2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा दक्षिणचीनसागरस्य स्थितिः अशांता आसीत् तदा चीनदेशस्य सैन्यप्रतिनिधिमण्डलं अमेरिकादेशस्य भ्रमणार्थम् आमन्त्रितम् आसीत् ते केवलं एकस्यैव कृते आगतवन्तः अमेरिकीवायुसेनायाः सचिवः बहु बकवासं कृतवान्, परन्तु सः किं बहु उक्तवान् स्यात् अमेरिकीसैन्यस्य जनाः चिन्तयन्ति।
चीनदेशस्य राष्ट्ररक्षामन्त्रालयेन २३ दिनाङ्के घोषितं यत् अमेरिकादेशस्य आमन्त्रणेन जनमुक्तिसेनायाः दक्षिणनाट्यकमाण्डस्य सेनापतिः वु यानान् अस्य मासस्य १८ दिनाङ्कात् २० दिनाङ्कपर्यन्तं हवाईदेशं प्रति प्रतिनिधिमण्डलस्य नेतृत्वं कृतवान् यत् सः उपस्थितः भवेत् भारत-प्रशांत-रक्षा-सेनापति-सम्मेलनं, यस्मिन् सः फिलिपिन्स्, अमेरिका-देशेभ्यः अन्येभ्यः देशेभ्यः प्रतिभागिभिः सह मिलितवान् अन्तरक्रियायाः प्रतिनिधित्वं करोति ।
चीनस्य राष्ट्रियरक्षामन्त्रालयेन विशेषतया सूचितं यत् वु यानान् अमेरिकीभारतप्रशांतकमाण्डस्य मुख्यसेनापतिः जॉन् पपरो इत्यनेन सह मिलितवान्, तथा च द्वयोः कार्यान्वयनस्य परितः सामान्यचिन्ताविषयेषु निष्कपटं गहनं च विचारं आदानप्रदानं कृतवन्तौ राष्ट्राध्यक्षद्वयेन प्राप्तः सहमतिः। ज्ञातव्यं यत् यदि अस्मिन् मासे १० दिनाङ्के द्वयोः मध्ये कृतः वीडियो-कॉलः समाविष्टः भवति तर्हि चीनीय-अमेरिकन-सैन्ययोः नाट्य-स्तरीय-नेतृणां मध्ये एषः द्वितीयः संवादः अस्ति यत् पूर्वं एषा स्थितिः अत्यन्तं दुर्लभा आसीत् | .
चीनी-अमेरिका-सैन्ययोः नाट्यस्तरीयाः सेनापतयः किमर्थम् एतावत् तीव्ररूपेण अन्तरक्रियां कुर्वन्ति इति विषये वस्तुतः कारणद्वयम् अस्ति ।
एकतः अमेरिकीराष्ट्रीयसुरक्षासल्लाहकारः सुलिवन् गतमासे चीनदेशं गतः, यस्मिन् काले चीनदेशः अमेरिका च बहुविधसहमतिं प्राप्तवन्तौ, यत्र द्वयोः सैन्ययोः नाट्यस्तरीयनेतृणां मध्ये संवादस्य प्रचारः अपि अभवत् अमेरिकीसर्वकारस्य, वाशिङ्गटनं च चीन-अमेरिका-सम्बन्धानां नियन्त्रणात् बहिः न गन्तुं एतस्य उपयोगं कर्तुं आशास्ति । यतः चीनदेशः एतत् आग्रहं स्वीकृतवान् अस्ति, अतः अमेरिकीसैन्यसेनापतिना सह संवादस्य आरम्भः युक्तः ।