एकः "ai जासूसः" लिफ्टं प्रति आगतः! "विद्युत्वाहनानि बहिः स्थापयन्तु"丨सुरक्षितसवारीं "दहनं" विना खतराणां निवारणं च।
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संपादकस्य टिप्पणी : अन्तिमेषु वर्षेषु निवासिनः विद्युत्वाहनस्वामित्वस्य विस्फोटकवृद्ध्या विद्युत्साइकिलैः उत्पद्यमानाः अग्नयः तीव्रगत्या वर्धिताः, येन जनानां जीवनस्य सम्पत्तिस्य च सुरक्षायाः कृते गम्भीरः खतरा वर्तते। मे-मासात् आरभ्य हुनान-प्रान्तीय-अग्निशामक-बचाव-दलेन विद्युत्-साइकिल-विद्युत्-मोटरसाइकिल-योः सम्भाव्य-सुरक्षा-खतराः पूर्ण-शृङ्खला-सुधारं कर्तुं सार्वजनिकसुरक्षा, आवास-निर्माणं, विपण्य-निरीक्षणम् इत्यादिभिः विभागैः सह नेतृत्वं कृत्वा सहकार्यं कृतम् अस्ति रेड नेट तथा मोमेण्ट् न्यूज् इत्यनेन अस्माकं परितः सम्भाव्यसुरक्षाखतराः समाप्तुं सर्वैः सह कार्यं कर्तुं "सुरक्षितसाइकिलयाननिवारणं जोखिमनिवारणं च" इति प्रतिवेदनानां श्रृङ्खलां प्रारब्धम्।
रेड नेट मोमेंट न्यूज 25 सितम्बर(सम्वादकः चेन् यान्बिङ्ग्, संवाददाता क्षियोङ्ग बोयुः) "नमस्ते, भवतः अन्येषां च सुरक्षायै कृपया विद्युत्वाहनानि लिफ्टमध्ये न चालयन्तु, धन्यवादः।
२१ सितम्बर् दिनाङ्के अपराह्णे झूझौनगरस्य तियान्युआन्-मण्डले क्षियाङ्गशुइवान-समुदायस्य प्रथमचरणस्य भवने ३ लिफ्टस्य कारद्वारं तालाबद्धं कृत्वा दीर्घकालं यावत् बन्दं कर्तुं न शक्यते स्म इति स्मरणं "कोऽपि विद्युत्वाहनस्य प्रवेशः न भवति स्म " इति लिफ्टमध्ये पुनः पुनः क्रीडितः आसीत् । निष्पद्यते यत् समुदायः अद्यैव लिफ्टस्य बुद्धिमान् परिवर्तनं कृतवान्, तांत्रिकसाधनानाम् उपयोगेन उपरि विद्युत्वाहनानां प्रवेशं निवारयितुं।
विद्युत्साइकिलस्य "स्थापनस्य" उत्तमं कार्यं कर्तुं झुझौ अग्नि-उद्धार-दलेन अन्तिमेषु दिनेषु "तकनीकी-रक्षा + भौतिक-रक्षा + मानव-रक्षा" इत्यस्य संयोजनं कार्यान्वितम्, तथा च अधिकं व्यवस्थितं अग्नि-सुरक्षा-वातावरणं निर्मातुं प्रयत्नः कृतः .
"बुद्धिमान् लिफ्ट-अवरोध-प्रणालीं स्थापयितुं सर्वेषां सुरक्षा-समुदाय-प्रबन्धनाय उत्तमम् अस्ति। अहं तस्य अवगच्छामि, समर्थयामि च।" .सामान्य अवस्था।
समुदायस्य सम्पत्तिप्रबन्धनकर्मचारिणः लियू हाओ इत्यस्य मते एषा लिफ्टबुद्धिमान् अवरोधप्रणाली अस्ति, या अधुना एव उपयोगे स्थापिता अस्ति। एषा प्रणाली दृश्यप्रतिबिम्बविश्लेषणस्य पृष्ठभूमि-एआइ-परिचयस्य च उपयोगं करोति यदा विद्युत्वाहनं लिफ्टकारपरिधिं प्रविशति तदा प्रणाली ध्वनि-अलार्मं निर्गत्य लिफ्ट-द्वारं नियन्त्रयिष्यति यत् पुनः बन्दं न भवति, तस्मात् विद्युत्वाहनं तस्मिन् एव खण्डे न गन्तुं शक्नोति समयः, सम्पत्तिप्रबन्धनं विद्युत्वाहनं लिफ्टं प्रविशति इति सूचना अपि प्रणाली प्राप्स्यति।
"हुनानप्रान्तस्य शहरीनिवासीयक्षेत्रेषु अग्निसुरक्षाप्रबन्धनविषये अनेकविनियमानाम्" अनुसारं कस्यापि यूनिटस्य वा व्यक्तिस्य वा कृते विद्युत्वाहनानि चार्जं कर्तुं वा नगरीयनिवासीयक्षेत्रेषु विद्युत्वाहनानि वा तेषां बैटरी वा लिफ्टकारमध्ये वहितुं वा निषिद्धम् अस्ति
"अस्माभिः पूर्वं प्रायः तान् निवारयितुं प्रयत्नः कृतः, परन्तु ते सम्यक् कार्यं न कृतवन्तः। प्रणाली सक्षमीकरणानन्तरं तस्य प्रभावः स्पष्टः आसीत्। अर्धमासस्य अन्तः एव प्रणाल्याः ७० तः अधिकाः विद्युत्वाहनानि भवने प्रवेशं न कृतवन्तः that zhuzhou city currently has 300 शेषलिफ्टाः बुद्धिमान् अवरोधनप्रणालीभिः चालिताः आसन्, येन प्रभावीरूपेण विद्युत्साइकिलानां विद्युत्मोटरसाइकिलानां च "गृहे प्रवेशः" न भवति स्म, सुरक्षाखतराः बहुधा न्यूनीकृताः, निवासिनः मनःशान्तिं च दत्तवन्तः
निवासिनः कृते विद्युत्वाहनानां पार्किङ्ग-चार्जिंग-समस्यानां समाधानार्थं झुझौ-नगरस्य अग्नि-उद्धार-दलेन आवासनिर्माणेन, गली-समुदायेन च सह कार्यं कृत्वा केन्द्रीकृत-पार्किङ्ग-स्थानानां उन्नयनार्थं, नवीनीकरणाय च "एक-बिन्दुः, एकः नीतिः" योजनां निर्मितवती प्रत्येकस्य समुदायस्य वास्तविकस्थितिः यथा प्रत्येकस्य समुदायस्य आयुः, तथा च समुदायस्य कृते अतिरिक्तसुविधाः स्थापयन्ति बुद्धिमान् चार्जिंग-ढेराः निरीक्षणेन, स्वचालित-अग्नि-निवारक-सिञ्चनैः, अग्निशामक-सुविधाभिः इत्यादिभिः सुसज्जिताः सन्ति येन विद्युत्-साइकिल-विद्युत्-अग्नि-सुरक्षा-खतराः न्यूनीकर्तुं शक्यन्ते मोटरसाइकिलम् ।
वर्तमान समये झुझौ-नगरेण १३,००० विद्युत्-साइकिल-चार्जिंग-ढेर-बन्दराणां निर्माणं सम्पन्नम् अस्ति, तथा च १६५६-उपरि-तलयोः वास्तविक-नाम-भित्ति-प्रबन्धनं सम्पन्नम् अस्ति