2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाङ्गुन्-चलच्चित्र-स्टूडियो-इत्यस्य पुरातन-कारखान-भवनस्य उपयोगेन चङ्गिंग्-स्थल-सङ्ग्रहालयस्य निर्माणं कृतम् । गुआंगमिंग चित्र/दृश्य चीन
अस्माकं देशः विश्वस्य प्रथमेषु देशेषु अन्यतमः अस्ति यः चलच्चित्रनिर्माणं प्रदर्शनं च करोति । शताधिकवर्षेभ्यः विकासानन्तरं चीनीयचलच्चित्रनिर्मातारः न केवलं बहूनां उत्तमचलच्चित्रनिर्माणं कृतवन्तः, अपितु चलच्चित्रक्षेत्रस्य धरोहरस्य अपि बृहत् परिमाणं त्यक्तवन्तः चलचित्रउद्योगस्य विरासतां न केवलं चलचित्रनिर्माणेन अवशिष्टा अमूर्तविरासतां, यथा अद्वितीयनिर्देशनविधिः, पटकथालेखननियमाः, चलच्चित्रविकासः वा ध्वनिप्रभावप्रविधिः, तथा च शास्त्रीयपर्देपात्राणि, विषयगीतानि, पङ्क्तयः इत्यादयः, अपितु चलच्चित्रस्य निर्माणमपि अन्तर्भवति उपर्युक्ता अभौतिकविरासतः भौतिकविरासतः, यथा चलचित्ररीलः, रिकार्डिङ्गसाधनं, कैमरा, स्प्लिसर् तथा मापनयन्त्राणि, तथैव एतेषां उपकरणैः सह सम्बद्धाः रिकार्डिङ्गस्टूडियो, अन्धकारकक्षाः, चलच्चित्रगोदामाः इत्यादयः। यथा, चीनगणराज्यस्य स्थापनातः आरभ्य चाङ्गचुन् चलच्चित्रस्टूडियो "गुरिल्लास् ऑन द प्लेन्स्", "फाउण्डिंग् सेरेमनी", "मिडिल् एज" इत्यादीनां प्रायः २००० चलच्चित्रेषु निर्माणं कृतवान् अद्यत्वे चाङ्गिंग्-नगरस्य बहवः पुरातनाः कारखानानि, उपकरणानि च न प्रचलन्ति, परन्तु ते महत्त्वपूर्णाः चलच्चित्र-उद्योगस्य धरोहरम् अस्ति ।
सांस्कृतिकविरासतां पर्यटनस्य विकासः औद्योगिकविरासतां पुनः उपयोगाय महत्त्वपूर्णा दिशा अस्ति । परन्तु औद्योगिकविरासतां अल्पः इतिहासः अस्ति तथा च अधिकतया तान्त्रिकमूल्यं वहति, यस्य परिणामेण अनेकानि औद्योगिकविरासतां पर्यटनपरियोजनानि “पर्यटनक्षेत्रे पर्याप्तात् अधिकं किन्तु संस्कृतिषु न” इति चलचित्र-उद्योगस्य धरोहरस्य स्वाभाविकतया सांस्कृतिकगुणाः सन्ति, अत्र समृद्धाः सांस्कृतिकाः संसाधनाः सन्ति । सांस्कृतिक-पर्यटन-एकीकरण-दृश्येषु चलचित्र-औद्योगिक-विरासतां निवेशनेन औद्योगिक-विरासत-पर्यटन-परियोजनानां सांस्कृतिक-मूल्यं बहुधा वर्धयितुं शक्यते । यथा, २०२० तमे वर्षे चाङ्गचुन्-चलच्चित्र-स्टूडियो राष्ट्रिय-औद्योगिक-विरासत-सूचौ समाविष्टम् । चाङ्गिंग् इत्यस्य केचन पुरातनाः कारखानाः स्टूडियो च चङ्गिंग् साइट् संग्रहालये परिणताः, चाङ्गचुन्-नगरस्य अन्तर्जाल-प्रसिद्धानां कृते लोकप्रियं चेक-इन्-स्थलं च अभवन्
न्यू चीनस्य स्थापनायाः अनन्तरं अस्माकं देशे ३० तः अधिकेषु प्रान्तेषु ३९ चलच्चित्रस्टूडियो स्थापिताः, संख्यायां विश्वे प्रथमस्थानं प्राप्तवान् । अद्यत्वे कतिपयान् चलच्चित्र-स्टूडियोन् विहाय ये विविधकारणात् नास्ति, अधिकांशस्य चलच्चित्र-स्टूडियो-मुख्यभवनानि अद्यापि अक्षुण्णानि सन्ति, अद्यापि चलच्चित्रनिर्माणस्य उत्तरदायित्वं च अस्ति एतेषु अधिकांशः चलच्चित्र-स्टूडियो नगरस्य मुख्यनगरीयक्षेत्रेषु स्थितः अस्ति, यत्र उत्तमस्थानस्य परिस्थितयः, नवीनीकरणार्थं विशालं स्थानं च अस्ति । अन्तिमेषु वर्षेषु नगरनवीकरणकार्यस्य उन्नत्या अनेके चलच्चित्रस्टूडियो चलच्चित्रविषयकसङ्ग्रहालयेषु, सांस्कृतिकेषु रचनात्मकेषु च उद्यानेषु, नगरीयसार्वजनिकसांस्कृतिकस्थानेषु च परिणताः सन्ति अनेकनगरेषु औद्योगिकविरासतपर्यटनं कार्यान्वयनमार्गरूपेण, चलच्चित्रसंस्कृतेः विषयत्वेन च चलच्चित्रस्टूडियो-आधारितसांस्कृतिकपर्यटनपरियोजनानि अपि विकसितानि सन्ति