2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९७९ तमे वर्षे चीन-वियतनाम-सीमायाः स्थितिः तनावपूर्णा आसीत्, युद्धं च प्रारब्धम् ।
युद्धकाले हुआङ्ग किआन्जोङ्ग् नामकः एकः सुन्दरः युवा सैनिकः वियतनामी महिलासैनिकैः गृहीतः, १३ वर्षाणि यावत् गुहायां कारागारं गतः!
एतत् कथा इव ध्वन्यते, किम् ? किन्तु एतत् सत्यम्। अतः, हुआङ्ग किआन्जोङ्गः १३ वर्षाणि यावत् गुहायां सम्यक् किं अनुभवितवान्? कथं सः पलायितः ?
१९७९ तमे वर्षे हुआङ्ग किआन्जोङ्ग् केवलं १९ वर्षीयः आसीत्, सः समयः यदा सः युवा आसीत्, ऊर्जायाः पूर्णः च आसीत् ।
तस्य युद्धस्य बहु अनुभवः नासीत्, सः कदापि वास्तविकयुद्धक्षेत्रे नासीत्, परन्तु स्वदेशस्य रक्षणस्य अनुरागेण सः रसद-यान-बल-मध्ये सम्मिलितः, अग्रपङ्क्तौ आपूर्ति-वाहनस्य दायित्वं च स्वीकृतवान् युवावस्थायां सः आशापूर्णः आसीत्, सः स्वदेशस्य सेवां कर्तुं शक्नोति इति आशां कुर्वन् आसीत् ।
अप्रत्याशितरूपेण भौतिकपरिवहनस्य समये हुआङ्ग किआन्जोङ्गस्य परिवहनदलस्य सहसा वियतनामीसेनायाः सामना अभवत् ।
तौ पक्षौ उग्रं अग्निविनिमयं कृतवन्तौ । रसदसैनिकानाम् सरलसाधनं दुर्बलं युद्धप्रभावशीलता च आसीत्, ते च शीघ्रमेव पराजिताः अभवन् । सैनिकाः प्राणान् रक्षितुं पलायिताः, हुआङ्ग किआन्जोङ्गः अपि अराजकतायाः मध्ये मार्गं त्यक्तवान् । सः गोलिकाशैलात् पलायितुं प्रवृत्तिम् अवलम्ब्य अन्ते गभीरे सघनवने निगूढः इव आसीत् ।