समाचारं

नेटिजनाः दावान् कृतवन्तः यत् हुनान् विज्ञानप्रौद्योगिकीविश्वविद्यालये सैन्यप्रशिक्षणम् एतावत् तीव्रम् आसीत् यत् अनेके छात्राः घातिताः भूत्वा चिकित्सां याचन्ते स्म? विद्यालयः - एतस्य विषये न श्रुतम्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के केचन नेटिजनाः प्रकाशितवन्तः यत् हुनान् विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य २१ दिवसानां उच्चतीव्रतायुक्तसैन्यप्रशिक्षणस्य परिणामेण केचन छात्राः चोटं प्राप्य चिकित्सायै चिकित्सालयं प्रेषिताः। २४ दिनाङ्के चीनीयव्यापारदैनिकस्य डाफेङ्ग् न्यूज् इत्यस्य संवाददातारं प्रति विद्यालयः प्रतिक्रियाम् अददात् यत् एतत् विषयं न श्रुतवान् इति।

अन्तर्जालद्वारा प्रकाशितस्य एकस्य भिडियोस्य अनुसारं रात्रौ क्रीडाङ्गणवेष्टनमिव दृश्यमाने एकः युवकः एकः हस्तः वक्षःस्थले भूमौ शयितः आसीत्। अन्यः बालकः भूमौ कूप्य स्वस्य मोबाईल-फोने टॉर्चं प्रज्वलितवान् यत् मृषावादीं व्यक्तिं निरन्तरं प्रकाशयति स्म छद्मवर्दीधारिणः छात्राः तम् परितः आसन्।

प्रकाशकस्य मते हुनान् विज्ञानप्रौद्योगिकीविश्वविद्यालये नवीनशिक्षकाणां कृते सैन्यप्रशिक्षणं २१ दिवसान् यावत् भवति न केवलं छात्राणां केशविन्यासस्य सख्ताः आवश्यकताः सन्ति, अपितु सर्वेषां बालकानां मोजा न प्रक्षाल्य प्रतियोगितायां हारः भवति चेत् दण्डः अवश्यं भवति . सैन्यप्रशिक्षणे भागं गृह्णन्तः केचन छात्राः उच्चतीव्रताप्रशिक्षणं न सहन्ते, तेषां श्वसनं कष्टं भवति, पादौ प्रफुल्लिताः, वेदनायुक्ताः च भवन्ति, नित्यं च चोटः भवति सैन्यप्रशिक्षणस्य आरम्भात् एव १२० एम्बुलेन्सः बहुवारं आगतः, अनेके छात्राः च चिकित्सालये स्थापिताः ।

२४ सितम्बर् दिनाङ्के हुनान् विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य एकः संवाददाता विद्यालयस्य प्रचारविभागस्य हुनानविश्वविद्यालयस्य कर्मचारिणः फ़ोनं कृतवान् यत् दौयिन् अन्वेषणं कृत्वा पृष्ट्वा विषये कोऽपि सूचना न प्राप्ता वा ज्ञाता वा, संवाददाता च विद्यालयस्य सशस्त्रसेनाविभागेन सम्पर्कं कर्तुं सल्लाहः दत्तः।

विद्यालयस्य सशस्त्रसेनाविभागस्य तारीकरणकर्मचारिणः अपि अवदन् यत् ते एतस्य घटनायाः विषये न श्रुतवन्तः, अस्य विषये अधिकं ज्ञात्वा प्रतिक्रियां दास्यन्ति इति। तदनन्तरं कोऽपि दूरभाषस्य उत्तरं न दत्तवान् ।

चीनी व्यापार दैनिक dafeng news संवाददाता चेन् सी सम्पादकः डोङ्ग लिन् च