समाचारं

६०-७० वर्षाणि जीवनस्य महत्त्वपूर्णः कालः अस्ति पञ्चरोगाणां निवारणे ध्यानं दत्त्वा भवतः शरीरं शिथिलं भविष्यति।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

षष्टिवर्षस्य विषये जनाः बहुधा शृणोमः, परन्तु षष्टिवर्षस्य वयः किं सम्यक् निर्दिशति ? वैद्यत्वेन अहं भवद्भ्यः वक्तुम् इच्छामि यत् षष्टिः वर्षाणि एकः अवधिः, एकः कालः इति अपि ज्ञायते, अतः षष्टितमः वर्षः षष्टिः वर्षाणि यावत् भवति ।

सम्प्रति वृद्धाः षष्टिवर्षेभ्यः पूर्वं वृद्धावस्थायां आधिकारिकतया न प्रविशन्ति इति मन्यते ६०-७० वर्षाणि यदा आधिकारिकतया वृद्धाः इति दशवर्षाणि मञ्चे प्रविशन्ति, परन्तु एतानि दशवर्षाणि महत्त्वपूर्णानि सन्ति एतेषु दशवर्षेषु वृद्धानां विविधरोगाणां जोखिमः अपि वर्धते।

यथा वयं सर्वे जानीमः, वृद्धानां कृते सर्वाधिकं भयानकं वस्तु दीर्घकालीनरोगाः सन्ति, एते दीर्घकालीनाः रोगाः असाध्यः, पुनरावृत्तिः च सुलभः, येन वृद्धानां जीवने महतीं कष्टं भवति, तेषां आयुः अपि संकटग्रस्तं भवति इति अहं स्मारयितुम् इच्छामि वृद्धाः मित्राणि यत् ६०-७० वर्षाणि जीवनस्य महत्त्वपूर्णः अवधिः अस्ति पञ्चरोगाणां निवारणे ध्यानं दत्त्वा भवतः शरीरं शिथिलं भविष्यति।

प्रथमं हृदयरोगाः मस्तिष्कनाडीरोगाः वृद्धानां प्रथमाङ्कशत्रवः भवन्ति ।

"china cardiovascular health and disease report 2023" इत्यस्मिन् दर्शितानि आँकडानि दर्शयन्ति यत् अस्माकं देशे हृदयरोगस्य प्रसारः निरन्तरं वर्धमानपदे अस्ति। अनुमानं भवति यत् सम्प्रति हृदयरोगेण पीडितानां जनानां संख्या ३३ कोटिः अस्ति, येषु १३ मिलियनं आघातस्य, ११.३९ मिलियनं कोरोनरी हृदयरोगस्य, ८.९ मिलियनं हृदयविफलतायाः, ५० मिलियनं फुफ्फुसस्य हृदयरोगस्य, ४.८७ मिलियनं अलिन्दस्य तंतुरोगस्य, २.५ इति अनुमानं भवति गठियाहृदयरोगस्य कृते २० लक्षं, जन्मजातहृदयरोगस्य कृते २० लक्षं, धमनीरोगस्य (४५.३ मिलियनं) उच्चरक्तचापस्य (२४५ मिलियनं) च ।