चीनदेशस्य पुरुषबास्केटबॉलदलः विश्वस्य प्रवृत्तिं गृहीतुं प्रयतते
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केन्द्र याङ्ग हन्सेन् इत्यस्य स्थितिनिर्धारणपट्टिकायाः कारणात् सङ्गणकस्य सहचरस्य हू मिंगक्सुआन् इत्यस्य कृते शूटिंग् इत्यस्य उत्तमः अवसरः निर्मितः । चीनीपुरुषबास्केटबॉलदलस्य नूतनः कप्तानः स्पष्टतया तस्य अनुसरणं कुर्वतः खिलाडयः स्थानं जानाति स्म तथा च अल्पः क्रीडासमयः अवशिष्टः आसीत् सः नकली कृत्वा असामान्यं त्रि-पॉइण्टरं मारितवान्, येन चीनीयपुरुषबास्केटबॉलदलस्य २० सितम्बर् दिनाङ्के विजयः प्राप्तः क्लब दल युवेन्टस्। चीनदेशस्य पुरुषबास्केटबॉलदलेन अपि अस्मिन् ग्रीष्मकालीनप्रशिक्षणशिबिरस्य समाप्तिः विजयेन अभवत् ।
"सार्धमासस्य प्रशिक्षणस्य कालखण्डे, दलेन स्वस्य शारीरिकसुष्ठुतास्तरं सुधारयितुम्, क्रीडकानां आक्रामक-रक्षात्मक-प्रणालीभिः, तथैव तकनीकी-रणनीतिक-क्रीडायाः च परिचितौ सहायतां कर्तुं लक्ष्यं प्राप्तम् । सम्पूर्णस्य दलस्य प्रयासः, प्रशिक्षण-वृत्तिः, तथा च अनुशासनप्रबन्धनं उत्तमम् आसीत्।अभ्यास-क्रीडा-प्रशिक्षणस्य महत् मूल्यं वर्तते पुरुषाणां बास्केटबॉलदलः, अस्य प्रशिक्षणसत्रस्य सारांशं दत्तवान्।
चीनीयपुरुषबास्केटबॉलदलस्य कृते एतत् निश्चितरूपेण दीर्घतमं प्रशिक्षणसत्रं नास्ति, परन्तु नूतनस्य सीबीए-सीजनस्य आरम्भदिनाङ्कस्य प्रशिक्षणदिवसः सर्वाधिकं समीपस्थः भवितुम् अर्हति - २०२४-२०२५ तमस्य वर्षस्य सीबीए-लीगस्य आरम्भः अक्टोबर्-मासस्य १२ दिनाङ्के भविष्यति ।क्रमेण to try to balance the club and राष्ट्रियदलस्य हिताय चीनीयबास्केटबॉलसङ्घः घोषितवान् यत् चीनीपुरुषबास्केटबॉलदलस्य विघटनं युवेन्टस्विरुद्धयोः अभ्यासक्रीडाद्वयस्य अनन्तरं भविष्यति, यत् सेप्टेम्बरमासस्य मूलप्रशिक्षणसमाप्तसमयात् एकसप्ताहपूर्वम् २८.
किञ्चित्पर्यन्तं हू मिङ्ग्क्सुआन् इत्यस्य विजयलक्ष्यं युवेन्टस्-विरुद्धं द्वयोः क्रीडायोः च अस्य चीनीयपुरुषबास्केटबॉल-प्रशिक्षणशिबिरस्य विवादः न्यूनीकृतः
पूर्वयोजनानुसारं चीनीयपुरुषबास्केटबॉलदलेन युन्नानस्य कुन्मिङ्ग्-नगरे अगस्तमासस्य ५ दिनाङ्कात् २६ अगस्तपर्यन्तं २० दिवसीयं शारीरिक-आरक्षणं कृतम् । युवेन्टस्-विरुद्धे क्रीडायां क्रीडकानां परिवर्तनं, परिभ्रमणवेगश्च किञ्चित्पर्यन्तं सुधरितम्, शारीरिक-सङ्घर्षस्य दृष्ट्या ते यूरोपीय-दलेभ्यः सर्वथा न बिभ्यन्ति
भौतिककार्यस्य रक्षणेन एव वयं तान्त्रिक-रणनीतिक-स्तरयोः उन्नयनार्थं समर्थनं दातुं शक्नुमः । यत् आनन्ददायकं तत् अस्ति यत् चीनीयपुरुषबास्केटबॉलदलस्य विश्वस्य उन्नतक्रीडाशैल्याः तालमेलं ग्रहीतुं जागरूकता वर्तते, तस्य अभ्यासः च किञ्चित्पर्यन्तं कृतवान्
"अस्मिन् समये राष्ट्रियदलेन एकाग्रं अनुरोधः कृतः। अपराधस्य समये अस्माभिः अस्माकं प्रतिआक्रमणानां संख्यां वेगं च वर्धयितव्यम्। मया समग्रदलस्य कृते द्वौ लक्ष्यौ निर्धारितौ। यदि राष्ट्रियदलं विश्वश्रेण्यां क्रीडां जितुम् इच्छति तर्हि प्रथमः आक्रमणः शॉट्-सङ्ख्या ७०-समीपे भवितुमर्हति, द्वितीयः च ८०-अधिकं अंकं प्राप्तुं भवति ।
यद्यपि चीनीयपुरुषबास्केटबॉलदलः द्वयोः क्रीडायोः ६० तः अधिकं शॉट् न गृहीतवान् तथा च ७० तः अधिकं अंकं न प्राप्तवान् तथापि क्रीडातः द्रष्टुं शक्यते यत् चीनीयपुरुषबास्केटबॉलदलः अपराधं परिवर्तयितुं केचन अवसरान् ग्रहीतुं प्रयतते। स्थितियुद्धेषु क्रीडकाः अपि अन्धरूपेण उत्तमानाम् आक्रामकावसरानाम् अन्वेषणस्य स्थाने आक्रमणस्य प्रथमावसरं ग्रहीतुं प्रयतन्ते, येन अपराधः स्थगितः विलम्बितः च दृश्यते
अन्यस्मिन् स्तरे गुओ शिकियाङ्गः "कन्दुकेन सह बृहत् कोरः" इति क्रीडाशैलीं स्थापयितुं अपि कठिनं कार्यं कुर्वन् अस्ति, अर्थात् पिक-एण्ड्-रोल्स् इत्यनेन अपराधं प्रारभते, एवं च दलस्य आक्रामकव्यवस्थायाः विस्तारं करोति
युवेन्टस्-क्लबस्य विरुद्धं द्वयोः क्रीडायोः द्वयोः कोर-रक्षकौ हू मिङ्ग्क्सुआन्, लियाओ सैनिङ्ग् च एकस्मिन् समये आरब्धौ । तौ द्वौ अपि स्वस्व-क्लब-दलेषु आक्रामक-इञ्जिनौ स्तः न केवलं तेषां कन्दुक-सहितं उत्तम-आक्रामक-क्षमता अस्ति, अपितु तेषां संगठनं, सम्पर्कः च लीग-मध्ये प्रथम-स्तरस्य अपि अस्ति प्रथमे क्रीडने लियाओ सैनिङ्ग् १६ अंकं प्राप्तवान्, द्वितीयक्रीडायां च सः टोपले प्रमुखं आक्रमणं कृतवान् । ततः हू मिंगक्सुआन् इत्यनेन विजयी त्रि-पॉइण्टर्-प्रहारः कृतः ।
चीनीयपुरुषबास्केटबॉलदलः विश्वस्य उन्नतक्रीडाशैल्याः सङ्गतिं कर्तुं आरब्धवान् एव, परन्तु अद्यापि बहवः तान्त्रिकपक्षाः सन्ति येषु सुधारः करणीयः, महत्त्वपूर्णः पक्षः शूटिंग् अस्ति
द्वयोः अभ्यासक्रीडायोः त्रिबिन्दुरेखायाः परं हू मिंगक्सुआन् इत्यस्य प्रदर्शनं विहाय अन्ये कतिचन खिलाडयः दीर्घदूरपर्यन्तं शॉट्-मध्ये पर्याप्तं साहाय्यं दातुं समर्थाः अभवन्, यत् आधुनिकबास्केटबॉल-क्रीडायां महत्त्वपूर्णा आक्रामकपद्धतिः अस्ति तथ्याङ्कानि दर्शयन्ति यत् चीनीयपुरुषबास्केटबॉलदलस्य प्रथमक्रीडायां युवेन्टस्-विरुद्धं ते बहिः २३ शॉट्-मध्ये ५, २६ मुक्त-क्षेपेषु १६ च कृतवन्तः, द्वितीयक्रीडायां मुक्त-क्षेपणस्य शूटिंग्-दरः सुदृढः अभवत्, परन्तु तदपि ४ शॉट्-प्रक्षेपः अभवत् बहिः १८ तथा शूटिंग्-दरः केवलं २२.२% एव आसीत् ।
तदतिरिक्तं दोषनियन्त्रणम् । युवेन्टस्-विरुद्धे प्रथमे मेलने चीनीयपुरुषबास्केटबॉल-दलस्य क्रीडायां विजयस्य अवसरः आसीत्, परन्तु चतुर्थे क्वार्टर्-मध्ये महत्त्वपूर्णक्षणे क्रमशः त्रीणि त्रुटयः अभवन् द्वितीयक्रीडायाः विषये अद्भुतविजयस्य अभावेऽपि क्रीडायां १६ त्रुटयः अभवन् ।
"अस्माकं कृते अद्यापि एकाग्रतायाः निष्पादनस्य च दृष्ट्या सुधारस्य स्थानं वर्तते, प्रशिक्षणे शूटिंग् क्षमतायां सुधारः च क्रीडायां सम्यक् अनुवादितः नास्ति।" नवम्बरमासस्य मध्यभागे चीनीयपुरुषबास्केटबॉलदलः एशियाकपस्य खिडकीकालस्य आरम्भं करिष्यति तावत्पर्यन्तं अस्य प्रशिक्षणशिबिरस्य आधारेण विश्वबास्केटबॉलस्य प्रवृत्तिं अधिकं गृह्णीयात् इति अपेक्षा अस्ति।
एतत् वृत्तपत्रं, बीजिंग, सितम्बर् २३
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता यांग वेई स्रोतः चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)