2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, सितम्बर् २५.२५ दिनाङ्के राष्ट्रियअग्निशामकब्यूरो इत्यनेन अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं राष्ट्रिय अग्निसुरक्षास्थितेः विषये पत्रकारसम्मेलनं कृतम्। राष्ट्रीयअग्निशामकब्यूरोकार्यालयस्य वरिष्ठसेनापतिः वाङ्ग वेइ इत्यनेन उक्तं यत् सम्बन्धितविभागैः प्रकाशितानाम् आँकडानां अनुसारं अस्माकं देशे ६० वर्षाणाम् अधिकवयस्काः जनाः कुलजनसंख्यायाः २१.१% भागं धारयन्ति। अस्माकं देशे अग्निमृतानां मध्ये २०११ तमे वर्षे २३.८% तः २०२३ तमे वर्षे ४४.५% यावत् वृद्धानां अनुपातः वर्धितः, ते च मुख्यतया आवासीय-अग्नि-प्रकोपेषु केन्द्रीकृताः सन्ति अस्मिन् वर्षे प्रथमाष्टमासेषु एषः अनुपातः ५०% समीपे आसीत् ।
वाङ्ग वेइ इत्यनेन उक्तं यत् विदेशेषु स्थितेः तुलने जापानदेशस्य वृद्धजनसंख्या कुलजनसंख्यायाः ३०% भागः अस्ति, अग्निपीडितानां ६५% अधिकाः वृद्धाः सन्ति यथा यथा मम देशस्य वृद्धजनसंख्या गभीरा भवति तथा तथा अग्निप्रकोपेषु वृद्धानां मृत्योः निवारणं न्यूनीकरणं च राष्ट्रिय-अग्निशामक-उद्धार-ब्यूरो-सङ्घस्य समक्षं घोरं आव्हानं वर्तते |.
वृद्धानां मध्ये क्षतिं जनयन्तः अग्नयः पाककलायां, तापने, प्रकाशे, मशकनिवारणे च आकस्मिकप्रयोगः, तथैव शयने शयने धूमपानेन धूपदाहेन च उत्पद्यमानानां अग्निना, अनुचितजनितस्य शॉर्ट सर्किट्, अतिभारस्य च विश्लेषणं भवति विद्युत् उपकरणानां प्रयोगः भवति । वृद्धाः एव मन्दं गच्छन्ति, मन्दं प्रतिक्रियां च कुर्वन्ति, अग्निः जातः ततः परं ते स्वस्य उद्धारं कर्तुं, समये एव पलायितुं च असमर्थाः भवन्ति, यस्य परिणामः प्रायः क्षतिः भवति । एतेषां समस्यानां प्रतिक्रियारूपेण राष्ट्रिय-अग्निशामक-उद्धार-ब्यूरो "मानवरक्षा" "शारीरिकरक्षा" इति द्वयोः पक्षयोः निवारणं करणीयम् इति अनुशंसति
"नागरिकरक्षा" इत्यस्य दृष्ट्या सर्वप्रकारस्य वृद्धानां परिचर्यायाः वृद्धानां परिचर्यासेवासंस्थानां च अग्निसुरक्षादायित्वव्यवस्थां कार्यान्वितुं, अग्निसुरक्षाप्रबन्धनव्यवस्थायां सुधारः, नियमितरूपेण अग्निसुरक्षाप्रशिक्षणस्य आयोजनं, संचालनं च करणीयम्, यत्र आपत्कालीननिष्कासनस्य अभ्यासः अपि अस्ति, तथा च प्रारम्भिक अग्निना सह युद्धं कर्तुं तथा निष्कासनस्य आयोजनं कर्तुं क्षमता . नगरेषु, वीथिषु, समुदायेषु, ग्राम्यक्षेत्रेषु च इत्यादिषु क्षेत्रेषु वृद्धानां कृते, विशेषतः एकान्ते निवसतां, सञ्चिकानां स्थापना आवश्यकी अस्ति, तथा च सामुदायिककर्मचारिणः स्वयंसेवकाः च एकान्ते निवसन्तः वृद्धैः सह युग्मरूपेण युग्मरूपेण युग्मरूपेण युग्मरूपेण स्थातुं प्रोत्साहयितुं आवश्यकाः येन अग्निनिवारणे सहायता भवति
"भौतिकरक्षा" इत्यस्य दृष्ट्या, येषु समुदायेषु ग्रामीणक्षेत्रेषु च वृद्धाः केन्द्रीकृताः सन्ति, तत्र पुरातनविद्युत्रेखाः नवीनीकरणं करणीयम्, विद्युत् अग्निनिरीक्षणसुविधाः योजिताः भवेयुः, अग्निपरिचयस्य, अलार्मस्य च सुविधानां, जलसिञ्चकस्य अग्निशामकसुविधानां च स्थापना करणीयम् यत्र सम्भवं तत्र पदोन्नतिः भवतु। प्रासंगिकवैज्ञानिकसंशोधनसंस्थाः उद्यमाः च वृद्धानां कृते उपयुक्तानि कानिचन ज्वालानिरोधकानि ज्वालानिरोधकानि च दैनन्दिनावश्यकतानि विकसितुं प्रोत्साह्यन्ते, यत्र वृद्धानां लक्षणानाम् अनुकूलानि अग्निशामकयन्त्राणि अपि सन्ति अग्निशामकविभागः वृद्धानां कृते अग्निसुरक्षाप्रचारं अपि वर्धयिष्यति तथा च विभिन्नानां वृद्धानां परिचर्या, वृद्धानां परिचर्यासेवासंस्थानां कृते दैनिकं अग्निनिरीक्षणं, प्रबन्धनं, मार्गदर्शनं च सेवां सुदृढं करिष्यति। वृद्धानां कृते अग्निनिवारणं प्रति संयुक्तरूपेण ध्यानं दत्त्वा वयसः अनुकूलः समाजः निर्मामः |