जनान् स्टॉक्स् इत्यत्र अनुमानं कर्तुं प्रोत्साहयन्तु, परन्तु स्वयं लघुस्थानानि स्थापयन्तु? प्रधानमन्त्रिणः निर्वाचने जापानस्य “नेता” आलोचितवान् यत् एषः जनद्रोहः एव
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सेप्टेम्बर् दिनाङ्के जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनं करिष्यति यत् दलस्य नेता फुमियो किशिडा इत्यस्य उत्तराधिकारी निर्वाचयिष्यति। यतः लिबरल् डेमोक्रेटिक पार्टी सत्ताधारी दलः अस्ति, अतः अस्य निर्वाचनस्य विजेता जापानस्य अग्रिमः प्रधानमन्त्री अपि भविष्यति ।
यतः लिबरल डेमोक्रेटिक पार्टीयाः अन्तः षट् प्रमुखगुटेषु पञ्च क्रमशः स्वस्य विघटनस्य घोषणां कृतवन्तः, अतः अस्मिन् निर्वाचने पारम्परिकगुटानां प्रभावं विना "स्वतन्त्रस्पर्धायाः" स्थितिः दृष्टा अस्ति व्यापकमतदानेन ज्ञायते यत् शिगेरु इशिबा, शिन्जिरो कोइजुमी, सनाए ताकाइची च त्रयः निर्वाचनस्य सम्भावनाः सन्ति ।
जापानी-प्रतिनिधिसदनस्य सदस्यानां सम्पत्तिघोषणानां वृत्तान्तं गृहीत्वा वयं ज्ञातुं शक्नुमः यत् एतेषां त्रयाणां मतदानस्य "नेतृणां" समानता अस्ति: न तु कोइजुमी शिन्जिरो न च ताकाइची सनाए जापानीकम्पनीषु किमपि स्टॉकसम्पत्तिं धारयति, इशिबा शिगेरुस्य कार्यालयेन च उक्तं यत् all the तस्य नामनि स्टॉक्स् निष्क्रियरूपेण उत्तराधिकाररूपेण प्राप्ताः आसन्, न तु सक्रियरूपेण क्रीताः आसन्। जापानसर्वकारः यदा जनान् स्टॉकक्रयणार्थं निरन्तरं प्रोत्साहयति, तदा अग्रिमप्रधानमन्त्रीरूपेण निर्वाचिताः त्रयः आशाजनकाः अभ्यर्थिनः सक्रियरूपेण स्टॉकसम्पत्तिं न धारयन्ति, यस्याः आलोचना बहिः जगति "पाखण्डी" इति अपि कृता अस्ति
▲जापाननिवासिनः शेयरबजारस्य स्थितिं पश्यन्ति
त्रयः मतदानस्य “नेतारः” सक्रियरूपेण स्टॉकं न धारयन्ति
विवादं जनयति
कानूनानुसारं जापानी-विधायकाः व्यक्तिगत-सम्पत्त्याः (बैङ्क-माङ्ग-निक्षेपं विहाय) प्रतिवेदयितुं अर्हन्ति, एतेषां त्रयः अभ्यर्थिनः अन्तिमवारं स्वसम्पत्त्याः घोषणां कृतवन्तः अक्टोबर् २०२१ तमे वर्षे परन्तु जापानी-कानूनानुसारं यदि प्रतिभूति-भण्डारस्य धारणा वर्धते तर्हि वार्षिक-प्रतिवेदनस्य आवश्यकता भवति ।
शिन्जिरो कोइजुमी तथा सनाए ताकाइची इत्येतयोः कार्यालयैः पुष्टिः कृता यत् तेषां सम्पत्तिस्थितिः अन्तिमघोषणातः न परिवर्तिता, अद्यापि तेषां कृते किमपि स्टॉक् वा निवेशन्यासस्य उत्पादः वा नास्ति। तेषु शिन्जिरो कोइजुमी इत्यस्य नामधेयेन कोऽपि अचलसम्पत् नास्ति, यदा तु सनाए ताकाइची इत्यस्य सम्पत्तिः प्रायः एककोटि येन् (प्रायः ५,००,००० आरएमबी) मूल्यस्य सम्पत्तिः अस्ति ।
▲शिन्जिरो कोइजुमी
शिगेरु इशिबा, यः रक्षामन्त्री, कृषि-वन-मत्स्यपालन-मन्त्री, लिबरल-डेमोक्रेटिक-पक्षस्य महानिदेशकः च इति कार्यं कृतवान्, सः टोक्यो-विद्युत्-शक्तिः, कावासाकी-भार-उद्योगः, मित्सुबिशी-भार-उद्योगः, अन्याः च कम्पनयः सन्ति, तेषु ७ कम्पनीषु स्टॉकं धारयति . एतेषां स्टॉकानां कुलमूल्यं २७.२ मिलियन येन् (प्रायः १३६ मिलियन आरएमबी) अस्ति । परन्तु इशिबा इत्यस्य कार्यालयेन उक्तं यत् एते स्टॉक्स् निष्क्रियरूपेण तस्य उत्तराधिकाररूपेण प्राप्ताः सन्ति, सक्रियक्रयणस्य परिणामः न सन्ति । शेषषट् अभ्यर्थीनां मध्ये कोबायाशी ताकायुकी, कामिकावा योको च स्टॉक् न धारयन्ति ।
इचियोशी एसेट् मैनेजमेण्ट् इत्यस्य अध्यक्षः मित्सुनारी अकिनो इत्ययं कथयति यत् "यदा जापानी-सर्वकारः जनान् बचतात् शेयर-बजार-निवेशं प्रति परिवर्तनं कर्तुं आह्वयति तदा ते स्वयमेव निवेशे रुचिं न लभन्ते, किमपि सारभूतं कार्यं न कुर्वन्ति । एतत् जनस्य विश्वासघातः अस्ति ."
जापानी-सर्वकारः जनान् स्टॉक्-मध्ये अनुमानं कर्तुं प्रोत्साहयति
प्रोत्साहननीतीनां प्रबलतया प्रचारं कुर्वन्ति
जापानस्य बैंकस्य आँकडानुसारं २०२३ तमस्य वर्षस्य अन्ते जापानीनिवासिनां नकदबचना १,००० खरब येन (लगभग ५० खरब आरएमबी) अतिक्रान्तवती जापानी गृहवित्तीयसम्पत्त्याः ५२.६% , अन्येषां देशानाम् अपेक्षया एषः अनुपातः बहु अधिकः अस्ति । जापानस्य बैंकस्य आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य मार्चमासपर्यन्तं अमेरिकादेशे गृहेषु नगदसम्पत्त्याः अनुपातः १२.६% आसीत्, यूरोक्षेत्रे च ३५.५% आसीत्
"निद्रा" बचतम् आर्थिकवृद्धिं उत्तेजकं निवेशव्यवहारं कथं परिवर्तयितुं शक्यते इति जापानीसर्वकारस्य कृते बहुवर्षेभ्यः शिरोवेदना अस्ति २०१४ तमे वर्षे एव जापानी-सर्वकारेण कर-मुक्त-निवासिनः स्टॉक-निवेश-खातानां कृते लघु-निवेश-कर-मुक्त-व्यवस्थायाः (nisa) स्थापना आरब्धा नूतनं करमुक्तसीमा ३.६ मिलियनदिनानां येन (प्रायः rmb १८०,०००), तथा च सञ्चितकरमुक्तिसीमा १८ मिलियन येन् (लगभग rmb ९००,०००) अधिका न भवति
▲ सिन्हुआ न्यूज एजेन्सी, टोक्यो स्टॉक एक्सचेंज, जापान के अनुसार
तदतिरिक्तं जापानी-सर्वकारेण देशे विदेशे च जापानी-शेयर-बजारे निवेशस्य लाभस्य प्रबलतया प्रचारः कृतः, "जापान-निवेशसप्ताहः" इत्यादीनां क्रियाकलापानाम् आयोजनं कृतम्, विदेशीयनिवेशकानां, घरेलुयुवानां च प्रोत्साहनार्थं विविधाः अनुदानपरिपाटाः अपि प्रदत्ताः "स्टॉक्स् इत्यत्र निवेशं कुर्वन्तु।" टोक्यो स्टॉक एक्सचेंज इत्यनेन अपि कठोरसुधाराः कृताः, सूचीकृतकम्पनीनां सूचनाप्रकटीकरणस्य, बाजारमूल्यप्रबन्धनस्य च विषये कठोरतरविनियमाः कृताः येन साधारणनिवेशकानां कृते सूचीकृतकम्पनीनां सम्पत्तिगुणवत्तां अधिकतया अवगन्तुं सुविधा भवति
जापानी-सर्वकारस्य वर्षाणां प्रयत्नस्य कारणेन जापानीजनानाम् शेयर-बजारे निवेशस्य उत्साहः २०२४ तमे वर्षे क्रमेण उत्तेजितुं आरभेत । अस्मिन् वर्षे मार्चमासपर्यन्तं जापानीगृहेषु स्टॉकसम्पत्त्याः कुलमूल्ये वर्षे वर्षे २९.२% वृद्धिः अभवत्, यदा तु नकदबचने केवलं १% वृद्धिः अभवत् इन्वेस्को एसेट् मैनेजमेण्ट् इत्यस्य वैश्विकबाजाररणनीतिज्ञः तोमू किनोशिता इत्यस्य अनुमानं यत् अस्मिन् वर्षे आरम्भे नूतनं उच्चतमं स्तरं प्राप्ते जापानी-शेयर-बाजारे जापानदेशस्य १० गृहेषु एकस्य गृहेषु ६० लक्ष-येन् (प्रायः ३,००,००० आरएमबी) अधिकं पूंजी प्राप्ता लाभः भवति ।
गतमासे उच्चतरवृद्ध्या जापानी-देशस्य स्टॉक्स् पश्चात्तापं प्राप्तवन्तः
अधिकांशः विदेशीयः निवेशकः "पलायितः" स्यात् ।
अस्मिन् वर्षे आरम्भात् निक्केई २२५ सूचकाङ्कः एकदा "शक्तिशाली" आसीत्, क्रमेण सर्वकालिकस्य उच्चतमं स्तरं च अतिक्रान्तवान् । परन्तु अद्यतनं तीक्ष्णं अशान्तिं दर्शयति यत् जापानीयानां स्टॉक्स् कथमपि सुरक्षिता सम्पत्तिः नास्ति।
अस्मिन् वर्षे मार्चमासस्य ४ दिनाङ्के निक्केई-स्टॉक-सूचकाङ्कः एकस्मिन् एव क्षणे ४०,०००-बिन्दु-अङ्कं भङ्गं कृत्वा ३४ वर्षपूर्वस्य बबल-कालस्य शिखरं अतिक्रम्य नूतनं अभिलेखं स्थापितवान् ९ जुलै दिनाङ्के जापानी-समूहाः पुनः ४१,०००-बिन्दु-अङ्कं भङ्ग्य नूतनानि ऐतिहासिक-उच्च-स्तरं स्थापयन्ति स्म । परन्तु अगस्तमासस्य आरम्भे निक्केई-स्टॉक-सूचकाङ्के विश्वप्रसिद्धं पतनं जातम्, अगस्त-मासस्य ५ दिनाङ्के "ब्लैक् सोमवासरे" निक्केइ-स्टॉक-सूचकाङ्के १२% अधिकं न्यूनता अभवत्, अस्मिन् वर्षे नूतनं निम्नतमं स्तरं प्राप्तवान् । तस्मिन् दिने क्रमशः टॉपिक्स वायदाव्यापारः निक्केई स्टॉकसूचकाङ्कस्य वायदाव्यापारः च "सर्किटब्रेकर" इति तन्त्रं प्रेरितवान् ।
▲मार्चमासस्य ४ दिनाङ्के निक्केइ-समूहस्य सूचकाङ्कः ४०,००० बिन्दुभ्यः अतिक्रान्तवान्
जेपी मॉर्गन चेस् इत्यनेन अगस्तमासस्य ५ दिनाङ्के प्रकाशितेन प्रतिवेदनेन अनुमानितम् यत् युद्धस्य महामारीयाः च अभावे जापानी-शेयर-बजारे दुर्लभं बृहत्-परिमाणं विक्रयणं जातम् अस्मिन् वर्षे एप्रिल-मासात् आरभ्य अधिकमूल्यानां अनुसरणं कर्तुं विपण्यां प्रविष्टाः निवेशकाः विक्रीताः प्रायः ९०% पदानाम् । यदि विक्रयणं निरन्तरं भवति तर्हि निक्केई २७,००० बिन्दुस्तरं यावत् पतितुं शक्नोति इति अपि प्रतिवेदने चेतावनी दत्ता। यूबीएस-समूहस्य वैश्विकधनप्रबन्धनक्षेत्रस्य मुख्यनिवेशपदाधिकारी केल्विन् ताई (लिप्यन्तरणम्) अपि तस्मिन् एव दिने अवदत् यत् इदानीं स्टॉक् क्रेतुं जापानी-शेयर-बजारे प्रवेशः "पतन्तं छूरी" ग्रहणं इव अस्ति
रेड स्टार न्यूज रिपोर्टर झेंग झी
सम्पादक गुओ यू मुख्य सम्पादक डेंग झाओगुआंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)