दक्षिणकोरियादेशस्य चाङ्गदेओक्गुङ्ग्-महलस्य केषाञ्चन क्षेत्राणां भ्रमणं अस्थायीरूपेण स्थगितम् अभवत् यतः वन्यवराहस्य आविष्कारः अभवत्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, २५ सितम्बर (सिन्हुआ) दक्षिणकोरियादेशस्य प्रसिद्धे पर्यटनस्थले चाङ्गदेओक्गुङ्ग्-महलस्य कतिपयदिनानि यावत् एकः वन्यवराहः प्रकटितः अस्ति, येन किञ्चित्कालं यावत् आतङ्कः उत्पन्नः। प्रासंगिकविभागाः दिवसान् यावत् अन्वेषणं कृत्वा अन्ततः २४ दिनाङ्के अपराह्णे वन्यवराहं प्राप्य मारितवन्तः।
दक्षिणकोरियादेशस्य "केन्द्रीयदैनिकसमाचारः" इति वृत्तपत्रे उक्तं यत् चाङ्गदेओक्गुङ्ग्-महलस्य प्रबन्धनविभागेन प्रारम्भे २२ दिनाङ्के निगरानीय-वीडियोषु वन्यशूकराणां आविष्कारः कृतः, ततः आपत्कालीनविभागाय सूचना दत्ता। तत्क्षणमेव कर्मचारीः तस्य अनुसरणं कर्तुं आरब्धवन्तः परन्तु तस्मिन् दिने तत् अन्वेष्टुं असमर्थाः अभवन् । एतेन प्रभाविताः चाङ्गदेओक्गुङ्ग-महलस्य केषुचित् क्षेत्रेषु भ्रमणं दिवसस्य कृते स्थगितम् ।
२०१८ तमस्य वर्षस्य नवम्बर्-मासस्य १३ दिनाङ्के पर्यटकाः दक्षिणकोरियादेशस्य सियोल्-नगरस्य चाङ्गदेओक्गुङ्ग्-महलस्य दर्शनं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर वाङ्ग जिंगकियाङ्ग इत्यस्य चित्रम्२३ तमे सोमवासरे पतितम्, यस्मिन् दिने चाङ्गदेओक्गुङ्ग-महलः नियमितरूपेण जनसामान्यस्य कृते बन्दः आसीत्, कर्मचारीः प्रकरणस्य निरीक्षणं निरन्तरं कुर्वन्तः आसन्, परन्तु तस्य कोऽपि लाभः नासीत् ।
२४ दिनाङ्के प्रातः ११ वादने कर्मचारिणः नूतनं अन्वेषणपरिक्रमं आरभ्य श्वापदान् प्रेषितवन्तः । द्वौ घण्टां परिश्रमं कृत्वा ते प्रायः १३:०० वादने पृष्ठोद्याने वन्यवराहं प्राप्य तं मारितवन्तः ।
एकः प्रबन्धकः अवदत् यत् - "अस्माभिः पुष्टिः कृता यत् निगरानीय-वीडियोमध्ये एकः एव वन्यवराहः प्राप्तः। सुरक्षा-संकटान् निवारयित्वा वयं पृष्ठ-उद्यानं पर्यटकानां कृते पुनः उद्घाटयिष्यामः।"
दक्षिणकोरियादेशस्य सियोलदेशस्य जोङ्ग्नो-मण्डले स्थितः अस्ति, अयं सुप्रसिद्धः ऐतिहासिकः सांस्कृतिकः च आकर्षणः अस्ति, अस्य सुन्दरस्य परिदृश्यस्य कृते प्रसिद्धः अस्ति । चाङ्गदेओक्गुङ्ग-महलस्य वन्यवराहैः बहुवारं भ्रमणं कृतम् अस्ति । (याङ्ग शुयी) ९.