2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सऊदी अरबस्य राज्यतैलविशालकायः अरामको इत्यनेन ६ अरब डॉलरं संग्रहितस्य केवलं मासद्वयानन्तरं अन्तर्राष्ट्रीयबन्धकानां द्वितीयचक्रस्य विक्रयणं आरब्धम्, अस्मिन् वर्षे राज्यस्य ऋणस्य उन्मादस्य नवीनतमः सौदाः।
सऊदी-स्टॉक-एक्सचेंजस्य वक्तव्ये उक्तं यत् अरामको-संस्थायाः नवीनतमं डॉलर-मूल्यकं सुकुक् निर्गन्तुं बङ्कान् अधिकृतम् अस्ति । सुकुक् इस्लामिकनियमानाम् अनुपालनं कुर्वन्ति प्रतिभूतयः सन्ति ।
सऊदी-सर्वकारः, राज्यस्वामित्वयुक्ताः च कम्पनयः बहु ऋणं गृह्णन्ति यतः राज्यं युवराजस्य मोहम्मद बिन् सलमानस्य महत्त्वाकांक्षिणः आर्थिकविविधीकरणयोजनायां परियोजनानां वित्तपोषणं कर्तुं पश्यति। एतेषु योजनासु अरामको प्रमुखा भूमिकां निर्वहति यतः देशः अपेक्षितबजटघातानां पूर्तये सहायतार्थं कम्पनीयाः लाभांशस्य उपरि बहुधा निर्भरः अस्ति।
अरामको इत्यस्य जुलै-मासस्य डॉलर-ऋणविक्रयः, यः वर्षत्रयेषु प्रथमः आसीत्, तस्य प्रबलमागधाः आकर्षिताः, अन्तिम-आदेशाः कुलम् २३ अरब-डॉलर्-अधिकाः अभवन् । तैलनिर्माता तस्मिन् मासे ४० वर्षीयबाण्ड् अपि विक्रीतवान्, तस्य धनस्य उपयोगं विद्यमानऋणानां पुनर्वित्तपोषणार्थं, निवेशयोजनासु योगदानं च दातुं शक्नोति
कच्चे तेलस्य उत्पादनस्य मूल्यस्य च पतनेन अस्मिन् वर्षे अरामको-संस्थायाः लाभः प्रहारः अभवत् । अस्मिन् वर्षे ब्रेण्ट् कच्चा तेलस्य मूल्यं अद्यावधि प्रायः ३% न्यूनीकृतम्, प्रतिबैरल् ७५ डॉलरस्य समीपे व्यापारः अभवत्, यतः चीनस्य दुर्बलमागधा नूतनं उत्पादनं अवशोषयितुं पर्याप्तं नास्ति इति चिन्ता अस्ति सऊदी अरब-रूस-सहितैः देशैः नेतृत्वे ओपेक्+-सङ्घः विपण्यस्य समर्थनार्थं स्वस्य उत्पादनं सीमितं कुर्वन् अस्ति ।
अरामको अस्मिन् वर्षे विशेषलाभांशसहितं १२४ अरब डॉलरं लाभांशं दास्यति। विगतकेषु त्रैमासिकेषु कुलवितरणं कम्पनीयाः मुक्तनगदप्रवाहं अतिक्रान्तवान्, येन सूचितं यत् अरामको इत्यस्य लाभांशं वर्तमानस्तरं स्थापयितुं अधिकं ऋणं विक्रेतुं आवश्यकम् अस्ति।
अरामको इत्यनेन राजबैङ्कः, सिटीग्रुप्, जेपी मॉर्गनचेस्, स्टैण्डर्ड् चार्टर्ड् बैंक् च विक्रयणार्थं बुकरनररूपेण नियुक्ताः इति वक्तव्ये उक्तम्। (xiaochen द्वारा संकलितः)