समाचारं

स्वस्य उत्तमं रूपं निरन्तरं कुर्वन् झाङ्ग युफेई सेमीफाइनल्-क्रीडायां प्रथमस्थानं प्राप्य चॅम्पियनशिप्-क्रीडायाः ५० मीटर् बटरफ्लाई-अन्तिम-क्रीडायां प्रविष्टवती ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्कस्य सायं २०२४ तमस्य वर्षस्य राष्ट्रियतैरणप्रतियोगितायाः महिलानां ५० मीटर् बटरफ्लाई सेमीफाइनल्-क्रीडायाः आयोजनं वुहान-क्रीडाकेन्द्रस्य नटाटोरियम-मध्ये अभवत् प्रारम्भिकक्रीडायां प्रथमस्थानं प्राप्तवान् झाङ्ग युफेई निरन्तरं उत्तमं स्थितिं निर्वाहयति स्म, अन्तिमपर्यन्तं गन्तुं २५.३० सेकेण्ड् समयं स्वीकृत्य सर्वेषु प्रतियोगिषु प्रथमस्थानं प्राप्तवान्
इयं स्पर्धा अस्मिन् वर्षे चीनदेशे सर्वोच्चस्तरीयः बृहत्तमः च लघुकुण्डः (२५ मीटर्) तैरणस्पर्धा अस्ति डिसेम्बरमासे हङ्गरीदेशस्य बुडापेस्ट् । प्रातःकाले महिलानां ५० मीटर् भृङ्गप्रारम्भिकक्रीडायां जियाङ्गसुदलस्य प्रतिनिधित्वं कृतवती झाङ्ग युफेई समूह ८ इत्यस्य लेन् ४ मध्ये आरभ्य २५.२९ सेकेण्ड् मध्ये दौडं समाप्तवती, सर्वेषु तैरकेषु प्रथमस्थानं प्राप्तवती
पेरिस् ओलम्पिकस्य महिलानां २०० मीटर् ब्रेस्टस्ट्रोक् सेमीफाइनल्-क्रीडायाः समये झाङ्ग-युफेई तरणकुण्डे अग्रे गच्छति । सिन्हुआ न्यूज एजेन्सी डेटा नक्शाप्रारम्भिकपरीक्षायाः अनन्तरं साक्षात्कारे झाङ्ग युफेइ इत्यनेन उक्तं यत् पेरिस-ओलम्पिक-क्रीडायाः अनन्तरं प्रथमा स्पर्धायाः विषये सा शिथिलतां प्राप्तवती अत्र, परन्तु अहं न शक्नोमि सर्वेषां निराशां कर्तुं किमपि न भवतु, मया तरणं कर्तव्यम् अधुना अहं सम्यक् तरितुं शक्नोमि "50 मीटर् भृङ्गस्य अतिरिक्तं झाङ्ग युफेई अपि 50 मध्ये पञ्जीकरणं कृतवान्।" -व्यक्तिगतघटनायां मीटर् बैकस्ट्रोक।
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : झाओ जिओसोङ्ग
प्रतिवेदन/प्रतिक्रिया