समाचारं

लियू जूनः अधिकाधिकाः लाओस-जनाः चीनीय-विद्युत्-बाइकस्य सवारीं कुर्वन्तु|asian·hunan business up-प्रवेशं कुर्वन्तु

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान्-राज्यस्य शाओडोङ्ग-नगरस्य ३२ वर्षीयः ताओजी-नामकः लियू जुन् पञ्चवर्षेभ्यः लाओस्-देशे अस्ति । तस्य yoyo कारविक्रेता विएन्टियान्-नगरस्य शाओडोङ्ग-वीथिकायां होङ्गके-याक्सिङ्ग-वाणिज्यिक-मार्गस्य कोणे स्थिता अस्ति
लियू जुन् इत्यनेन उक्तं यत् गतवर्षे विक्रेता १२,००० यूनिट् विक्रीतवान्, भविष्ये अधिकानि उच्चगुणवत्तायुक्तानि उत्पादनानि प्रवर्तयिष्यति येन अधिकाः लाओस-जनाः चीनीयविद्युत्वाहनानां सवारीं कर्तुं शक्नुवन्ति।
संवाददाता : हुआङ्ग सिनरान्
निर्देशकः झाओ लिङयी (इण्टर्न) २.
छायाचित्रं कृतवान् : फू काङ्गः गुओ लिलियाङ्गः च
सम्पादकः झाङ्ग ज़ीयी
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया