समाचारं

नागरिककार्याणां मन्त्रालयः : “जन-अन्वेषण-नीतयः” “नीति-अन्वेषण-जनाः” च संयोजयितुं सामाजिकसहायतां प्रवर्धयन्तु ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः चित्राणि च/यांग्चेङ्ग इवनिंग् न्यूज सर्वमीडिया रिपोर्टरः वाङ्ग ली
२३ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता । नागरिककार्याणां मन्त्रालयस्य मन्त्री लु ज़ियुआन् इत्यनेन उक्तं यत्, अन्तिमेषु वर्षेषु नागरिककार्याणां मन्त्रालयेन नगरीयग्रामीणसमन्वयस्य तथा श्रेणीबद्धानां वर्गीकृतसहायताव्यवस्थानां च सुधारस्य, प्रणालीषु निरन्तरं सुधारस्य, तन्त्राणां नवीनतायाः, कार्यान्वयनस्य प्रवर्धनस्य च लक्ष्यं निकटतया केन्द्रितम् अस्ति , आवश्यकतावशात् जनानां कृते सुरक्षाजालस्य निर्माणं च।
सर्वप्रथमं अस्माभिः तलरेखां अन्वेष्टुं ध्यानं दत्तव्यं तथा च व्यापकं कवरेजं प्राप्तुं ढाल-उद्धार-प्रतिमानं निर्मातव्यम् ।राष्ट्रिय-निम्न-आय-जनसंख्या-गतिशील-निरीक्षण-मञ्चस्य निर्माणं त्वरितुं, निगरानीयता-पूर्व-चेतावनी-सूचक-व्यवस्थायां सुधारं कर्तुं, न्यून-आय-जनसंख्यानां प्रासंगिक-स्थितिं च गतिशीलरूपेण ग्रहणं कर्तुं च। जीवनयापनभत्ताग्राहकानाम् अत्यन्तं दरिद्रजनानाञ्च पहिचानस्य आधारेण वयं जीवनयापनभत्तेः मार्जिनेषु स्थितानां परिवारानां तथा कठोरव्ययकठिनतायुक्तानां परिवारानां व्यापकरूपेण पहिचानं करिष्यामः, कठिनतायाः प्रमाणस्य आधारेण श्रेणीबद्धप्रबन्धनेन सह ढालसहायताप्रतिमानं निर्मास्यामः।
द्वितीयं, तलरेखां सुनिश्चित्य, लक्षितं उद्धारं कार्यान्वितुं, सटीकं उद्धारं प्राप्तुं च ध्यानं दत्तव्यम् ।प्रासंगिकविभागैः सह सूचनासाझेदारी सुदृढां कुर्वन्तु, आँकडानां तुलनायाः उपयोगं कुर्वन्तु, विशेषतः "बृहत् आँकडा + लोहपादानाम्" उपयोगं कुर्वन्तु, तथा च "जनाः नीतयः अन्विषन्ति" तथा "नीतिः जनान् अन्विषन्ति" इत्येतयोः संयोजनं प्राप्तुं सामाजिकसहायतां प्रवर्धयन्तु वयं गृहेषु आर्थिकस्थितेः जाँचस्य तन्त्रे सुधारं करिष्यामः तथा च सत्यापनसूचनाव्यवस्थायाः राष्ट्रव्यापीसंजालस्य प्रचारं करिष्यामः।
"यस्य अभावः" इत्यस्य अनुरूपं चिकित्सासेवा, शिक्षा, आवास, रोजगार इत्यादीनां विशेषसहायतां मानकीकृत्य कार्यान्वितुं स्थानीयसरकारानाम् मार्गदर्शनं कुर्वन्तु, सहायतायाः आपूर्तिं माङ्गं च सटीकरूपेण संयोजयन्तु, तथा च सहायतां प्रभावीरूपेण कुशलतया च कार्यान्वन्ति। तस्मिन् एव काले नागरिककार्याणां मन्त्रालयः आवश्यकतावशात् जनानां बहुस्तरीयविभेदितसहायताआवश्यकतानां उत्तमरीत्या पूर्तये सर्वकारीयसहायतायाः दानसहायतायाश्च मध्ये संयोजनतन्त्रे सुधारं कर्तुं राष्ट्रव्यापीं सेवाप्रकारस्य सामाजिकसहायतापायलटं प्रारभते।
तृतीयम्, तलरेखां स्थापयितुं ध्यानं दत्तव्यं, प्रणाल्याः लाभाय पूर्णं क्रीडां ददातु, समन्वयं कार्यक्षमतां च प्राप्तुं च।सामाजिकसहायता संयुक्तसभासमन्वयतन्त्रस्य भूमिकां पूर्णतया क्रीडन्तु, विभागानां मध्ये सहायतासंसाधनानाम् प्रभावीरूपेण समन्वयं कुर्वन्तु, सहायतायै संयुक्तबलं च निर्मायन्तु। नागरिककार्याणां विभागानां एकीकृतपरिचयस्य स्थापनायाः सुधारणाय च सर्वेषां स्थानीयतानां मार्गदर्शनं कुर्वन्तु तथा च विभिन्नकार्यात्मकविभागानाम् सहायतासहायतातन्त्राणां वर्गीकरणम् उदाहरणार्थं मानवसंसाधनसामाजिकसुरक्षाविभागेन रोजगारसहायता प्रदत्ता भवति, शैक्षिकसहायता शिक्षाद्वारा प्रदत्ता भवति विभागे, चिकित्सासहायता च चिकित्साबीमाविभागेन प्रदत्ता भवति । "कम-आय-जनसंख्या-सूचनायाः, गतिशील-निरीक्षणस्य, श्रेणीबद्ध-प्रबन्धनस्य, आवश्यकता-आधारित-पुशस्य, वर्गीकृत-सहायतायाः, परिणाम-प्रतिक्रियायाः च कृते एकः दत्तांशकोशः" इति बन्द-पाश-कार्य-तन्त्रस्य साक्षात्कारं कुर्वन्तु नागरिककार्याणां मन्त्रालयेन "प्रत्येकस्य गृहस्य (व्यक्तिस्य) कृते एकः उद्धारशृङ्खला" स्थापिता, "सुखसूची" इति निर्मितवती यत्र दुर्बलानाम् समर्थनं जनसामान्यं भवति
"वयं सामाजिकसहायतासुधारं गभीरं कुर्मः, सामाजिकसहायताविधानं प्रवर्तयिष्यामः, चीनीयलक्षणैः सह सामाजिकसहायताव्यवस्थां स्थापयिष्यामः, सुधारयिष्यामः च यस्याः व्यापकं कवरेजं, श्रेणीबद्धवर्गीकरणं, संसाधनसमन्वयनं, व्यापकं कुशलं च भवति, गतिशीलनिरीक्षणं सुदृढं करिष्यामः, न्यूनस्य जोखिमचेतावनी च भवति -आयजनसंख्यां, नियमितसहायतां च स्थापयति सहायतातन्त्रं सामाजिकसहायता आवश्यकतावशात् जनानां कृते अधिकं उत्तमं च रक्षणं प्रदातुं शक्नोति," इति लु ज़ियुआन् अवदत्।
प्रतिवेदन/प्रतिक्रिया