2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२० सितम्बर् दिनाङ्कात् २३ दिनाङ्कपर्यन्तं "विश्वस्य बुद्धिपूर्वकं निर्माणं सौन्दर्यस्य निर्माणं च" इति विषये २०२४ तमे वर्षे विश्वनिर्माणसम्मेलनं अनहुई-नगरस्य हेफेइ-नगरे आयोजितम् चतुर्दिवसीयसम्मेलनस्य कालखण्डे विनिर्माण-उद्योगस्य अग्रणी-अन्वेषणस्य प्रतिनिधित्वं कुर्वन्तः विविधाः नवीनाः प्रौद्योगिकीः, नवीन-उत्पादाः, नवीन-व्यापार-स्वरूपाणि च प्रदर्शितानि "२०२४ तमे वर्षे शीर्ष-५०० चीनी-निर्माण-उद्यमानि" नवीनतया विमोचितानि, कुलनिवेशेन सह ७१८ परियोजनानि च प्रदर्शितानि of nearly 370 billion yuan reached cooperation , उद्यमाः, संस्थाः, व्यापारिणः च 19 देशेभ्यः क्षेत्रेभ्यः च चीनीयसाझेदारैः सह मिलित्वा उच्चस्तरीयं, बुद्धिमान्, हरितनिर्माणं च प्रवर्तयितुं कार्यं कृतवन्तः।
मम देशस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय विनिर्माणउद्योगस्य उच्चगुणवत्तायुक्तः विकासः सर्वोच्चप्राथमिकता अस्ति। सभायां उपस्थिताः अतिथयः मन्यन्ते यत् सम्प्रति वैश्विकनिर्माण-उद्योगे गहनगुणवत्तापरिवर्तनं, दक्षतापरिवर्तनं, विद्युत्परिवर्तनं च भवति, येन विभिन्नदेशेभ्यः विनिर्माणकम्पनीनां कृते सहकार्यस्य विस्तृतं स्थानं प्राप्यते। विश्वनिर्माणसम्मेलनस्य खिडक्याः माध्यमेन जनाः चीनस्य उज्ज्वलं भविष्यं पश्यन्ति यत् वैश्विकनिर्माणस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं साझीकृतं विजय-विजयं च परिणामं प्राप्तुं सर्वैः पक्षैः सह हस्तं मिलित्वा भवति।
नवीननिर्माणप्रौद्योगिकीः प्रफुल्लिताः सन्ति