स्क्रीन एक्सपोजर ! विदेशीयमाध्यमाः मस्क-मेलोनी-योः अन्तरक्रियायाः विषये ध्यानं ददति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीयमाध्यमानां ध्यानम् : इटलीदेशस्य प्रधानमन्त्रिणः अनुरोधेन मस्कः अमेरिकी-चिन्तन-समूहस्य रात्रिभोजने उपस्थितः भूत्वा पूर्वस्य प्रशंसाम् अकरोत् यत् "सा बहिः अपेक्षया अन्तः अधिकं सुन्दरी अस्ति" इति
न्यूयॉर्क टाइम्स्, पोलिटिको इत्यादीनां अमेरिकीमाध्यमानां समाचारानुसारं २३ सितम्बर् दिनाङ्के स्थानीयसमये अटलाण्टिकपरिषद् इत्यनेन आयोजितस्य रात्रिभोजस्य समये अमेरिकीचिन्तनसमूहः अमेरिकनः अरबपतिः मस्कः, इटालियनप्रधानमन्त्री मेलोनी च ध्यानस्य केन्द्रं प्राप्तवन्तौ मस्कः स्वस्य भाषणस्य समये मेलोनी इत्यस्य प्रशंसाम् अकरोत् यत् "सा बहिः अपेक्षया अन्तः अधिकं सुन्दरी अस्ति" इति पोलिटिको न्यूज नेटवर्क् इत्यनेन उक्तं यत् आयोजनस्थले द्वयोः मध्ये अन्तरक्रियायाः कारणात् जनाः "वायुः श्वासेन पूरितः अस्ति" इति प्रेमस्य" इति ।
२३ सेप्टेम्बर् दिनाङ्के स्थानीयसमये मेलोनी मस्क इत्यनेन सह उपविष्टवती । अमेरिकीमाध्यमेषु चित्रैः सह समाचारः
समाचारानुसारं अटलाण्टिकपरिषद्द्वारा आयोजितं नियमितं वार्षिकं रात्रिभोजनं संयुक्तराष्ट्रसङ्घस्य महासभायाः समये भवति, भागं गृह्णन्तः विश्वनेतृणां कृते महत्त्वपूर्णः सामाजिकः मञ्चः अस्ति अस्मिन् वर्षे रात्रिभोजने मेलोनी इत्ययं “इटलीदेशस्य प्रथमा महिलाप्रधानमन्त्रीरूपेण तस्याः अग्रणीभूमिकायाः” स्वीकारार्थं अटलाण्टिकपरिषदः वैश्विकनागरिकपुरस्कारेण पुरस्कृता मेलोनी इत्यस्य आग्रहेण मस्कः रात्रिभोजसमये मेलोनी इत्यस्य परिचयं कर्तुं आमन्त्रितः । समाचारानुसारं मेलोनी इत्यस्य अनुरोधेन मस्कस्य ट्रम्पस्य हाले एव जनसमर्थनस्य, तस्य अनेकविवादास्पदानां टिप्पण्याः च कारणेन चिन्तनसमूहस्य कर्मचारिणां मध्ये व्यापकं असन्तुष्टिः उत्पन्ना
न्यूयॉर्क टाइम्स् इति वृत्तपत्रे उक्तं यत् मेलोनी इत्यस्याः अनुरोधेन रात्रिभोजार्थं आमन्त्रितः मस्कः मेलोनी इत्यस्य भाषणात् पूर्वं भाषणं कृतवान् सः मेलोनी इत्यस्य वर्णनं कृतवान् यत् सः मेलोनी इत्यस्याः वर्णनं कृतवान् यत् सः "बहिः अपेक्षया अन्तः अधिकं सुन्दरः अस्ति" इति नि "वास्तविकः, वास्तविकः, विचारशीलः च व्यक्तिः" अस्ति । सः अपि अवदत् यत् "ते शब्दाः प्रायः राजनेतुः वर्णनार्थं न प्रयुज्यन्ते" इति । मेलोनी तदनन्तरं भाषणे मस्कस्य "अमूल्यप्रतिभा" इति प्रशंसाम् अकरोत् ।
पोलिटिको न्यूज नेटवर्क् इत्यनेन उक्तं यत् मेलोनी इत्यस्याः १५ निमेषात्मके भाषणे मुख्यतया पाश्चात्यरूढिवादस्य विषये तस्याः विचाराः उक्ताः आसन् इटलीदेशस्य युक्रेनदेशस्य समर्थनस्य संक्षिप्तं उल्लेखं विहाय सा मूलतः वर्तमानभूराजनीतिकविषयान् परिहरति स्म मेलोनी इत्यस्य भाषणानन्तरं मस्कः उत्थाय ताडितवान् । मस्कः मेलोनी च पूर्वं बहुवारं मिलितवन्तौ इति प्रतिवेदने उक्तम् । गतवर्षे मेलोनी रोमनगरे प्रधानमन्त्रिणः निवासस्थाने मस्कस्य आगन्तुकं प्राप्तवती।
स्रोतः - वैश्विकसंजालः
लेखकः लिन ज़ेयु