समाचारं

युक्रेनविजययोजना उजागरिता, अन्यः विनोदः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हास्यकलाकारस्य हृदयं एतावत् विशालं यत् युक्रेन-सेना अग्रयुद्धक्षेत्रे कदापि तत् सहितुं न शक्नोति इति एतत् श्रुतं न इति युक्रेन-सेनायाः मुख्यसेनापतिना शिर्स्की इत्यनेन सार्वजनिकरूपेण उक्तम्।

परन्तु हास्यकलाकारः वस्तुतः विजययोजनां कल्पितवान्, सः केवलं योजनां कृत्वा युद्धक्षेत्रे यत् प्राप्तुं न शक्नोति तत् प्राप्तुं न इच्छति स्म किम् एतत् बकवासः नास्ति? मुख्यः विषयः अस्ति यत् सः तत् गम्भीरतापूर्वकं गृहीतवान् यत् सः स्वस्य सुन्दरीपत्न्या सह अमेरिकादेशस्य राष्ट्रपतिं अन्वेष्टुं वाशिङ्गटनं प्रति हर्षेण धावितवान्, अन्ततः सः यत् विजययोजनां कृतवती तत् प्रस्तुतवान् यद्यपि आधिकारिकतया घोषिता नासीत् योजनां दृष्टवन्तः अमेरिकनमाध्यमेषु तस्य योजनायां मुख्यौ बिन्दवौ स्तः।

1. नाटो-सङ्घस्य सदस्यतां प्राप्तुं युक्रेनदेशः स्वपरिवारं च हारितवान् नाटो-सङ्घटनेन नियमाः भङ्ग्य विशेषविषयेषु निबद्धः करणीयः, युक्रेनदेशं च तत्क्षणमेव नाटो-सदस्यत्वेन स्वीकुर्यात्।

२.

यथा अपेक्षितं सः हास्यकलाकारः आसीत् सः योजनां कृत्वा सर्वान् हसितवान् । यदि भवन्तः अन्येषां मूर्खत्वेन व्यवहारं कुर्वन्ति तर्हि भवन्तः एव वास्तविकाः मूर्खाः सन्ति, अमेरिकनः च सर्वे मानवाः सन्ति। केवलं रूसीसेनायाः दुर्बलीकरणाय युक्रेन-सेनायाः प्यादारूपेण उपयोगं कर्तुम् इच्छति । मया सर्वाधिकं कर्तुं शक्यते यत् किञ्चित् धनं किञ्चित् शस्त्रं च व्ययितुं शक्नोमि, परन्तु अन्येषु विषयेषु रूसस्य एकमात्रः बम्बः अवशिष्टः अस्ति, यस्य उत्पादनं १.१७ अर्ब टन टीएनटी भवति क्षिप्तं भवति, समग्रं यूरोपं नष्टं भविष्यति भस्मरूपेण अन्तर्धानं जातम्।