2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कतारस्य अमीरः (राष्ट्रप्रमुखः) तमीमः न्यूयॉर्कनगरे ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायां २४ सितम्बरदिनाङ्के स्थानीयसमये, २०१९ तमे वर्षे उक्तवान् ।कतारः गाजापट्टे युद्धविरामस्य दलाली कर्तुं उद्दिश्य मध्यस्थताप्रयासानां प्रचारं निरन्तरं करिष्यति।
तमीमः अवदत् यत् कतारदेशः प्यालेस्टिनी-इजरायल-सङ्घर्षे द्वयोः पक्षयोः मध्ये मध्यस्थतां कृत्वा शान्तिपूर्णसाधनेन विवादानाम् समाधानं करिष्यति यावत् गाजा-पट्ट्यां स्थायि-युद्धविरामः न भवति, निरोधितानां मुक्तिं सुनिश्चितं करिष्यति, तथा च अरबशान्तिपरिकल्पना तथा सुरक्षापरिषदः प्रासंगिकसंकल्पाः, येन प्यालेस्टिनीजनाः स्वस्य वैधअधिकारं प्राप्तुं शक्नुवन्ति, यत्र १९६७ तमे वर्षे पूर्वजेरुसलेमस्य राजधानीरूपेण स्थितस्य सीमायाः आधारेण स्वतन्त्रस्य प्यालेस्टिनीराज्यस्य स्थापना अपि अस्ति
तमीमः अपि अवदत् यत् कतारदेशः यावत् संकटस्य समाधानं न भवति तावत् प्यालेस्टिनीजनानाम् कृते विविधरूपेण मानवीयसहायतां निरन्तरं प्रदास्यति।तमीमः लेबनानदेशस्य स्थितिः वर्धमानस्य विषये अपि चिन्ताम् अव्यक्तवान्, संयुक्तराष्ट्रसङ्घस्य चर्टर्-अन्तर्राष्ट्रीय-कानूनानुसारं च शान्तिपूर्वकं विवादानाम् समाधानं कर्तुं सर्वेभ्यः पक्षेभ्यः आग्रहं कृतवान्(मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)
(स्रोतः सीसीटीवी न्यूजः)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।