समाचारं

एकेन १४ वर्षीयायाः बालिकायाः ​​शारीरिकदण्डः एकेन प्रशिक्षकेन कोमायां पतितः तस्याः परिवारः अवदत् यत् सा अद्यापि मृत्योः मार्गे अस्ति।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवलोकन समाचार संवाददाता liu shipeng

३१ अगस्तदिनाङ्के नेटिजनः वाङ्गमहोदयेन एकः लेखः प्रकाशितः यत् तस्य पुत्री जिओलिंग् (छद्मनाम) इत्यस्याः शारीरिकदण्डः एकेन शिक्षकेन लाङ्गचेन्गङ्ग् टाउन, झोङ्गमु काउण्टी इत्यस्मिन् केझेन् क्वालिटी एजुकेशन स्कूले प्रशिक्षणकाले दत्तः, ततः सा बेहोशी अभवत्, सा चिकित्सालये उद्धारिता आसीत् मीडियाद्वारा एतस्य घटनायाः सूचनायाः अनन्तरं अन्यः मातापिता मामहोदयः मीडियासमूहेभ्यः अवदत् यत् उपर्युक्तविद्यालये प्रशिक्षणकाले तस्य पुत्रः अपि ताडितः अभवत्, प्रशिक्षकेन अपि उत्पीडनं कर्तुं बाध्यः अभवत्। ४ सितम्बर् दिनाङ्के झोङ्गमु इत्यनेन स्वस्य आधिकारिकब्लॉग् इत्यत्र घोषितं यत्, तत्र सम्बद्धाः प्रशिक्षकाः वु, जिन् च कानूनानुसारं अनिवार्यपरिहारस्य अधीनाः अभवन्, प्रकरणस्य अग्रे प्रक्रिया च क्रियते २४ सितम्बर् दिनाङ्के वाङ्गमहोदयेन ज़ोङ्गपैन् न्यूज (रिपोर्टरः वेचैट्: zlxwbl2023) इत्यस्मै उक्तं यत् तस्य पुत्री जिओलिंग् अद्यापि चिकित्सालये गहनचिकित्सा-युनिट्-मध्ये अस्ति तथा च तस्याः स्थितिः आशावादी नास्ति सा मृत्योः मार्गे अस्ति ३,००,००० युआन् । २४ दिनाङ्के वाङ्गमहोदयेन धनसङ्ग्रहः अपि अन्तर्जालद्वारा आरब्धः ।

जिओलिंग् इत्यस्य पिता वाङ्ग् महोदयः एकस्मिन् साक्षात्कारे अवदत् यत् जिओलिंग् १४ वर्षीयः अस्ति, सः विद्रोहीपदे च अस्ति यत् क्षियाओलिंग् इत्यस्य चीनीय अध्ययनस्य अध्ययनार्थं वाङ्ग् महोदयः २७ जून दिनाङ्के जिओलिंग् इत्यस्य उपरि उल्लिखितायाः संस्थायाः शिक्षकस्य हस्ते समर्पितवान् तथा शिक्षकाय सूचनां दत्तवती। प्रशिक्षणकाले वाङ्गमहोदयस्य पत्नी बहुवारं स्वपुत्रीं द्रष्टुं विद्यालयं गन्तुं पृष्टवती, परन्तु विद्यालयेन अङ्गीकृता सा अपि स्वबालकस्य कृते वीडियो-कॉलं कर्तुं प्रस्तावम् अयच्छत्, परन्तु विद्यालयः अपि न सहमतः अध्यापिका प्रेषितेषु छायाचित्रेषु क्षियाओलिंग् इत्यस्याः परिवाराय सूचना न दत्ता।

अगस्तमासस्य २७ दिनाङ्के वाङ्गमहोदयः स्वपुत्रीं द्रष्टुं बीजिंगतः चिकित्सालयं प्रति रात्रौ गतः यदा सः चिकित्सालयं प्राप्तवान् तदा सः दृष्टवान् यत् तस्य पुत्री चोटैः आच्छादिता अस्ति, अनन्तरं कोमायां गहनचिकित्सालये प्रेषिता २ सेप्टेम्बर् दिनाङ्के वाङ्गमहोदयः एकस्मिन् साक्षात्कारे अवदत् यत् क्षियाओलिंग् अद्यापि कोमायां वर्तते।

४ सितम्बर दिनाङ्के जारी सूचना। (स्रोत/प्रकाशित: zhongmu)

३ सितम्बर् दिनाङ्के झोङ्गमोउ काउण्टी पार्टी समितिस्य प्रचारविभागेन एकं सूचना जारीकृतम् यत् अन्वेषणदलेन प्रारम्भिकजागृतेः अनन्तरं वाङ्गः हेनान् केझेन् विकाससेवाकम्पनी, लिमिटेड्, इत्यस्मिन् शारीरिकप्रशिक्षणे भागं गृह्णन् यथा आवश्यकं प्रशिक्षणकार्यं सम्पन्नं कर्तुं असफलः अभवत् । तथा प्रशिक्षकः तं स्थिरं कृत्वा कर्षणं कृत्वा दण्डितवान् । पश्चात् वाङ्गः चिकित्सायाः कृते चिकित्सालयं गतः, तस्य स्थितिः सम्प्रति स्थिरः अस्ति । अन्तर्जालद्वारा निवेदितानां विषयाणां प्रतिक्रियारूपेण अन्वेषणदलः अग्रे अन्वेषणं सत्यापनञ्च कुर्वन् अस्ति।

मीडियाद्वारा एतस्य घटनायाः सूचनायाः अनन्तरं एकस्य छात्रस्य मातापिता मामहोदयेन मीडियायां निवेदितं यत् तस्य पुत्रः अपि संस्थायां प्रशिक्षणकाले ताडितः अभवत्, प्रशिक्षकैः अपि बलात् उत्पीडितः अभवत् मामहोदयः अवदत् यत् षट् बालकाः उत्पीडिताः अभवन्, यावत् सः अपराधस्य सूचनां दातुं पुलिस-स्थानम् न गतः तावत् मा-महोदयः न जानाति स्म यत् तस्य पुत्रस्य किं जातम्।

४ सितम्बर् दिनाङ्के झोङ्गमु काउण्टी पार्टी समितिस्य प्रचारविभागस्य आधिकारिकः वेइबो इत्यनेन अन्यत् सूचना जारीकृतं यत् "वाङ्गः प्रशिक्षकेन शारीरिकदण्डं दत्त्वा कोमायां पतितः" तथा च "मा प्रशिक्षकेन उत्पीडितः" इति ऑनलाइन-पोस्ट्-प्रतिक्रियारूपेण ", तत्र सम्बद्धाः कम्पनीकर्मचारिणः वु, जिन् च गृहीतौ। कानूनानुसारं आपराधिक-अनिवार्य-उपायाः कृताः, प्रकरणस्य च अग्रे प्रक्रिया क्रियते। हेनान् केझेन् विकाससेवा कम्पनी लिमिटेड् इत्यस्य कार्यं बन्दं कृत्वा कानूनानुसारं प्रतिबन्धः क्रियते।

चिकित्सालये चिकित्सां क्रियमाणस्य क्षियाओलिंगस्य छायाचित्रम्। (स्रोत/शुइदिचौ)

zongyan news इति संवाददातारः अवलोकितवन्तः यत् २४ सितम्बर् दिनाङ्के xiaoling इत्यस्य परिवारेण धनसङ्ग्रहस्य मञ्चे सहायतायाः अनुरोधः स्थापितः यत् तस्य पुत्री xiaoling इत्यस्याः आकस्मिकं तीव्रमस्तिष्करक्तस्रावः, बहुअङ्गविफलता च अभवत्, सम्प्रति च अस्पतालस्य गहनचिकित्सायां सूत्रेण लम्बते इति इंकाईं। सम्प्रति अस्मिन् परिवारे ३,००,००० युआन्-अधिकं व्ययः कृतः, प्रतिदिनं च २०,००० युआन्-अधिकं व्ययः कृतः । जिओलिंग् इत्यस्याः परिवारेण १८ सितम्बर् दिनाङ्के धनसङ्ग्रहस्य मञ्चे चिकित्सालयेन निर्गतं रिपोर्ट् कार्ड् प्रकाशितम् आसीत् यत् २६ अगस्त दिनाङ्के एकवारं मूत्रपिण्डस्य अनुभवः अभवत्, तस्य सङ्गमे ३ सितम्बर् दिनाङ्के उन्मादः, जिह्वादंशः च अभवत् ;

२४ दिनाङ्के अपराह्णे ज़ोङ्गवाङ्ग् न्यूज् इत्यस्य एकः संवाददाता वाङ्गमहोदयेन सह सम्पर्कं कृतवान् सः पत्रकारैः अवदत् यत् क्षियाओलिंग् अद्यापि गहनचिकित्साविभागे अस्ति, वैद्यः च अवदत् यत् क्षियाओलिंग् अद्यापि मृत्युसमीपे अस्ति। जिओलिंग् इत्यस्य चिकित्सालये प्रवेशानन्तरं हेनान् केझेन् डेवलपमेण्ट् सर्विस कम्पनी लिमिटेड् इत्यनेन केवलं चिकित्सायाः कृते प्रायः एकलक्षं युआन् एव भुक्तं, वर्तमानचिकित्साव्ययः च ३,००,००० युआन् अतिक्रान्तः अस्ति तत्र सम्बद्धानां निबन्धनस्य विषये वाङ्गमहोदयेन ज्ञातं यत् छात्राणां उत्पीडनं कृतवान् जिनः गृहीतः अस्ति, ये ज़ियाओलिंग् इत्यस्य शारीरिकदण्डं दत्तवन्तः तेषां विरुद्धं कोऽपि जबरदस्ती उपायः न कृतः।

२४ तमे दिनाङ्के ज़ोङ्गवाङ्ग न्यूजस्य संवाददातारः झोङ्गमोउ काउण्टी इत्यस्मिन् लङ्गचेङ्गङ्गनगरसर्वकारेण सह सम्पर्कं कृतवन्तः प्रभारी व्यक्तिः अवदत् यत् अस्य विषयस्य अन्वेषणं जनसुरक्षाअङ्गैः च क्रियते, वर्तमानप्रगतिः च सः न जानाति। झोङ्गमोउ काउण्टी एजुकेशन ब्यूरो इत्यस्य एकः कर्मचारी अपि संवाददात्रे अवदत् यत् सार्वजनिकसुरक्षासंस्थायाः अन्वेषणं क्रियते, सा च विशिष्टस्थितिं न जानाति।