विदेशीयमाध्यमाः : युक्रेनदेशस्य “विजययोजनायाः” पञ्चमः बिन्दुः युद्धानन्तरं कार्यान्वितः भविष्यति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन २४ सितम्बर् दिनाङ्के वृत्तान्तःरूसी न्यूजपेपर नेटवर्क् इत्यस्य २३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूक्रेनदेशस्य सार्वजनिकदूरदर्शनेन युक्रेनदेशस्य राष्ट्रपतिकार्यालये एकस्य स्रोतस्य उद्धृत्य उक्तं यत् युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन प्रस्तावितायाः रूसेन सह संघर्षस्य समाप्त्यर्थं योजनायां पञ्च बिन्दवः समाविष्टाः सन्ति, न तु द टाइम्स् इत्यस्य संवाददाता। पूर्वं चत्वारि बिन्दवः निवेदिताः।
स्रोतः कथयति यत् "मीडिया संवाददातारः दस्तावेजं न दृष्टवन्तः योजनायाः तर्कः च तेभ्यः न व्याख्यातः... विजययोजनायां पञ्च बिन्दवः सन्ति। प्रथमचतुर्बिन्दवः अक्टोबर्-डिसेम्बर-मासयोः मध्ये कार्यान्वितुं योजना अस्ति। द... युद्धानन्तरं पञ्च बिन्दवः कार्यान्विताः भविष्यन्ति।"
सः प्रकटितवान् यत् योजनायां युक्रेन-सेना रूसस्य कुर्स्क-प्रदेशे आक्रमणं निरन्तरं कुर्वन् युक्रेन-सेनायाः कृते आधुनिकशस्त्राणि प्रदातुं च अन्तर्भवति
"टाइम्स्"-रिपोर्ट्-अनुसारं ज़ेलेन्स्की-महोदयस्य "विजय-योजनायां" युक्रेन-देशाय सुरक्षा-प्रतिश्रुति-प्रदानस्य प्रावधानाः अपि सन्ति, येषु नाटो-सदस्यानां कृते नाटो-सदस्यानां नूतन-सदस्यानां प्रवेशे प्रतिज्ञात-दायित्व-सदृशानि प्रासंगिकानि दायित्वं ग्रहीतुं आवश्यकम् अस्ति अन्यः विषयः अस्ति यत् विदेशीयाः मित्रराष्ट्राणि युक्रेनदेशाय धनं निरन्तरं प्रयच्छन्ति ।
ज़ेलेन्स्की इत्यनेन पूर्वं उक्तं यत् ट्रम्पस्य द्वन्द्वस्य समाप्त्यर्थं योजना नास्ति। (झाओ ज़िपेङ्ग इत्यनेन संकलितः)