङ्घस्य महासचिवः वी किङ्ग्फेङ्ग् इत्यनेन उक्तं यत् चीनदेशे गोल्फस्य विकासं संयुक्तरूपेण प्रवर्धयितुं अधिकसामाजिकशक्तैः सह सहकार्यं कर्तुं संघस्य इच्छां दर्शयितुं संकेतरूपेण एतस्य नवीकरणसमारोहस्य उपयोगं कर्तुं सः आशास्ति।
अन्तिमेषु वर्षेषु गोल्फ-क्रीडायाः तीव्रविकासेन सह गोल्फ-क्रीडाङ्गणानां संख्या, दूरं च, मौसमस्य प्रभावः इत्यादयः "वेदनाबिन्दवः" अभवन् ये गोल्फ-क्रीडायाः व्यापकं गहनतरं च विकासं प्रतिबन्धयन्ति समारोहे चीनगोल्फसङ्घस्य महासचिवः वी किङ्ग्फेङ्गः अवदत् यत्, "गतवर्षेषु इण्डोरगोल्फ्-क्रीडायाः विकासेन एतत् रूपं गोल्फ-क्रीडायाः सीमां बहु न्यूनीकृतवती अस्ति
वेई किङ्ग्फेङ्ग् इत्यनेन उक्तं यत् इण्डोर-गोल्फ्-क्रीडा अतीव सुविधाजनकः अस्ति । तस्मिन् एव काले इण्डोर-गोल्फ-क्रीडा गोल्फ-क्रीडायाः सामाजिक-दृश्यस्य स्थापना इव अस्ति, यत् क्रीडायाः उपभोगं प्रवर्धयितुं शक्नोति तथा च गोल्फ-क्रीडायां भागं ग्रहीतुं अधिकान् जनान् आकर्षयितुं सुलभं कर्तुं शक्नोति गोल्फ-क्रीडां जनानां समीपे एव भवति । वेई किङ्ग्फेङ्गः अवदत् यत् - "अत एव वयं अधिकानि सामाजिकशक्तयः एकीकृत्य एतादृशानां प्रौद्योगिकीसाधनानाम् उपयोगं कृत्वा गोल्फ-क्रीडां विद्यालयेषु, वीथिषु, समुदायेषु च आनेतुं आशास्महे।"
चीन-गोल्फ-सङ्घः २०२० तमे वर्षे इण्डोर-गोल्फ-सिमुलेटर-ब्राण्ड्-रुगे-इत्यनेन सह अनुबन्धं कर्तुं आरब्धवान् यथा इण्डोर-गोल्फ-विकास-प्रणाली-निर्माणम्, मानक-विकासः, युवानां ऑनलाइन-स्तरस्य मूल्याङ्कनं, उच्चस्तरीय-युवा-इवेण्ट्-सञ्चालनं च इत्यादिषु विविधपक्षेषु सहकार्यं कर्तुं
प्रशिक्षकप्रशिक्षणं उदाहरणरूपेण गृहीत्वा चीनगोल्फसङ्घः एतस्याः प्रणाल्याः उपयोगं कुशलप्रशिक्षणं मूल्याङ्कनं च कर्तुं शक्नोति। the indoor golf system अस्य पूर्णतया उपयोगः प्रशिक्षकप्रशिक्षणे परीक्षणे च, सार्वजनिकमूल्यांकने, आँकडानां निष्पक्षप्रदर्शने च कर्तुं शक्यते;
वी किङ्ग्फेङ्गः अवदत् यत् - "अतः वयम् अपि आशास्महे यत् एतस्य सहकार्यस्य माध्यमेन वयं उद्योगाय संकेतं प्रेषयितुं शक्नुमः यत् चीनदेशे गोल्फ-क्रीडायाः विकासाय सामाजिकशक्तयः सह सहकार्यं कर्तुं संघः इच्छुकः अस्ति।
वेई किङ्ग्फेङ्ग् इत्यस्य मते सम्प्रति देशे सर्वत्र प्रायः २००० इण्डोरगोल्फ्-क्रीडाङ्गणानि सन्ति, तेषु ९०० तः अधिकाः रुग्-प्रणाल्याः उपयोगं कुर्वन्ति । वी किङ्ग्फेङ्ग् इत्यनेन उक्तं यत् सः परियोजनालोकप्रियीकरणं, उच्चस्तरीययुवानां आयोजनानां संचालनं, युवानां ऑनलाइनस्तरस्य मूल्याङ्कनं, गोल्फक्रीडायां राष्ट्रियभागीदारीप्रवर्धनं, व्यावसायिककार्यक्रमविकासाय समर्थनं च, तथैव 1990 तमे वर्षे च रुगुओ इत्यनेन सह सहकार्यं निरन्तरं करिष्यति coach training and coaching ability testing वयं सहकार्यं गभीरं करिष्यामः तथा च सम्पूर्णस्य उद्योगस्य स्थिरं द्रुतं च विकासं प्रवर्तयितुं इण्डोर सिमुलेटर डिजिटल गोल्फस्य नूतनसाधनस्य सदुपयोगं करिष्यामः।
रुगे इत्यस्य मुख्यकार्यकारी लियू लोङ्गजी इत्यनेन उक्तं यत्, "सहकार्यस्य नूतने चरणे वयं अपेक्षामहे यत् रुगेः चीनदेशे युवानां मध्ये गोल्फ्-क्रीडां, राष्ट्रिय-सुष्ठुता, व्यावसायिकं च प्रवर्तयितुं सिमुलेटर-प्रदर्शने, संजाल-अखाडानां जाल-परिमाणे, सेवा-प्रणालीषु च स्वस्य लाभस्य लाभं लप्स्यते coach training." व्यावसायिकभ्रमणस्य विकासे अधिकं प्रत्यक्षं प्रभावी च योगदानं कुर्वन्तु।
"china golf association-ruge golf junior coach growth plan" अस्य सहकार्यस्य प्रमुखपरियोजनासु अन्यतमम् अस्ति वृद्धिकोषस्य उद्देश्यं मम देशे गोल्फस्य विकासं प्रवर्धयितुं, प्रशिक्षणप्रतिभादलस्य निर्माणं वर्धयितुं, तथा च सहकार्यं कर्तुं वर्तते "चीन गोल्फ "एसोसिएशन कोच ट्रेनिंग मैनेजमेंट मेजर (2024 ट्रायल वर्जन)" इति चायना उच्चशिक्षा एसोसिएशनस्य कनिष्ठप्रशिक्षकस्तरस्य प्रवीणतापरीक्षाप्रशिक्षणपाठ्यक्रमेषु उत्कृष्टप्रदर्शनं उत्कृष्टपरिणामानां च छात्राणां सहायतायै प्रोत्साहयितुं च कार्यान्वितम् अस्ति, तथैव तः छात्राणां च पश्चिमप्रदेशस्य येषां समर्थनस्य वित्तपोषणस्य च आवश्यकता वर्तते।
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : डेङ्ग फाङ्गजिया
प्रतिवेदन/प्रतिक्रिया