2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, सितम्बर् २५.२५ दिनाङ्के राष्ट्रियअग्निशामकब्यूरो इत्यनेन अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं राष्ट्रिय अग्निसुरक्षास्थितेः विषये पत्रकारसम्मेलनं कृतम्। राष्ट्रीयअग्निशामकब्यूरोकार्यालयस्य वरिष्ठसेनापतिः वाङ्ग वेइ इत्यनेन पुलिसं प्राप्य राष्ट्रियव्यापकस्य अग्निबचनादलस्य समग्रस्थितेः परिचयः कृतः। अष्टमासेषु एतत् दलं १६.५ लक्षं पुलिस-रिपोर्ट्-प्राप्तवान्, सम्पादितवान्, १७.७७६ मिलियन-कर्मचारिणः, ३.१८४ मिलियन-अग्निशामक-वाहनानि च प्रेषितवान्, १४८,००० फसितानां जनानां उद्धारं कृतवान्, १६९,००० जनानां विपत्तौ निष्कासितवान् च गतवर्षस्य समानकालस्य तुलने कुलपुलिसप्रतिवेदनानां संख्या ११.४% अधिका अभवत् ।
विभिन्नप्रकारस्य पुलिसस्थितौ ६६०,००० अग्निशामकप्रकरणाः, ३,००,००० आपत्कालीन-उद्धारप्रकरणाः, ५१५,००० सामाजिकसहायताप्रकरणाः च अभवन्, गतवर्षस्य समानकालस्य तुलने एतेषु त्रयेषु प्रकारेषु पुलिसप्रकरणेषु ५.७%, २.४%, २८.५% च वृद्धिः अभवत् क्रमशः । तेषु अग्निशामककार्यं कुलकार्यस्य ४०% भागं भवति, एतेन पूर्णतया ज्ञायते यत् अग्निनिवारणदलस्य मुख्यकार्यम् अस्ति यथा शाण्डोङ्ग, हेबेई, हेनान्, गन्सु अन्येषां च अग्नि-उद्धार-दलानां कृते अग्नि-निवारणस्य अनुपातः ६०% अधिकः अस्ति । तदतिरिक्तं वनअग्निशामकदलानि ११६ वन-तृणभूमि-अग्नयः निवारितवन्तः । भौगोलिकवितरणस्य दृष्ट्या सिचुआन्, गुआङ्गडोङ्ग, जियाङ्गसु, शाण्डोङ्ग इत्यादिषु चतुर्षु प्रान्तेषु सर्वेषु एकलक्षाधिकाः पुलिसप्रकरणाः सन्ति ।
वाङ्ग वेइ इत्यनेन अग्निदुर्घटनायाः समग्रस्थितेः अपि परिचयः कृतः । प्रथमाष्टमासेषु ६६०,००० अग्निदुर्घटनानि अभवन्, यत्र कुलम् १,३२४ जनानां मृत्योः, १७६० जनानां चोटः, प्रत्यक्षसम्पत्त्याः हानिः च ४.९२ अब्ज युआन् अभवत् गतवर्षस्य समानकालस्य तुलने अग्निप्रकोपानां, मृतानां च संख्यायां क्रमशः १.४%, ११.५% च वृद्धिः अभवत्, यदा तु आहतानाम्, सम्पत्तिहानिः च क्रमशः ६.६%, १३.५% च न्यूनीभूता
प्रादेशिकवितरणस्य दृष्ट्या अद्यापि ग्रामीणाग्नीनां कुलसंख्या तुल्यकालिकरूपेण अधिका अस्ति । ग्रामीणक्षेत्रेषु कुलम् ३९१,००० जनाः मृताः, कुलस्य ५९.१%, ४८.७% च अग्नयः अद्यापि तुल्यकालिकरूपेण सामान्याः सन्ति; कुल औद्योगिकक्षेत्रेषु %, पर्यटनक्षेत्रेषु अन्येषु च क्षेत्रेषु १७,००० अग्निप्रकोपाः अभवन्, येषु ५९ जनाः मृताः, कुलस्य २.६% ४.५% च