caption |. लेबनानदेशस्य हिजबुल-सङ्घस्य कानि शस्त्राणि सन्ति? ५०० किलोमीटर्पर्यन्तं व्याप्ताः क्षेपणास्त्राः सन्ति यत् एतत् लोहगुम्बजं पराजयितुं शक्नोति वा इति कुञ्जी
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समाचारानुसारं हिजबुल-सङ्घः विश्वस्य सर्वाधिकशक्तिशाली अराज्यसङ्गठनः इति मन्यते । पूर्वभूमध्यसागरे लेबनानदेशे स्थिता एषा संस्था लेबनानदेशस्य दक्षिणसीमायां इजरायलसैनिकैः सह अक्टोबर्-मासस्य ८ दिनाङ्कात् आरभ्य सम्मुखीभवति
लेबनान-इजरायल-देशयोः सीमापारं शत्रुतायाः कारणात् क्षेत्रीयसङ्घर्षस्य आशङ्काः उत्पन्नाः, तनावानां निवारणाय कूटनीतिकप्रयत्नाः च प्रेरिताः यद्यपि हिज्बुल-सङ्घस्य सैन्यशक्तिः इजरायल्-देशस्य सैन्यशक्तिः मेलयितुम् न शक्नोति तथापि तस्य अधिकाधिकं परिष्कृतः शस्त्रागारः इजरायल्-देशस्य महतीं क्षतिं कर्तुं शक्नोति ।
५०० किलोमीटर् यावत् व्याप्तियुक्तानि क्षेपणानि सन्ति
हिजबुलसर्वेषां इजरायलस्य प्रहारं कर्तुं समर्थः
▲हिजबुलस्य मुख्यानि शस्त्राणि, प्रहारपरिधिः च
इजरायलस्य सैन्यशक्तिः हिज्बुल्लाहस्य सैन्यशक्तिः दूरं श्रेष्ठा अस्ति, परन्तु हिजबुलस्य दावानुसारं ५०० किलोमीटर्पर्यन्तं व्याप्तियुक्तानि क्षेपणास्त्राणि सन्ति, इजरायलस्य सम्पूर्णक्षेत्रे प्रहारस्य क्षमता च अस्ति परन्तु तेषां इजरायलस्य आयरन डोम् वायुरक्षाव्यवस्थां क्षतिं कर्तुं बाईपासं कर्तव्यं भविष्यति।
इजरायल्-देशेन हिज्बुल-सङ्घस्य सामरिकगहनतायाः सह अपि संघर्षः करणीयः । यमन, सीरिया, गाजा, इराक् इत्यादिषु देशेषु आतङ्कवादिनः सह सम्बन्धानां समन्वयं कृतवान् अस्य समूहस्य । हमास-उग्रवादिनः आक्रमणानां अनन्तरं अक्टोबर्-मासे गाजा-देशे इजरायल्-देशेन स्वस्य सैन्य-कार्यक्रमस्य आरम्भात् एतेषु केषुचित् समूहेषु समन्वयस्य स्तरः महतीं वर्धितः अस्ति हिज्बुल-सङ्घस्य क्षेत्रीयसाझेदाराः इजरायल-सहयोगिभिः सह प्रायः एकवर्षं यावत् संघर्षे निरुद्धाः सन्ति । यमनस्य हुथी-सैनिकाः यदा कदा लालसागरे जहाजेषु इजरायल्-देशे च आक्रमणं कृतवन्तः । इराक्-देशे प्रतिरोधसमूहाः अपि देशे स्थितानां अमेरिकीसैनिकानाम् उपरि आक्रमणं कृतवन्तः ।
सेप्टेम्बरमासे इजरायल्-देशेन हिज्बुल-सङ्घस्य प्रत्यक्षं सम्मुखीकरणं वर्धितम् । क्रमिक-आक्रमणेषु हिजबुल-सङ्घस्य वाकी-टॉकी, पेजर्-इत्येतयोः विस्फोटः अभवत्, यत्र दर्जनशः जनाः मृताः, सहस्राणि जनाः च घातिताः, ततः पूर्वं बेरूत-नगरे इजरायल्-देशस्य विमान-आक्रमणेन हिजबुल-सङ्घस्य वरिष्ठः सेनापतिः मृतः तस्य प्रतिक्रियारूपेण हिज्बुल-सङ्घः "असीमित-गणना-युद्धे" प्रवृत्तः भविष्यति इति प्रतिज्ञां कृतवान् ।
इजरायल्
अनेकैः वैरिणः युद्धसमूहैः परितः
अस्मिन् क्षेत्रे हिज्बुल-सङ्घस्य भागिनः इजरायल्-देशस्य तस्य मित्रराष्ट्रैः सह प्रायः एकवर्षं यावत् ब्रेविंग्-सङ्घर्षे प्रवृत्ताः सन्ति । यमनस्य हुथी-सैनिकाः यदा कदा वैश्विकव्यापारधमनीयाम् लालसागरे जहाजेषु अपि च इजरायल्-देशे अपि गोलिकाप्रहारं कृतवन्तः । कट्टर-शिया-गुटानां छत्रसमूहः इराकी-इस्लामिक-प्रतिरोधः अपि देशे अमेरिकी-स्थानेषु आक्रमणं कृतवान् अस्ति । यथा हिजबुल-सङ्घस्य एकः वरिष्ठः नेता तस्य वर्णनं कृतवान्, एतेषां शत्रुतानां निवृत्तिः गाजा-देशे युद्धविरामः इति शर्ताः निर्धारितवन्तः, गाजा-देशे प्यालेस्टिनी-जनानाम् कृते "नुस्रा-मोर्चा" इति पुनः स्थापितवन्तः
हिज्बुल-सङ्घः गाजा-यमन-सीरिया-इराक्-देशयोः युद्धसमूहैः सह दृढं गठबन्धनं कृतवान् अस्ति, गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टाइन-इजरायल-योः मध्ये संघर्षः प्रारब्धः ततः परं एतेषां समूहानां समन्वयः वर्धितः अस्ति
१९८२ तमे वर्षे इजरायल्-देशस्य आक्रमणस्य अनन्तरं बेरूत-नगरस्य भस्मात् हिज्बुल-सङ्घस्य युद्धबलं निर्गतम् । तस्मिन् समये केवलं विचित्रदलः एव आसीत् । ततः परं संस्थायाः सैन्यराजनैतिकबलं तीव्रगत्या वर्धितम् । २००० तमे वर्षे तस्य गुरिल्ला-दलेन इजरायल-सैनिकानाम् दक्षिण-लेबनान-देशात् निवृत्तिः कृता, येन २० वर्षाणाम् अधिककालस्य कब्जायाः समाप्तिः अभवत् । २००६ तमे वर्षे इजरायल्-देशेन सह ३४ दिवसीयं युद्धं त्यक्त्वा लेबनान-देशे विनाशं कृतवान् ।
२०१० तमे वर्षे सीरियादेशे वर्धमानस्य गृहयुद्धस्य समये सः समूहः सीरियादेशस्य राष्ट्रपतिः बशर अल-असद् इत्यस्य समर्थनं कर्तुं चयनं कृतवान् । प्रायः दशकं यावत् चलितस्य युद्धस्य क्रमेण हिजबुल-सङ्घः नगरीययुद्धे अधिकं परिष्कृतः अभवत्, सीरियादेशे युद्धं कुर्वतां अन्यैः सशस्त्रसमूहैः सह गठबन्धनं च दृढं कृतवान् इराक्-सीरिया-देशयोः भागिनानां माध्यमेन अपि महत्त्वपूर्णशस्त्रप्रदायमार्गाणां मार्गं स्वच्छं कृतवान्, येन स्वस्य शस्त्रागारं अधिकं सुदृढं जातम् ।
हिज्बुल-सङ्घस्य विशालः शस्त्रसङ्ग्रहः अस्ति
इजरायलस्य "लोहगुम्बजस्य" विनाशस्य प्रयासाः।
हिजबुल-सङ्घः सम्भवतः विश्वस्य सर्वोत्तम-सुसज्जितः अराज्य-सङ्गठनः अस्ति, यस्य शस्त्रागारः हमास-सङ्घस्य अपेक्षया अधिकं परिष्कृतः विनाशकारी च अस्ति ।
इजरायल-देशेन सह दशकशः यावत् चलितस्य संघर्षे हिज्बुल-सङ्घः असममितयुद्धं कुर्वन् अस्ति । इजरायलस्य सैन्यश्रेष्ठतायाः अभावेऽपि सः निवारणस्य निर्माणं कर्तुं प्रयतमानोऽपि स्वस्य सैन्यक्षमतां वर्धयितुं प्रयतते ।
▲हिजबुल-सङ्घस्य समीपे प्रायः १,२०,००० तः २,००,००० यावत् रॉकेट्-क्षेपणानि च सन्ति
परन्तु हिजबुलः अपि लघुतया पदानि स्थापयति। इजरायलस्य पूर्णाग्निशक्तिं उत्तेजयित्वा समूहस्य क्षमता भृशं अपाङ्गं कर्तुं शक्नोति, वर्षाणि वा दशकानि वा अपि पश्चात् स्थापयित्वा लेबनानदेशस्य अधिकांशं नाशं कर्तुं शक्नोति। लेबनानदेशः पूर्वमेव दीर्घकालीनवित्तीयसंकटस्य भारेन संघर्षं कुर्वन् अस्ति ।
अक्टोबर्-मासात् आरभ्य इजरायल्-देशेन सह सीमासङ्घर्षेषु सेनापतयः सहितं प्रायः ५०० योद्धान् अस्य समूहस्य हानिः अभवत् । इजरायल्-देशे अपि अस्य संघर्षस्य प्रभावः पर्याप्तः अभवत्, तस्य उत्तरसीमाक्षेत्रेभ्यः प्रायः ७०,००० जनाः विस्थापिताः, सैनिकाः, नागरिकाः च सहितं बहवः मृताः
▲ हिजबुलस्य स्वामित्वे मानवरहितविमानानाम् स्रोतः : रणनीतिक-अन्तर्राष्ट्रीय-अध्ययनस्य केन्द्रं, अमेरिकीसेना, ईरान-रक्षा-मन्त्रालयस्य निर्यातकेन्द्रम्
सैन्यविश्लेषकाः अनुमानयन्ति यत् हिजबुल-सङ्घस्य ३०,००० तः ५०,००० यावत् सैनिकाः सन्ति, परन्तु अस्मिन् वर्षे पूर्वं तेषां नेता नस्रल्लाहः दावान् अकरोत् यत् तस्य समूहे एकलक्षाधिकाः योद्धाः आरक्षकाः च सन्ति
▲हिजबुल-इजरायल-योः मध्ये सैन्यकर्मचारिणां संख्यायाः तुलना
यथा यथा सीमासङ्घर्षः निरन्तरं भवति तथा तथा हिजबुल-सङ्घः इजरायलस्य प्रशंसितं आयरन-डोम्-क्षेपणास्त्र-रक्षा-व्यवस्थां बाधितुं प्रयतितवान्, किञ्चित् सफलतां प्राप्तवान् । स्वस्य मञ्चेषु आक्रमणं कृत्वा ड्रोन्-अल्पदूर-क्षेपणास्त्रैः आक्रमणं कृत्वा अन्येषां बैलिस्टिक-क्षेपणानां कृते इजरायल-क्षेत्रे गभीरं प्रवेशाय मार्गं उद्घाटयितुं प्रयतते
हिजबुलस्य शस्त्रशस्त्रागारस्य पूर्णविस्तारः अद्यापि न ज्ञायते । इजरायलस्य वायरलेस् उपकरणेषु आक्रमणद्वयस्य प्रतिक्रियारूपेण हिजबुल-सङ्घः सीमापारं उत्तर-इजरायल-देशं प्रति क्षेपणास्त्रस्य श्रृङ्खलां प्रहारितवान्, तत् च फडी १, फाडी २ च क्षेपणास्त्रैः वायु-आधारं प्रहारितवान् इति अवदत् - दीर्घदूरपर्यन्तं शस्त्राणि येषां उपयोगः प्रायः एकवर्षे कृतः अस्ति अद्यपर्यन्तं विग्रहेषु न प्रयुक्तः ।
इजरायल-लेबनानयोः मध्ये सम्भाव्यं सर्वाङ्गं युद्धम्
मध्यपूर्वं अचिन्त्यजले धक्कायिष्यति
▲इजरायलस्य आयरन डोम् रक्षाव्यवस्था कथं कार्यं करोति
इजरायलस्य चलवायुरक्षाप्रणाल्यां १० बैटरीः सन्ति, प्रत्येकं ३ तः ४ चलक्षेपणास्त्रप्रक्षेपकाः वहन्ति, प्रत्येकस्य क्षेपणास्त्रस्य मूल्यं ४०,००० तः ५०,००० डॉलरपर्यन्तं भवति । तेषां सामरिकनियोजनेन ६० वर्गमाइलपर्यन्तं सघनजनसंख्यायुक्तक्षेत्राणि रॉकेट्, मोर्टार, ड्रोन् इत्यादीनां विरुद्धं रक्षात्मकं बाधकं प्रदाति, यत्र इजरायल् इत्यनेन पूर्वं ९०% तः अधिकस्य सफलतायाः दरः दावितः अस्ति
▲इजरायलस्य विस्तृत रक्षाव्यवस्था
इजरायल-देशेन सह सर्वाधिकयुद्धे हिज्बुल-सङ्घस्य जीवितस्य सम्भावना तस्य रक्षा-व्यवस्थानां पराजयस्य क्षमतायाः उपरि निर्भरं भवति, येषु अन्तिमेषु मासेषु इरान्, गाजा, लेबनान-देशयोः सहस्राणि विमानशस्त्राणि अवरुद्धानि सन्ति
यथा यथा हिजबुल-सङ्घः निरन्तरं बलं प्राप्नोति तथा इजरायल्-लेबनान-योः मध्ये सर्वाङ्गयुद्धस्य सम्भावना मध्यपूर्वं अज्ञातजलं प्रति धकेलति एतस्य निवारणार्थं कूटनीतिकप्रयत्नाः निःश्वासगत्या निरन्तरं भवितुं शक्नुवन्ति।
रेड स्टार न्यूज रिपोर्टर डेंग शुयी व्यापक सीसीटीवी न्यूज (संपादक पान चेन) आदि।
सम्पादक यांग जुए मुख्य सम्पादक डेंग झाओगुआंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)