समाचारं

हिज्बुल-सङ्घस्य क्षेपणास्त्रसेनापतिः शिरः च्छिन्नः, इजरायलस्य २००० बम्बैः १६०० लक्ष्याणि नष्टानि

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सेप्टेम्बर् दिनाङ्के स्थानीयसमये इजरायलसैन्येन पुष्टिः कृता यत् हिजबुलस्य रॉकेट्-क्षेपणास्त्र-ड्रोन्-इत्यस्य प्रभारी सेनापतिः इब्राहिम कुबासी बेरूत-नगरे वायु-आक्रमणेन मृतः इति साधारणसेनापतिना अपेक्षया अधिकारी अधिकं महत्त्वपूर्णः भवति। इजरायलस्य कृते हिज्बुल-सङ्घस्य सशस्त्रशाखा अपि सर्वाधिकं खतराम् उत्पद्यते ।

२३ सितम्बरदिनाङ्के स्थानीयसमये इजरायल्-देशेन हिजबुल-विरुद्धं "उत्तर-तलवार"-सैन्य-अभियानं प्रारब्धम् अद्यावधि इजरायल-वायुसेनायाः ३,००० घण्टाभ्यः अधिकं यावत् उड्डयनं कृतम्, २०००-तमेभ्यः अधिकेभ्यः गोलाबारूदेभ्यः पातितम्, १६०० हिजबुल-लक्ष्याणि नष्टानि, ५५८ जनाः च मारिताः आईडीएफ इत्यनेन मृतानां मूल्याङ्कनं कृतम् यत् ते अधिकतया हिज्बुल-सङ्घस्य सदस्याः सन्ति ।

अस्मिन् अभियाने इजरायल्-देशेन हिजबुल-सङ्घस्य ४०० मध्यम-दीर्घदूरपर्यन्तं रॉकेट-प्रक्षेपकानाम्, ७० शस्त्र-निक्षेपाणां, all 80 ड्रोन्-इत्यस्य च परिवहनार्थं एफ-१५, एफ-१६, एफ-३५, एएच-६४ आक्रमण-हेलिकॉप्टर्-सहिताः २५० युद्धविमानाः प्रेषिताः क्रूज-क्षेपणास्त्राः नष्टाः अभवन् । इजरायलस्य वायुसेनायाः धनम् एतत् स्पष्टम् अस्ति यत् हिजबुल-सङ्घस्य विरुद्धं इजरायलस्य अक्षमतां दृष्ट्वा कोऽपि प्रायः एकवर्षं यावत् न हसिष्यति।

वस्तुतः सम्पूर्णे युक्रेन-रूस-युद्धक्षेत्रे युक्रेन-रूसयोः वायुसेनायोः इजरायलस्य शक्तिः, बलं च नास्ति ।

बमविस्फोटात् पूर्वं इजरायल्-देशः रेडियो-पाठसन्देश-माध्यमेन क्षेत्रे लेबनान-जनानाम् आघातं कर्तुं आह्वयति स्म, येषु क्षेत्रेषु हिज्बुल-सङ्घः शस्त्राणि संगृह्णाति, तस्मात् क्षेत्रेभ्यः दूरं तिष्ठन्तु इति आग्रहं कृतवान्, इजरायलस्य कार्याणां लेबनान-नागरिकैः सह किमपि सम्बन्धः नास्ति इति बोधयन् ७ अक्टोबर् दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य तुलने, यस्मिन् लिंगं, आयुः, बालकं वा न कृत्वा निर्दोषजनानाम् अन्धविवेकेन हत्या कृता, इजरायल्-देशेन सर्वथा सभ्य-संयमः कृतः अवश्यं यदि युद्धं न स्यात् तर्हि श्रेयस्करम्, परन्तु एतत् युद्धं इजरायल्-देशेन न आरब्धम्, हिज्बुल-सङ्घः च हमास-सङ्घस्य समर्थनं परिहरितुं शक्नोति स्म ।

आईडीएफ-प्रवक्ता मेजर जनरल् हागारी इत्यनेन वायुप्रहारस्य विशिष्टा विषयवस्तु विस्तरेण प्रकटितः यत् सः दत्तः प्रकरणे इजरायलसेना दक्षिणे लेबनानदेशस्य होमिनी तहताग्रामे एकस्य गृहस्य अटारीयां स्थापितं दीर्घदूरपर्यन्तं क्षेपणास्त्रं प्राप्नोत्। इजरायल्-देशस्य दिशि छततः प्रक्षेपणस्य सज्जतां कुर्वन् हागारी-महोदयः भिडियो-चित्रं च दर्शितवान् ।

"एतत् इजरायल-नागरिकाणां कृते प्रत्यक्षं वास्तविकं च खतराम् उत्पद्यते, अस्माकं दायित्वं च अस्ति यत् एतत् दूरीकर्तुं शक्नुमः।"

इजरायल्-देशेन आक्रमणं न भवेत् इति कृत्वा लेबनान-देशस्य ड्रूज-समुदायस्य जनाः प्रत्यक्षतया हिजबुल-सदस्यान् निष्कासितवन्तः यतः एते हिजबुल-सङ्घः अस्मात् समुदायात् इजरायल्-देशं प्रति रॉकेट्-प्रक्षेपणं कर्तुम् इच्छन्ति स्म द्रुज-जनाः अरब-देशस्य एकः शाखा अस्ति, तेषां देशस्य प्रति निष्ठायाः परम्परा अस्ति, इजरायल्-देशे ते सक्रियरूपेण पुलिस-अधिकारिणः रूपेण सेनायाः सदस्याः भवन्ति, सार्वजनिक-सामाजिक-सेवाः च कुर्वन्ति पूर्वं इजरायलनियन्त्रितगोलान्-उच्चस्थानस्य द्रुज्-समुदाये बम-प्रहारेन १२ बालकाः मृताः, यत् इजरायलस्य हिज्बुल-अधिकारिणः वरिष्ठानां शिरच्छेदनं निरन्तरं कर्तुं टिप्पिंग्-बिन्दुः अपि आसीत्