2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९३९ तमे वर्षे सेप्टेम्बर्-मासस्य प्रथमे दिने नाजी-जर्मनी-देशेन स्वस्य शक्तिशालिनः सैनिकाः केन्द्रीकृत्य पोलैण्ड्-देशस्य विरुद्धं "ब्लिट्ज्क्रीग्"-प्रहारः कृतः । पोलिशसेना अप्रतिम अभवत्, देशस्य बृहत् क्षेत्राणि पतितानि, द्वितीयविश्वयुद्धं च प्रारब्धम्! अष्टवर्षपूर्वमेव १९३१ तमे वर्षे सेप्टेम्बर्-मासस्य १८ दिनाङ्के घटितस्य घटनायाः अनन्तरं चीनदेशस्य जापानविरोधियुद्धं पूर्वमेव आरब्धम् आसीत् ।
१९३७ तमे वर्षे जुलै-मासस्य ७ दिनाङ्के घटितस्य घटनायाः अनन्तरं चीन-जापान-देशयोः पूर्णयुद्धं कृतम् । अतः प्रश्नः अस्ति यत् द्वितीयविश्वयुद्धस्य आरम्भः किमर्थं पोलैण्डदेशस्य विरुद्धं जर्मनीदेशस्य ब्लिट्जक्रीग् इत्यनेन चिह्नितः, न तु १८ सेप्टेम्बर्-दिनाङ्कस्य घटनायाः अथवा ७ जुलै-दिनाङ्कस्य घटनायाः? प्रथमं स्पष्टं कर्तव्यं यत् विश्वयुद्धस्य चिह्नानां न्यायार्थं स्पष्टाः मापदण्डाः सन्ति अर्थात् अधिकांशः शक्तिशालिनः देशाः युद्धे भागं गृहीतवन्तः भवेयुः, युद्धक्षेत्रं च एकस्य महाद्वीपस्य व्याप्तिम् अतिक्रमति
अपि च यदा युद्धं प्रारभ्यते तदा तस्य कारणेन वैश्विकविग्रहाः सहजतया भवितुम् अर्हन्ति । स्पष्टतया १८ सेप्टेम्बर्-दिनाङ्कस्य घटनायाः तादृशः प्रभावः नासीत् । यतः तस्मिन् समये एतत् केवलं चीन-जापानयोः युद्धम् आसीत्, अन्ये च शक्तिशालिनः देशाः यथा ब्रिटेन-फ्रांस्-अमेरिका-जर्मनी-इटली-देशाः हस्तक्षेपं न कृतवन्तः । सोवियतसङ्घः केवलं १९३९ तमे वर्षे मेमासस्य ११ दिनाङ्के चीनदेशस्य बाह्यमङ्गोलियादेशे जापानदेशेन सह नोमोनहान्-युद्धं कृतवान् ।
१९४१ तमे वर्षे एप्रिलमासस्य १३ दिनाङ्के सोवियतसङ्घः जापानदेशश्च सोवियत-जापान-तटस्थतासन्धौ अपि हस्ताक्षरं कृतवन्तौ । अपि च, १८ सेप्टेम्बर्-दिनाङ्कस्य घटनायाः अनन्तरं चीन-जापानयोः मध्ये कोऽपि पर्याप्तः सर्वयुद्धः न अभवत् । १९३७ तमे वर्षे जुलैमासस्य ७ दिनाङ्के यदा जापानदेशः मार्को पोलोसेतुघटनाम् उत्तेजितवान्, चीनदेशस्य विरुद्धं सर्वव्यापीं आक्रामकयुद्धं च आरब्धवान् तदा एव द्वयोः देशयोः मध्ये पूर्णरूपेण युद्धं प्रारब्धम् परन्तु तदनन्तरं चीन-जापानयोः युद्धमेव आसीत् ।