2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अहं कस्यचित् ऋणं संग्रहीतुं गतः, परन्तु अप्रत्याशितरूपेण, अहं पुलिसैः गृहीतः। अहं द्यूतकर्ता इति गण्यते स्म, दशदिनानि यावत् जनसुरक्षाद्वारा निरुद्धा आसीत्, हुबेई-प्रान्तस्य ज़ियानिङ्ग-नगरस्य ५९ वर्षीयायाः यु-महोदयायाः शिकायतया the chinese business daily dafeng news "अस्मिन् काले मया पुलिसैः मोटेन व्यवहारः कृतः। ”
एप्रिलमासस्य २७ दिनाङ्के सार्वजनिकसुरक्षानिरोधात् मुक्तस्य परदिने यू सुश्रीया स्वपरिवारेण सह क्षियानिङ्ग प्रथमजनचिकित्सालये निदानं कृत्वा तस्याः दक्षिणपार्श्वे चतुर्थतः ६पर्यन्तं पृष्ठपार्श्वयोः भङ्गः अभवत्, तस्याः बहुविधाः क्षोभाः अभवन् यु महोदया अवदत् यत् निरोधस्थाने स्थित्वा सा बहुवारं शारीरिकं असुविधां प्रकटितवती परन्तु समये चिकित्सां न प्राप्तवती।
ग्राहकस्य पुत्रः - मम माता एकस्मात् परिचितात् श्रुतवती यत् ऋणग्राहकः प्रायः कैसिनो-गृहं गच्छति स्म ।
युमहोदयायाः पुत्रः हूमहोदयः अवदत् यत् तस्य माता क्षियानिङ्ग-नगरस्य एकस्मिन् समुदाये निवसति स्म, तस्याः आयस्य स्थिरः स्रोतः नासीत्, अतीव कठिनं जीवनं च यापयति स्म “मम माता जू इति नामकं पुरुषं चतुःपञ्चवर्षेभ्यः जानाति स्म तत्र कार्यं कृतवान्, मम माता च बहिः तं आहूतवती।
अस्मिन् वर्षे मार्चमासे यिमिबा धनं ऋणं ग्रहीतुं युमहोदयायाः समीपं गतः । "यिमिबा वाङ्गः नामकः अन्यः व्यक्तिः च मम मातरं ५,००० युआन् इति धनं ऋणं ग्रहीतुं पृष्टवान् यत् १५ दिवसेषु प्रतिदातुं हू महोदयः तदानीन्तनस्य iou इति चीनीयव्यापारदैनिकस्य डाफेङ्ग् न्यूजस्य संवाददात्रे दर्शितवान् यत्, "ऋणग्राहकः वाङ्गः अस्ति, यत् १५ दिवसेषु प्रतिदातुं शक्यते।" यिमिबा च गारण्टी अस्ति।
१५ दिवसानां समाप्तेः अनन्तरं अन्यपक्षः समये एव धनं न प्रत्यागच्छत्, परन्तु यु महोदया यिमिबा इत्यस्य अन्वेषणार्थं गता, परन्तु सा तं न प्राप्नोत् । "मम माता यिमिबा च परस्परमित्रेण उक्तं यत् यदि तस्य धनं भवति तर्हि यिमिबा द्यूतं करिष्यति, अतः सः मम मातरं यिमिबां अन्वेष्टुं कैसिनो गन्तुं पृष्टवान् हू महोदयः अवदत्, "कैसिनो वुहान-नगरस्य जियाङ्गक्सिया-मण्डले अस्ति, अतः भवान् have to contact a professional केवलं चालकः एव उत्तीर्णः भवितुम् अर्हति” इति ।
एकः अन्तःस्थः साक्ष्यं दत्तवान् यत् - ग्राहकः ऋणग्राहकं अन्वेष्टुं असफलः अभवत्, परन्तु द्यूतस्य कारणेन पुलिसैः गृहीतः ।
चीनीयव्यापारदैनिकपत्रिकायाः एकः संवाददाता अद्यैव उभयपक्षयोः अस्य परस्परपरिचयस्य सम्पर्कं कृत्वा संवाददातारं प्रति पुष्टिं कृतवान् यत् यू सुश्रीपुत्रः यत् अवदत् तत् “यू महोदया एकवारं द्वौ वा (कैसिनो) गता, केवलं यिमिबां पृच्छितुं for a debt.
सुश्री यू इत्यस्याः मते तथाकथितं कैसिनो वस्तुतः वुहान-नगरस्य जियाङ्गक्सिया-मण्डलस्य एकस्मिन् ग्रामे निर्मितं अस्थायी-शाला अस्ति । "इदं यथा ग्राम्यक्षेत्रेषु विवाहविवाहयोः उत्सवस्य कृते प्रयुक्तं वर्षारोधकं आश्रयम्। अन्तः एकं मेजम् अस्ति, तस्य परितः दर्जनशः जनाः पासान् कम्पयन्ति, विषमं वा समं वा संख्यां अनुमानयन्ति।
सुश्री यू पत्रकारैः अवदत् यत् एप्रिलमासस्य १७ दिनाङ्के सा चालकस्य सम्पर्कं कृतवती यः तां कैसिनो-गृहं प्रेषितवान्, ततः वुहान-नगरस्य जियाङ्गक्सिया-मण्डलस्य अन्शान्-वीथिस्थे डेङ्गटा-ग्रामे प्रेषितवती "कैसिनो-गृहे १.८ मीटर्-परिमितं आकृतिः नासीत् । यतः एतत् स्थानं मम गृहात् दूरम् अस्ति, तस्मात् मया तेषां यानं मां पुनः नेतुम् प्रतीक्षितव्यम् आसीत् । समीपस्थे एकस्मिन् तडागे प्रतीक्षमाणः आसम् । फलतः अहं पुलिसैः सह मिलित्वा गृहीतवान् द्यूतकर्ता" इति ।
"तदा शालायां दशकशः जनाः आसन्, तेषु बहवः पलायिताः। अहं तडागे आसीत् यत् अहं द्यूते भागं न गृह्णामि इति कारणेन पुलिस मां न गृह्णीयात् इति चिन्तयन् आसीत्, अतः अहं न धावितवान् दूरम्।" यु महोदया अवदत्, "किन्तु को जानाति स्म , पुलिसाः अद्यापि मां द्यूतकर्ता इव व्यवहारं कुर्वन्ति स्म।”
महिला आक्रोशितवती यत् अहं अवचेतनतया दूरभाषस्य उत्तरं दत्तवान्, पुलिसैः वक्षसि पादप्रहारः कृतः
युमहोदया अवदत् यत् यदा पुलिसाः द्यूतकर्तारं गृह्णन्ति स्म तदा तस्याः दूरभाषः सहसा ध्वनितवान् तदा सा अवचेतनतया आह्वानस्य उत्तरं दत्तवती। "पुलिसः मां यष्ट्या ताडितवान् ततः वक्षसि पादं पातितवान्।"
यू महोदया अवदत् यत् घटनास्थले २० तः अधिकाः जनाः पुलिसैः अपहृताः। प्रश्नकाले अहं ऋणसङ्ग्रहार्थम् अत्र आगतः इति व्याख्यातवान्, अहं द्यूते भागं न गृहीतवान्, परन्तु पुलिसैः विश्वासः न कृतः "एकः पुलिस-अधिकारी मां लघु-अन्धकार-कक्षे आकृष्य चतुर्वारं थप्पड़ं मारितवान्, पृष्टवान् च।" अहं द्यूतं कृतवान् इति स्वीकुर्वन् अन्ते मया वक्तव्यं यत् अहं द्यूते भागं गृहीतवान्, अभिलेखे च हस्ताक्षरं कृतवान् इति।
१८ एप्रिल दिनाङ्के वुहाननगरपालिकाजनसुरक्षाब्यूरो इत्यस्य जियाङ्गक्सियाशाखाना प्रशासनिकदण्डनिर्णयः कृतः । अधुना ज्ञायते यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १७ दिनाङ्के प्रायः १५:०० वादने लुओ, झाङ्ग्, ज़िओङ्ग् इत्यादयः २६ अपराधिनः ऐक्सिन्टियन्वान् नर्सरी, डेङ्गटा ग्रामे, अन्शान् स्ट्रीट्, जियांग्क्सिया-मण्डले एकस्मिन् खुले स्थाने पासान् कृतवन्तः, विषम-सट्टेबाजीं कृतवन्तः,... even numbers. सुश्री यू इत्यस्य व्यवहारः द्यूतं भवति लोकसुरक्षाप्रशासनदण्डकानूनम्" इति ।
निरोधकालस्य समाप्तेः परदिने शारीरिकपरीक्षा : ३ पृष्ठपार्श्वयोः भङ्गः अभवत् तथा च चोटस्य मूल्याङ्कनं लघु चोटस्तरः २ इति कृतम्
"मम वक्षसि पुलिसैः पादप्रहारः कृतः, तत् च बहु दुःखितम्। मम निरोधकाले अहं बहुवारं पुलिसं ज्ञापितवान् यत् मम असहजता भवति, वक्षःवेदना च अस्ति, परन्तु ते मां न विश्वसन्ति स्म। ते अवदन् यत् अहं केवलं नकली करोमि ," यु महोदया अवदत्। "यदा अहं निरोधकेन्द्रं प्रविष्टवती तदा पुलिसैः केवलं उक्तं यत् सरलं शारीरिकपरीक्षा कृता, मम कृते एक्स-रे-प्रयोगः अपि न कृतः, अतः अहं यावत् निरोधकालः न समाप्तः तावत् वेदनां सहितवान्।
२८ एप्रिल दिनाङ्के तस्याः निरोधकालः समाप्तः अभवत् ततः परं परदिने सा स्वपरिवारस्य सदस्यैः सह परीक्षायै क्षियानिङ्ग फर्स्ट् पीपुल्स् हॉस्पिटलं गता । बहिःरोगीचिकित्सा अभिलेखानुसारं यू महोदया आक्रोशितवती यत् सा १२ दिवसपूर्वं अन्येन आहतः अभवत्, तस्याः वामस्य उपरितनबाहुस्य, अग्रबाहुस्य, दक्षिणवक्षःस्थले च वेदना अभवत् वाम-ऊर्ध्व-बाहुः, अग्रबाहुः, दक्षिणवक्षः च १२ दिवसान् यावत् आघातः । दक्षिणपार्श्वे चतुर्थतः षष्ठपर्यन्तं पृष्ठपार्श्वयोः भङ्गः, बहुविधाः क्षोभाः च इति निदानं कृतम् ।
यु महोदयायाः बहुविधाः क्षोभाः अभवन्
तदनन्तरं गंसु तियानपिङ्ग न्यायिकचिकित्सापरिचयसंस्थायाः कृते पहिचानस्य न्यासः दत्तः यत् सुश्री यू इत्यस्याः वक्षःस्थले स्पष्टः आघातः अभवत् आघातेन प्रत्यक्षतया तस्याः दक्षिणपार्श्वे चतुर्थतः षष्ठपर्यन्तं पसलीभङ्गः अभवत्, यत् सम्पूर्णम् आसीत् कारणसम्बन्धः । तस्य मूल्याङ्कनं लघुक्षतिस्तरद्वयम् इति कृतम् ।
"मम माता एवं ताडितः, उत्तरदायित्वं कस्य वहति?" न परिणामः आसीत्, न क्षमायाचना अपि आसीत्” इति ।
"भवतः मातुः सेलफोनः ध्वनितवान्, सा च तस्य उत्तरं दातुम् इच्छति स्म। पुलिसकर्मचारी प्रथमं तां लाठिना प्रहारं कृतवान्, ततः तां पादं पातितवान्। अहं तदा दृष्टवान् यः तस्मिन् दिने द्यूतस्थले आसीत् इति कथ्यते। हु यत् सः मातुः कृते साक्ष्यं दातुं शक्नोति।
नवीनतमः विकासः : स्थानीयपुलिसः अद्यापि प्रतिक्रियां न दत्तवान्, परन्तु परिवारेण उक्तं यत् ते अनुशासननिरीक्षणविभागाय तस्य सूचनां दत्तवन्तः
२४ सितम्बर् दिनाङ्के चीनीयव्यापारदैनिकस्य डाफेङ्ग् न्यूजस्य संवाददाता जियांगक्सिया-जिल्ला-जनसुरक्षा-ब्यूरो-इत्यनेन सह सम्पर्कं कृतवान् कर्मचारिणः अवदन् यत् कृपया अस्याः घटनायाः विषये नगरपालिकायाः ब्यूरो-संस्थायाः सम्पर्कं कुर्वन्तु जियांग्क्सिया-शाखा मीडिया-साक्षात्कारं स्वीकुर्वितुं स्थितिं न प्राप्नोति।
तदनन्तरं संवाददाता वुहाननगरपालिकायाः जनसुरक्षाब्यूरो इत्यस्य प्रचारविभागेन सह सम्पर्कं कृतवान् ततः परं संवाददातुः साक्षात्कारस्य अभिप्रायस्य विषये ज्ञात्वा पुलिसैः उक्तं यत् ते पश्चात् संवाददातारेण सह सम्पर्कं करिष्यन्ति। परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।
संवाददाता सुश्री यू इत्यस्याः परिवारात् ज्ञातवान् यत् तेन वुहान-जनसुरक्षाब्यूरो-नगरस्य जियाङ्गक्सिया-जिल्ला-ब्यूरो-इत्यस्य अनुशासन-निरीक्षण-विभागाय सूचना दत्ता “कर्मचारिणः संक्षेपेण स्थितिविषये पृष्टवन्तः, परन्तु तस्य उत्तरं न प्राप्तम्।”.
चीनी व्यापार दैनिक dafeng news संवाददाता xie tao सम्पादकः dong lin