समाचारं

मुख्यालयस्य संवाददाता अवलोकनम्丨गोलान्-उच्चस्थानेषु इजरायल-लक्ष्येषु इराकी-सैनिकाः आक्रमणं कुर्वन्ति इति कारणेन कार्याणि निरन्तरं वर्धन्ते

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:09

इराकी मिलिशिया सशस्त्रः "इस्लामिक प्रतिरोधसङ्गठनः" इजरायल-कब्जित-गोलान्-उच्चस्थानेषु इजरायल-लक्ष्येषु २४ दिनाङ्के आक्रमणं कृतवान् संस्थायाः वरिष्ठाः अधिकारिणः अवदन् यत् यदि इजरायलसेना लेबनानदेशे स्थलकार्यक्रमं आरभते तर्हि "इस्लामिकप्रतिरोधसङ्गठनम्" लेबनानदेशस्य हिजबुलसङ्घस्य इजरायलसेनाविरुद्धं युद्धे साहाय्यं करिष्यति।इराकी-सैनिकदलानां हाले कृतानि कार्याणि मध्यपूर्वस्य स्थितिं कथं प्रभावितं करिष्यन्ति?आगच्छ पश्यतुमुख्यालयस्य संवाददातापुनः प्रेषिताः प्रतिवेदनाः।

मुख्यस्थानकस्य संवाददाता मि चुन्जे : १.२४ तमे स्थानीयसमये प्रातःकाले इराकी-सैनिकदलेन "इस्लामिक-प्रतिरोधः" इत्यनेन एकं वक्तव्यं प्रकाशितं यत् इजरायल-कब्जित-गोलान्-उच्चस्थले इजरायल-लक्ष्ये ड्रोन्-आक्रमणं कृतम् इति २३ तमे दिनाङ्के इजरायल्-आधिपत्यं प्राप्ते गोलान्-उच्चे इजरायल्-निरीक्षण-केन्द्रे अपि आक्रमणं कर्तुं मिलिशिया-सङ्घः ड्रोन्-इत्यस्य उपयोगं कृतवान् ।

इराकी-सैनिक-सशस्त्र-आक्रमणानां आवृत्तिः तीव्रता च वर्धते

सद्यः,"इस्लामिकप्रतिरोधसङ्गठनेन" प्रतिनिधित्वेन इराकी-सैनिकदलानां आक्रमणानां आवृत्तिः तीव्रता च इजरायल्-देशे विशेषतः लेबनान-इजरायल-सीमायाः समीपे उत्तरक्षेत्रेषु वर्धिता अस्ति, स्थानीयपर्यवेक्षकाः अवदन् यत्, अस्य सम्बन्धः सीरियादेशस्य दमिश्केनगरे मिलिशिया-सुरक्षासल्लाहकारस्य मृत्योः सम्बन्धः भवितुम् अर्हति, यस्य उपरि अस्मिन् मासे २० दिनाङ्के इजरायलसेनायाः आक्रमणं जातम्। २२ तमे दिनाङ्के इराक-देशस्य "इस्लामिक-प्रतिरोध-सङ्गठनेन" इजरायल्-देशे पञ्च-चक्राणि आक्रमणानि अभवन् । इराकस्य स्थानीयमाध्यमेषु १९९१ तमे वर्षात् इराकदेशात् इजरायल्-देशस्य उपरि एषः बृहत्तमः आक्रमणः इति ज्ञापितम्, यस्मिन् काले १५ तः अधिकानि नूतनानि ड्रोन्-यानानि प्रयुक्तानि ।

प्यालेस्टाइन-इजरायलयोः मध्ये द्वन्द्वः प्रसृतः अस्ति, इराक्-देशस्य विभिन्नानां गुटानां प्रतिक्रियाः मिश्रिताः सन्ति

केचन विश्लेषकाः मन्यन्ते यत् लेबनान-इजरायल-सीमायाः हाले एव स्थितिः वर्धिता इति सन्दर्भे इराक-देशस्य "इस्लामिक-प्रतिरोध-सङ्गठनेन" इजरायल्-देशे कृताः आक्रमणानां श्रृङ्खला केवलं लेबनान-देशे इजरायल्-देशस्य वायु-आक्रमणानां प्रतिक्रिया एव न सन्ति तथा च... गाजा-पट्टिका, परन्तु गतवर्षस्य अक्टोबर्-मासे नूतन-स्थितेः प्रत्यक्षं प्रतिबिम्बम् अपि प्यालेस्टिनी-इजरायल-सङ्घर्षस्य एकस्य दौरस्य प्रसारण-प्रभावाः।

सम्प्रति इराकसर्वकारेण इजरायलविरुद्धं स्वस्य स्थानीयसैनिकसमूहैः कृतानां आक्रमणानां विषये अद्यापि स्वस्य स्थितिः न प्रकटिता, परन्तु...इराकी-सैनिकसमूहाः सैन्य-आक्रमणद्वारा स्व-क्षेत्रीय-सहयोगिनां समर्थनं प्रतिक्रियां च प्रकटितवन्तः, इराक्-देशस्य विभिन्नाः गुटाः च अस्य विषये भिन्नाः दृष्टिकोणाः दर्शितवन्तः: केचन राजनैतिकगुटाः "इस्लामिकप्रतिरोधसङ्गठनस्य" कार्याणां मुक्ततया समर्थनं कुर्वन्ति तथा च मन्यन्ते यत् इजरायलस्य सैन्यकार्याणां प्रति एषा उचितप्रतिक्रिया अस्ति यदा अन्ये स्वराः चिन्तिताः सन्ति यत् एतादृशाः आक्रमणाः इजरायलदेशात् प्रतिकारात्मकप्रहारं कर्तुं शक्नुवन्ति, यत् पूर्वमेव जटिलं भवति इराक्-देशस्य सुरक्षा-स्थितिः अधिकं क्षीणा भवितुम् अर्हति ।

इराक् व्यापकसङ्घर्षे पतितुं जोखिमं प्राप्नोति

सम्प्रति इराक् राष्ट्रियपुनर्निर्माणस्य महत्त्वपूर्णकालस्य मध्ये अस्ति तथा च आर्थिकपुनरुत्थानस्य आधारभूतसंरचनायाः पुनर्निर्माणस्य च अन्तर्राष्ट्रीयसमुदायस्य समर्थनस्य तत्काल आवश्यकता वर्तते। यथा यथा इराकी-सैनिकसमूहाः विदेशेषु आक्रमणानि वर्धयन्ति तथा तथा इराक्-देशः व्यापकक्षेत्रीयसङ्घर्षेषु आकृष्टस्य जोखिमस्य सामनां करोति ।

प्रतिवेदन/प्रतिक्रिया