2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा द्वितीयविश्वयुद्धस्य यूरोपीययुद्धक्षेत्रस्य समाप्तिः अभवत् तदा पूर्वमोर्चायां सोवियतसेना, पश्चिममोर्चायां ब्रिटिश-अमेरिकन-मित्रसैनिकाः पूर्वमेव जर्मनी-देशं प्रविश्य सीधा बर्लिन्-नगरं प्रति प्रस्थिताः आसन् जर्मनीदेशस्य सर्वेषु प्रमुखनगरेषु मित्रराष्ट्रानां वायुसेनायाः बमप्रहारः कृतः, बर्लिन-नगरं अपि अपवादः नासीत् ।
बर्लिन-युद्धं जर्मन-सेनायाः संगठित-प्रतिरोधस्य अन्तिम-युद्धम् आसीत् अस्मिन् युद्धे हिटलरः बर्लिन-नगरेण सह जीवितुं, मृत्यवे च प्रतिज्ञां कृतवान्, अद्यापि जनसमूहं संयोजयति स्म, तेभ्यः उत्थाय प्रतिरोधं कर्तुं, सोवियत-सेनायाः कृते दातुं च प्रार्थयति स्म एकं घातकं प्रहारं कृत्वा अन्तिमं मिशनं सम्पन्नं कुर्वन्तु। परन्तु पूर्वमेव अतीव विलम्बः जातः आसीत् अस्मिन् समये जर्मन-जनाः पूर्वमेव युद्धात् क्लान्ताः आसन् ।
चित्रे सोवियत-आइएस-२ इति भारी टङ्कः बर्लिन-नगरस्य बहिः गत्वा बर्लिन-नगरस्य उपरि आक्रमणं कर्तुं सज्जः अस्ति । बर्लिननगरं प्रति गन्तुं सोवियतप्रतिक्रमणस्य पूर्वमेव प्रस्तावितं आसीत्, अधुना सोवियतसेना अन्ततः यत् इच्छति तत् प्राप्तवती ।
बर्लिन-नगरस्य युद्धम् आरभ्यते
१९४५ तमे वर्षे एप्रिल-मासस्य १६ दिनाङ्कात् जर्मनी-देशस्य आत्मसमर्पणपर्यन्तम् अयं युद्धः आसीत् सेनायाः २७० विभागाः, टङ्ककोर् इत्यस्य २० यावत्, वायुसेनायाः १४ समूहसेनाः युद्धे भागं गृह्णन्ति ।