अनुकरणप्रशिक्षणेन वास्तविकयुद्धस्तरस्य उन्नतिः भवति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
◎हु रुइझी तथा अस्माकं संवाददाता झांग कियाङ्ग
वायुना धूमः नास्ति, परन्तु तनावाः पूर्वमेव अधिकाः सन्ति - संकेतप्रकाशाः निरन्तरं ज्वलन्ति, तथा च कमाण्ड् प्लेटफॉर्मस्य अनुकरणप्रशिक्षणसाधनस्य च मध्ये युद्धनिर्देशानां श्रृङ्खला द्रुतगत्या प्रवहति... अधुना, एकः निश्चितः प्रकारः पदातियुद्धवाहनम् सेनायाः ८३ तमे समूहसेनायाः एकस्य ब्रिगेडस्य अनुकरणप्रशिक्षणकेन्द्रे प्रदर्शितम् आसीत् चालकदलस्य सदस्याः कदापि "शत्रुस्थितीनां" निवारणाय सज्जाः आसन् ।
"अग्रे वामभागे, 'शत्रु' टङ्की, तस्य संहारं कुरुत!"सेनापतिः आदेशं दत्तवान्, चालकः शीघ्रं निगूढस्थानं चितवान्, गनरः च शीघ्रं लक्ष्यं कृत्वा निर्णायकरूपेण गोलीं कृतवान् पदातियुद्धयानस्य चालकाः निकटतया कार्यं कुर्वन्ति स्म, "गोलानि" च क्रमेण "शत्रु"स्थानं प्रति उड्डीयन्ते स्म । तस्मिन् एव काले अभियंताः अवरुद्धमार्गान् स्वच्छं कर्तुं बहिः गतवन्तः, स्काउट्-जनाः च दूरतः नियन्त्रितवन्तः ड्रोन्-वाहनानि निकट-टोही-कार्यं कर्तुं सर्वाणि व्यावसायिक-शस्त्राणि एकत्र समन्वयं कृत्वा आक्रामक-रक्षात्मक-कार्यक्रमेषु मुख्ययुद्ध-एककेन सह समन्वयं कृतवन्तः
ब्रिगेडस्य नेता पत्रकारैः उक्तवान् यत् अनुकरणप्रशिक्षणं, वास्तविकसाधनानाम्, वास्तविककर्मचारिणां, वास्तविकदृश्यानां च अनुकरणं कृत्वा प्रशिक्षणपद्धत्या वास्तविकयुद्धक्षमतानां जननस्य त्वरणस्य प्रभावी उपायः अस्ति। अन्तिमेषु वर्षेषु ते प्रौद्योगिकीप्रशिक्षणस्य प्रबलतया प्रचारं कृतवन्तः तथा च वास्तविकयुद्धप्रशिक्षणस्य स्तरं सुधारयितुम् अनुकरणप्रशिक्षणस्य महत्त्वपूर्णमार्गरूपेण उपयोगं कृतवन्तः, उत्तमं परिणामं च प्राप्तवन्तः
व्ययस्य न्यूनीकरणाय तथा कार्यक्षमतां वर्धयितुं "कोशिकाव्यायाम"
एकस्मिन् लघुकक्षे शताधिकाः विमानचालकाः प्रशिक्षिताः, कतिपयेषु पटलेषु दशकशः निशानेबाजाः प्रशिक्षिताः आसन् । ब्रिगेडस्य अनुकरणप्रशिक्षणकेन्द्रे गच्छन् संवाददाता "प्रौद्योगिकी +" "जाल +" इत्येतयोः आकर्षणं अनुभवति स्म । अवलोकनदलस्य अनुसरणं कृत्वा संवाददाता एकस्मिन् निश्चितप्रकारस्य पदातियुद्धवाहनस्य चालनसिमुलेशनप्रशिक्षणमञ्चे दृष्टवान् यत् वरिष्ठसैनिकः हान फी निरन्तरं अवलोकनकोणं परिवर्तयति, युद्धवाहनस्य अग्रे दिशां च सम्यक् करोति स्म।
प्रशिक्षणं कुर्वन् प्रशिक्षकः अवदत् यत् वास्तविकप्रशिक्षणे एकः कष्टः अस्ति यत् केषुचित् नूतनचालकानाम् "कार-अनुभूतिः" नास्ति, ते टङ्कस्य स्थानिकस्थानं सम्यक् ज्ञातुं असमर्थाः आसन् अधुना अनुकरणप्रशिक्षणमञ्चस्य माध्यमेन चालकाः पृष्ठदृश्यदर्पणदृष्ट्या, वामदक्षिणदृष्टिकोणात्, विहङ्गमदृष्टिकोणात् इत्यादिभ्यः कारशरीरस्य स्थितिं समीचीनतया न्याययितुं शक्नुवन्ति, क्रमेण च "कारस्य भावः" विकसितुं शक्नुवन्ति
वार्तालापस्य समये एकः पर्यवेक्षकः समीपे स्थितस्य कस्यचित् प्रकारस्य पदातियुद्धवाहनस्य अनुकरणप्रशिक्षणमञ्चस्य उपरि गत्वा रात्रौ पर्वतमार्गस्य चालनविधिं क्लिक् कृतवान् मया पर्दायां दृष्टं यत् मार्गः उत्थान-अवस्था, विवर्तन-विवर्तनम्, विविधाः विघ्नाः च स्तब्धाः, आच्छादिताः च आसन् । आरभत, गियरं स्थापयन्तु, ईंधनं पूरयन्तु... "इञ्जिनस्य" गर्जनेन रथः बाणवत् आरम्भरेखातः बहिः त्वरितम् आगच्छति। तदनन्तरं संचालकः अनुभवप्रशिक्षणार्थं मरुभूमिः, जङ्गलः, हिमपातः इत्यादिषु जटिलवातावरणेषु गच्छति । प्रशिक्षणानन्तरं प्रणाली भिन्न-भिन्न-परिदृश्येषु तस्य वाहनचालन-कार्यक्रमस्य मूल्याङ्कनं, स्कोरं च करोति ।
एकः प्रशिक्षकः पत्रकारैः अवदत् यत् अनुकरणप्रशिक्षणव्यवस्थायाः वास्तविकवाहनानां कृते पूर्ववर्ती "१-ऑन-१" शिक्षणप्रतिरूपं पूर्णतया परिवर्तितम्, येन शिक्षणदक्षतायां महती सुधारः अभवत् तथा च उपकरणानां जीवनहानिः महत्त्वपूर्णतया न्यूनीकृता अस्ति।
यदि कश्चन श्रमिकः स्वकार्यं सम्यक् कर्तुम् इच्छति तर्हि प्रथमं स्वस्य साधनानि तीक्ष्णं कर्तव्यम् । अन्तिमेषु वर्षेषु ब्रिगेड् प्रौद्योगिक्याः युद्धप्रभावशीलतां प्राप्तुं आग्रहं कृतवान् अस्ति । इदं अनुकरणप्रशिक्षणकेन्द्रं कवच, तोपखाना, वायुरक्षा इत्यादीनां बहुविधव्यावसायिकवर्गाणां कवरं करोति यत् एतत् व्यावहारिकप्रशिक्षणार्थं स्थलबाधां मौसमविकारं च समाप्तं करोति, गोलाबारूदस्य तैलस्य च उपभोगं रक्षति, शस्त्रस्य उपकरणानां च क्षरणं न्यूनीकरोति, प्रशिक्षणसमर्थनसमस्यानां समाधानं च करोति प्रतिभाप्रशिक्षणचक्रं लघुकृतं, सैन्यप्रशिक्षणस्य व्यय-प्रभावशीलतायां च महती उन्नतिः अभवत् ।
"बुद्धेः कुञ्जी" आज्ञा रणनीतयः प्रतियोगिता
अनुकरणप्रशिक्षणकेन्द्रस्य युद्धक्रीडाकक्षे रक्तनीलदलद्वयं सङ्गणकपट्टिकां प्रेक्षते स्म । ते सैन्यनियोजनस्य स्थितिं निकटतया अवलोकयन्ति, शीघ्रं परिनियोजनव्यवस्थां कर्तुं प्रतिद्वन्द्वस्य सामरिकस्य अभिप्रायस्य अनुमानं कुर्वन्ति च ।
"गुणात्मकतः परिमाणात्मकं यावत्, एकदिशातः द्विपक्षीयं यावत्, युद्धक्रीडाप्रशिक्षणं कमाण्डप्रशिक्षणस्य परिवर्तनं उन्नयनं च प्रवर्धयति तथा च सेनापतिनां क्षमतां गुणवत्तासंरचनं च पुनः आकारयति इति एकः प्रशिक्षकः अवदत् यत् आधुनिकयुद्धे क्षमतायाः अधिकाधिकाः आवश्यकताः सन्ति तथा च सर्वेषु स्तरेषु सेनापतयः गुणवत्ता उच्चतराः, युद्धक्रीडाः च सेनापतयः आज्ञायाः निर्णयक्षमतायाः च सुधारं त्वरयितुं शक्नुवन्ति । ब्रिगेडस्य एकः संवर्गः झाओ लिआङ्गः अवदत् यत् पूर्वं स्थलं, समर्थनसुविधाः इत्यादीनां बाधानां कारणात् सर्वतत्त्वीयकमाण्डप्रशिक्षणस्य आयोजनं सुलभं नासीत्। अद्यत्वे युद्धक्रीडासु सैनिकाः एतादृशप्रशिक्षणस्य सहजतया आयोजनं कर्तुं शक्नुवन्ति ।
युद्धक्रीडाकक्षः बारूदधूमस्य गन्धेन पूरितः आसीत् । युद्धक्षेत्रस्य स्थितिनक्शा बृहत्पटले स्पष्टतया प्रदर्शितः अस्ति, रक्तनीलपक्षयोः आक्रमणं रक्षणं च भवति, युद्धस्य स्थितिः च गतिरोधः अस्ति, उभयपक्षस्य सेनापतयः स्वरणनीतिं दर्शयितुं प्रयतन्ते। सहसा रक्तवर्णीयः पदातिदलः नीलदलेन अवरुद्धः, अवरुद्धः च अभवत् । मिशनं विफलं भवितुम् अर्हति इति दृष्ट्वा बहुकालः अवशिष्टः नास्ति इति दृष्ट्वा रक्तदलेन द्वितीययुद्धक्रीडायाः प्राप्तदत्तांशस्य आधारेण स्वस्य कार्ययोजनां पुनः समायोजयित्वा संकटस्य सफलसमाधानं कृतम्
ब्रिगेडस्य नेता अवदत् यत् युद्धक्रीडाप्रशिक्षणस्य योजनायाः निर्णयस्य च कृते युद्धसिद्धान्तस्य समर्थनस्य, समीचीनदत्तांशस्य च आवश्यकता वर्तते। यदि कश्चन सेनापतिः विजयं प्राप्तुम् इच्छति तर्हि तस्य सैन्यसिद्धान्तस्य रणनीतिस्य च गहनबोधः भवितुमर्हति, सर्वविधयुद्धदत्तांशयोः प्रवीणः च भवितुमर्हति । वर्तमान समये ब्रिगेड् इत्यनेन युद्धक्रीडाप्रशिक्षणं बहुस्तरं यावत् प्रयुक्तम् अस्ति "प्रौद्योगिकी +" इति सर्वेषु स्तरेषु सेनापतयः क्षमतायां गुणवत्तायां च सुधारः कृतः अस्ति, तथा च यूनिटस्य युद्धप्रभावशीलतायाः परिणामाः प्राप्ताः
आभासी युद्धक्षेत्रं विजयाय व्यावहारिकरणनीतयः परीक्षते
अनुकरणप्रशिक्षणकेन्द्रस्य वी.आर.प्रशिक्षणकक्षे संवाददाता वी.आर.चक्षुषः धारयन्तः, तीव्र-आक्रामक-रक्षात्मक-सङ्घर्षेषु प्रवृत्तौ अधिकारिणां सैनिकानाञ्च द्वौ समूहौ दृष्टवान् "बैङ्ग बैङ्ग बैङ्ग..." गहनगोलीकाण्डस्य विस्फोटः अभवत्, चत्वारः पूर्णसशस्त्राः सैनिकाः दाखिलाः भूत्वा लक्ष्यक्षेत्रे प्रवेशं कृतवन्तः । सहसा एकस्य सैनिकस्य पार्श्वे एकः गोलाकारः "विस्फोटितवान्" । सैनिकस्य कर्णपुटतः कर्णमूर्च्छितः विस्फोटः आगतः, तस्य दृष्टिः च धुन्धली अभवत् ।
"वास्तविकयुद्धसदृशे वातावरणे मार्गं गच्छन् वीआर-चक्षुषः धारयित्वा इस्पातबन्दूकं धारयन् युद्धक्षेत्रस्य दबावः स्वतः एव उत्पद्यते" इति सैनिकः अवदत्
"वास्तविकयुद्धपाठ्यक्रमेषु प्राप्तुं न शक्यन्ते बहवः प्रशिक्षणस्थितयः अनुकरणप्रशिक्षणसाधनेन प्राप्तुं शक्यन्ते।" क्षेत्रेषु, एते अनुभवाः केवलं अनुकरणप्रशिक्षणे एव तत् अनुभवितुं शक्नुवन्ति "जीवनमृत्युपरीक्षा" सर्वत्र अस्ति, प्रशिक्षणस्य वास्तविकयुद्धस्य च एकीकरणाय नूतनं "किङ्गं" निर्माति।
वी.आर.प्रशिक्षणव्यवस्थायाः उपयोगेन ब्रिगेड्-प्रशिक्षणस्य गुणवत्तायां कार्यक्षमतायां च महती उन्नतिः अभवत् । अवगम्यते यत् एषा प्रणाली प्रत्येकस्य सैनिकस्य युद्धक्रियाणां अभिलेखनं कर्तुं शक्नोति तथा च सामरिकमापदण्डानां, गोलाबारूदस्य उपभोगस्य, प्रहारस्य क्षतिदरस्य इत्यादीनां आधारेण क्रियायाः प्रभावस्य मूल्याङ्कनं कर्तुं शक्नोति
एकस्य अभ्यासस्य समये वरिष्ठाः ब्रिगेडस्य एकस्याः कम्पनीयाः प्रमुखबिन्दून् ग्रहणस्य कार्यं नियुक्तवन्तः । कम्पनीसेनापतिः अवदत् यत् तस्य कार्यस्य कृते ते योजनाद्वयं निर्मितवन्तः, एकः प्रायः २०० मीटर् यावत् काष्ठैः अग्रप्रहारं कर्तुं, अपरः च गोलचक्रेण शत्रुणां पार्श्वभागं कर्तुं द्वयोः विकल्पयोः कः श्रेष्ठः ? मिशनस्य पूर्वदिने ते वी.आर.प्रशिक्षणव्यवस्थायाः उपयोगं कृत्वा अभ्यासस्य आयोजनं कृतवन्तः, आक्रमणस्य रणनीतिं च सत्यापितवन्तः अन्ते ते न्यूनतमव्ययेन मिशनं बहिः कृत्वा सफलतया सम्पन्नं कर्तुं चयनं कृतवन्तः ।
ब्रिगेड्-सङ्घस्य एकः कार्यकर्ता याङ्ग रुई इत्यनेन पत्रकारैः उक्तं यत् पूर्वं सामरिक-अभ्यासः "बृहत् कदमः" आसीत्, तस्य आयोजनं च सुलभं न भवति । अधुना अनुकरणप्रशिक्षणस्य अवलम्ब्य प्रतिदिनं अभ्यासः सत्यापनञ्च कर्तुं शक्यते ।
प्रारम्भिक-एक-उपकरण-अनुकरणात् आरभ्य सर्वाणि प्रमुखाणि युद्धस्थानानि च आच्छादयन् अनुकरण-प्रशिक्षणकेन्द्रं यावत्, अनुकरण-प्रशिक्षणं ब्रिगेडस्य युद्ध-प्रभावशीलतायाः "त्वरकः" अभवत्