2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ तमे दिनाङ्के बीजिंगसमये प्रातःकाले फ्रांसदेशस्य मीडिया "ले पेरिसियन" इति वृत्तान्तः अवदत् यत् ३१ वर्षीयः फ्रांसीसी रक्षकः वराने आगामिषु कतिपयेषु घण्टेषु चोटकारणात् स्वस्य निवृत्तेः घोषणां कर्तुं शक्नोति।
समाचाराः सूचयन्ति यत् वराने शारीरिकसमस्यानां श्रृङ्खलायाः अनन्तरं स्वस्य करियरं स्थगयितुं चयनं कर्तुं शक्नोति, आगामिषु कतिपयेषु घण्टेषु वार्ताम् घोषयितुं शक्नोति च। अस्य सत्रस्य आरम्भे सः जानुक्षतेन प्रभावितः अभवत्, ततः परं सः केवलं एकं क्रीडां क्रीडितवान् मुख्यप्रशिक्षकः सेस्क् फेब्रेगास् अपि नूतनस्य सत्रस्य कृते दलस्य आधिकारिकसूचीतः तं निष्कासितवान् अस्ति। पश्चात् प्रसिद्धाः पत्रकाराः रोमानो, मोरेटो च एतस्य वार्तायाः पुष्टिं कृतवन्तः ।
वराने ३१ वर्षीयः अस्ति सः लेन्स, रियल मेड्रिड्, म्यान्चेस्टर युनाइटेड्, कोमो इत्येतयोः कृते ४ चॅम्पियन्स् लीग्, ३ ला लिगा चॅम्पियनशिप्स् अपि जित्वा राष्ट्रियदलस्तरस्य फ्रांसीसीदलेन सह विश्वकपं जित्वा अस्ति । तस्य चरमसमये सः अत्यन्तं समर्थः आसीत्, दुःखदं यत् बहुधा चोटैः अन्ततः स्वस्य करियरस्य पूर्वमेव समाप्तिनिर्णयः कर्तुं बाध्यः अभवत् ।
तदतिरिक्तं स्पेनदेशस्य मीडिया मुण्डो डिपोर्टिवो इत्यस्य अनुसारं बार्सिलोना-क्लबः ज्ञातवान् यत् रियल मेड्रिड्-क्लबस्य पूर्वगोलकीपरः नावासः सम्मिलितुं इच्छति, वेतनस्य दृष्ट्या च रियायतां दातुं इच्छति। अस्मिन् ग्रीष्मकाले एव निवृत्तः स्चेस्नी अपि बार्सिलोना-क्लब-सङ्घस्य सदस्यत्वेन पुनः आगन्तुं इच्छति ।