live coverage>“रक्ततमदिने” पलायिताः लेबनानीजनाः
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बेरूत, सितम्बर २४: लाइव कवरेज—लेबनानीजनाः ये “रक्ततमदिने” पलायिताः
सिन्हुआ न्यूज एजेन्सी संवाददाता चेंग शुआइपेङ्ग ज़ी हाओ
वायुप्रहारः अप्रमत्तः अभवत् । ५ निमेषेषु दक्षिणलेबनानदेशस्य टेल्डेबा-ग्रामे ७ वारं बम-प्रहारः अभवत् । आतङ्कितः ६२ वर्षीयः रैफ मुग्नियेः गृहं त्वरितम् आगत्य स्वस्य परिचयपत्रं पासपोर्टं च त्यक्त्वा ततः स्वपत्न्या सह युवा पौत्रेण सह पलायनस्य प्रवाहे निपीडितवान्
“निर्गमनमार्गे तटतः पूर्वसीमापर्यन्तं वायुप्रहारानन्तरं ज्वालाः एव दृश्यन्ते स्म .अद्यापि मम अनुभवात् विलम्बितभयानि सन्ति।
लेबनान-इजरायल-सङ्घर्षस्य व्याप्तेः अनन्तरं २३ तमे दिने “रक्ततमः दिवसः” आसीत् । इजरायलस्य वायुप्रहाराः प्रातःकालात् रात्रौ यावत् अचलन्, दक्षिणलेबनान, नबतिया, बेका, बालबेक्-शिर्मेलेह प्रान्तेषु बहूनां नगरेषु ग्रामेषु च युद्धं प्रारब्धम् लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन २४ दिनाङ्के प्रकाशितेन नवीनतमेन आँकडासु ज्ञातं यत् विमानप्रहारैः ५५८ जनाः मृताः, १८३५ जनाः च घातिताः।
सर्वत्र बमविस्फोटाः अभवन्, लेबनानदेशस्य बहवः जनाः आतङ्किताः भूत्वा पलायिताः । लेबनानदेशस्य प्रधानमन्त्री नजीब मिकाटी इत्यनेन २४ दिनाङ्के उक्तं यत् २३ दिनाङ्के इजरायलस्य वायुप्रहारैः न्यूनातिन्यूनं १६,५०० लेबनानदेशिनः स्वगृहात् पलायिताः।
पलायनमार्गे यत् दृष्टं तस्य विषये कथयन् श्वेतकेशदाढ्ययुक्तः मुग्नियरः स्वरं न उत्थापयितुं न शक्तवान् यत्, "मार्गे नित्यं बमविस्फोटाः अभवन्, सः गतग्रामेषु अग्नयः अपि प्रज्वलिताः" इति यदा ते टायर-नगरस्य समीपं गच्छन्ति स्म तदा तेषां पुरतः षड्-सप्त-मीटर्-दूरे स्थिताः अनेकाः वाहनाः बम्बेन आहताः, वाहनेषु स्थिताः जनाः तत्रैव मृताः
अत्यधिकजनानाम् पलायनस्य कारणात् टायरतः बेरूतपर्यन्तं मार्गः भृशं जामः आसीत् ।
मुग्नियरस्य परिवारः दशवर्गमीटर् अधिके कक्षायां स्थापितः आसीत् तस्य सार्धद्विवर्षीयः पौत्रः भित्तिपार्श्वे चटके पार्श्वे शयनं कृत्वा सुप्तवान् ।
जर्जरमेजस्य समीपे उपविश्य मुग्नियर् एकं पारदर्शकं प्लास्टिकपुटं बहिः कृतवान्, यस्मिन् कृष्णवर्णीयं तौलिया, नीलवर्णीयं अन्तःवस्त्रं, शिखरयुक्तं टोपी च एतानि सर्वाणि वस्त्राणि सः बहिः आनयत्
५० वर्षीयः हुसैन मुस्तफा तस्य पञ्चजनपरिवारः अपि अस्मिन् बस्तीयां शरणं गतः ।
"प्रातःकाले सार्धषष्ट्याः वादने आरब्धाः, यावत् वयं न गच्छामः तावत् यावत् अचलत्। मम गृहात् त्रिंशत् वा चत्वारिंशत् मीटर् दूरे गोलाकाराः पतिताः।" .
२३ दिनाङ्के मध्याह्ने मुस्तफा-परिवारः स्वस्य चादरं वस्त्रं च सङ्गृह्य त्वरया प्रस्थितः । संवाददातुः साक्षात्कारे मुस्तफा इत्यस्य कनिष्ठा पुत्री असिले समीपे एव स्थिता आसीत् । विमान-आक्रमणानां विषये ७ वर्षीयः बालिका अवदत् यत् - "अहं अभ्यस्तः अस्मि" इति ।
लेबनान-इजरायल-सङ्घर्षः नियन्त्रणात् बहिः गच्छति। बेरूतनगरे निवसन् हमजा पत्रकारैः सह उक्तवान् यत् "किं भविष्यति इति कोऽपि न जानाति। किं युद्धं बेरूतदेशे प्रसृतं भविष्यति?"
"किं लेबनानदेशः द्वितीयः गाजादेशः भविष्यति? जनाः पृच्छन्ति स्म।" (उपरि)