2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
people’s daily online, beijing, september 25 (reporter wang zhen) अद्यैव सीमाशुल्केन आँकडानां प्रकाशनं कृतम् यत् अस्मिन् वर्षे प्रथमाष्टमासेषु मम देशस्य एकीकृतपरिपथनिर्यातः ७३६.०४ अरब युआन् आसीत्, यत् एकीकृतपरिपथनिर्यातस्य २४.८% वृद्धिः अतिक्रान्तवती अस्ति वाहनम् (तस्मिन् एव काले वाहननिर्यातः ५४०.८४ अरब युआन् आसीत्), चीनस्य निर्यातोत्पादानाम् एकः प्रमुखः वर्गः अभवत् ।
तथ्यानि दर्शयन्ति यत् मम देशस्य एकीकृतपरिपथनिर्यातः अधोगतिदबावात् बहिः आगत्य क्रमेण स्वस्य "जीवनशक्तिः" पुनः प्राप्नोति।
समयपरिमाणं विस्तारयन् विगतदशवर्षेषु एकीकृतपरिपथानाम् निर्यातमात्रायां १.५ गुणाधिकं वृद्धिः अभवत् । २०२३ तमे वर्षे मम देशस्य एकीकृतपरिपथनिर्यातस्य परिमाणं निर्यातमूल्यं च क्रमशः २६७.८ अरब यूनिट् ९५६.७७ अरब युआन् च प्राप्स्यति, यत् २०१४ तमे वर्षे १५३.५ अरब यूनिट् ९५६.७७ अरब युआन् च क्रमशः ७४.५% १५५.९% च वर्धते
आँकडा स्रोतः सीमाशुल्कस्य सामान्यप्रशासनं रेखाचित्रम् : वांग जेन्
२०२२ तः २०२३ पर्यन्तं वैश्विकचिप-उद्योगस्य समृद्धिः न्यूनीभवति, तथा च विपण्यस्य मुख्यः स्वरः "चिप्स् ग्राबिंग्" इत्यस्मात् "डिस्टॉकिंग्" इति परिवर्तते अमेरिकी अर्धचालक-उद्योग-सङ्घः (sia) एकं प्रतिवेदनं प्रकाशितवान् यत् २०२३ तमे वर्षे वैश्विक-अर्धचालक-उद्योगस्य विक्रयः कुलम् ५२६.८ अरब अमेरिकी-डॉलर् अभवत्, यत् वर्षे वर्षे ८.२% न्यूनता अभवत् एतेन प्रभावितः मम देशस्य एकीकृतपरिपथनिर्यातवृद्धेः दराः २०२२ तमे वर्षे २०२३ तमे वर्षे च क्रमशः ३.५% तथा -५% यावत् न्यूनीभवन्ति, येन पञ्चवर्षेभ्यः क्रमशः द्विअङ्कीयदृगितवृद्धेः समाप्तिः भविष्यति
अस्मिन् वर्षे स्थितिः विपर्ययम् आरब्धा । एकमासस्य आँकडानां आधारेण अगस्तमासे मम देशस्य एकीकृतपरिपथनिर्यातः ९५.१८ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १८.२% वृद्धिः अभवत् निर्यातः १० मासान् यावत् क्रमशः वर्धितः अस्ति
एकीकृतपरिपथाः एकः विशिष्टः चक्रीयः उद्योगः इति मन्यते, यत्र प्रत्येकं ४ तः ५ वर्षेषु औसतचक्रं भवति । विश्लेषकाः मन्यन्ते यत् वर्तमानः उद्योगः मन्दतायाः धुन्धात् उद्भूतः अस्ति। chatgpt द्वारा प्रतिनिधित्वं कृतं ai बुद्धिमान् अनुप्रयोगनवाचारं, तथैव वाहनगुप्तचरस्य विद्युत्करणस्य च प्रवृत्तिः एकीकृतसर्किट-उद्योगस्य स्थिरीकरणं, ऊर्ध्वगामित्वं च निरन्तरं चालयिष्यति।