समाचारं

सांख्यिकी कोरिया : प्रायः ५० वर्षेभ्यः परं दक्षिणकोरियादेशस्य प्रायः आर्धं जनसंख्या ६५ वर्षाणाम् अधिका भविष्यति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् २४ दिनाङ्कः कोरिया-सांख्यिकीयकार्यालयेन २३ दिनाङ्के प्रकाशितानां आँकडानां द्वारेण ज्ञातं यत् न्यूनजन्मदरः, त्वरितवृद्धिः इत्यादीनां कारकानाम् कारणात् दक्षिणकोरियादेशे ६५ वर्षाणि अपि च ततः अधिकवयसः जनानां संख्या प्रायः भवति इति अपेक्षा अस्ति २०७२ तमे वर्षे कुलजनसंख्यायाः आधा भागः ।देशस्य जनसंख्या वैश्विकसरासरीतः द्विगुणाधिकं वयसि भविष्यति ।
२०२० तमस्य वर्षस्य नवम्बर्-मासस्य १६ दिनाङ्के दक्षिणकोरियादेशस्य सियोल्-नगरस्य याङ्गचेओन्-गु-नगरस्य वृद्धकल्याण-सांस्कृतिककेन्द्रे वृद्धाः जनाः डिजिटल-शिक्षण-रोबोट् "liku" इत्यनेन सह संवादं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर वाङ्ग जिंगकियाङ्ग इत्यस्य चित्रम्
कोरिया टाइम्स् इति पत्रिकायाः ​​अनुसारं सांख्यिकीकोरिया इत्यनेन २०२२ तः २०७२ पर्यन्तं कोरियादेशस्य वैश्विकजनसंख्याप्रवृत्तेः पूर्वानुमानं कर्तुं प्रासंगिकदत्तांशस्य विश्लेषणं कृतम् । अनुमानं भवति यत् २०७२ तमे वर्षे दक्षिणकोरियादेशस्य जनसंख्या प्रायः ३६ मिलियनं यावत् न्यूनीभवति, अस्मिन् वर्षे ५२ मिलियनजनसंख्यायाः अनुमानितजनसंख्यातः ३०.८% न्यूनता कुलजनसंख्यायां ६५ वर्षाणि अपि च ततः अधिकानां वरिष्ठानां अनुपातः १९.२% तः वर्धते वर्षे ४७.७% यावत् . दक्षिणकोरियादेशस्य जनसंख्यायाः मध्यमवयोः अस्मिन् वर्षे ४६.१ वर्षाणि यावत् वर्धते ।
अपरपक्षे विश्वस्य जनसंख्यायाः वृद्धिः निरन्तरं भविष्यति, २०७२ तमे वर्षे १०.२२ अरबं यावत् भविष्यति, येषु २०.३% ६५ वर्षाणि अपि च ततः अधिकवयस्काः भविष्यन्ति तदनुपातेन सांख्यिकीकोरिया-संस्थायाः अनुमानं यत् अस्मिन् वर्षे वैश्विकजनसंख्या ८.१६ अर्बं भवति, येषु १०.२% वृद्धाः सन्ति ।
१९ एप्रिल दिनाङ्के दक्षिणकोरियादेशस्य सियोल्-नगरस्य ग्वाङ्गवामुन्-चतुष्कस्य मुक्तहवा-पुस्तकालये जनाः पठन्ति स्म । सिन्हुआ न्यूज एजेन्सी रिपोर्टर याओ किलिन् इत्यस्य चित्रम्
"दत्तांशैः ज्ञायते यत् इदानीं ५० वर्षाणाम् अनन्तरं प्रत्येकं द्वयोः कोरियादेशीययोः प्रायः एकः वृद्धः भविष्यति" सांख्यिकी कोरियादेशः अवदत् यत् तावत्पर्यन्तं दक्षिणकोरियादेशस्य जनसंख्यायां वृद्धानां अनुपातः वैश्विकसरासरीतः द्विगुणाधिकः भविष्यति।
२०७२ तमे वर्षे दक्षिणकोरियादेशस्य १४ वर्षाणि वा ततः न्यूनानि वा वयसः जनसंख्यायाः अनुपातः अस्मिन् वर्षे १०.६% तः ६.६% यावत् न्यूनीभवति इति अपि आँकडानां भविष्यवाणी अस्ति, तथा च सर्वकारः जन्मदरं वर्धयितुं उपायान् अन्विष्यते एव तदतिरिक्तं १५ तः ६४ वयसः कार्यवयोवृद्धानां जनसंख्यायाः अनुपातः २०७२ तमे वर्षे अस्मिन् वर्षे ७०.२% आसीत्, तस्मात् ४५.८% यावत् न्यूनीभवति इति अपेक्षा अस्ति । सांख्यिकी कोरियादेशेन उक्तं यत् जनसांख्यिकीयसंकटेन युवानां उपरि अधिकभारः भविष्यति।
२०१७ तमे वर्षे दक्षिणकोरियादेशे ६५ वर्षाणि अपि च ततः अधिकवयसः जनानां अनुपातः कुलजनसंख्यायाः १४% अधिकः आसीत्, दक्षिणकोरियादेशः च वृद्धसमाजस्य प्रविष्टः अस्ति योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरिया २०२५ तमे वर्षे सुपर-एजेड् समाजे प्रवेशं करिष्यति, तावत्पर्यन्तं ६५ वर्षाणि अपि च ततः अधिकवयसः जनसंख्यायाः अनुपातः २०% यावत् वर्धते इति अपेक्षा अस्ति (कियाओ यिंग) ९.
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया