2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशः दीर्घकालीनः इतिहासः अस्ति, सामन्तवंशात् आरभ्य पूर्णमुक्तिपर्यन्तं चीनदेशेन अतिशयेन अनुभवः कृतः। स्वस्य सुरक्षायाः रक्षणार्थं किङ्ग्-वंशः देशात् पृथक्त्वस्य नीतिं कार्यान्वितवान् फलतः अस्माकं देशः बहिः जगतः सह संवादस्य अवसरं त्यक्तवान्, येन चीनस्य सांस्कृतिकं, प्रौद्योगिकी-वैचारिकं च बहुधा पश्चात्तापं जातम् |. परन्तु चीनदेशीयाः तदर्थं युद्धं कृत्वा विजयं प्राप्तवन्तः । एतेषां रूक्षसमयानां पाठः अस्ति यत् अस्माभिः राष्ट्रिय-अर्थव्यवस्थायाः विकासः करणीयः, उद्योगस्य, वाणिज्यस्य च विकासे ध्यानं दातव्यम् |
चीनदेशः अपि शनैः शनैः विकसितः अस्ति, केवलं पाश्चात्यप्रौद्योगिक्याः उपयोगं कर्तुं शक्नुवन् अधुना चीनदेशे एव निर्मितः भवति । चीन-इतिहासस्य बहवः सुन्दराः क्षणाः अभिलेखिताः, प्रसारिताः च सन्ति । यथा - वयं दैनन्दिनजीवने यत् नोट्-पत्राणि उपयुञ्ज्महे तस्य प्रतिमानाः स्वकीयाः कथाः सन्ति । यथा, एक-युआन्-युआन्-पत्रे मुद्रिता बालिका ३० वर्षाणाम् अधिककालानन्तरं यावत् तस्मिन् व्यक्तिः सा एव इति न जानाति स्म ।
मम देशः १९६९ तमे वर्षे आरएमबी-इत्यस्य तृतीयः सेट् निर्गतवान् । अस्मिन् सेट् मध्ये एक-युआन्-नोट् मध्ये एकः बालिका ट्रैक्टर चालयति इति दृश्यते । किमर्थं बालिका नोटे अस्ति ? न्यूचाइना-देशस्य स्थापनायाः अनन्तरं चीनदेशः उद्योगे एव स्वस्य विकासं केन्द्रितवान् इति निष्पद्यते । ट्रैक्टरचालकस्य व्यवसाये सामान्यतया पुरुषः एव भवति । परन्तु उत्तरचीनदेशस्य बेइदाहुआङ्ग-नगरे एकः जादुई महिला ट्रैक्टरचालकः अस्ति अस्याः महिलायाः ट्रैक्टरचालकस्य कौशलं कस्यापि पुरुषस्य ट्रैक्टरचालकस्य अपेक्षया न्यूनं नास्ति । न केवलं तस्याः चालनकौशलं उत्तमं वर्तते, अपितु ट्रैक्टरस्य आन्तरिकसंरचनायाः अपि अतीव परिचिता अस्ति ।