समाचारं

अवदीजा - वाशिङ्गटनं मम गृहम् आसीत्, अहं मन्ये अहम् अधुना नूतनं जगत् प्रविष्टवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के बीजिंगसमये ट्रेल ब्लेज़र्स्-क्लबस्य अग्रेसरः डेनी अव्डिजा इत्यनेन साक्षात्कारः स्वीकृतः, ततः बहिः ऋतुकाले दलपरिवर्तनस्य विषये च चर्चा कृता ।

"चतुर्वर्षेभ्यः वाशिङ्गटनं मम गृहमिव अनुभूतम्" इति अवदिजा अवदत् "मया तत्र मैत्रीं तत्रत्यैः प्रशिक्षकैः सह सम्बन्धाः च निर्मिताः। अहम् अस्य दलस्य भागः इव अनुभूतवान्, कन्दुकेन सह भावनात्मकरूपेण च सम्बद्धः अभवम्। दलस्य केचन सम्बन्धाः सन्ति। ततः यदा भवन्तः तत्र न सन्ति तदा भवन्तः अवगन्तुं अर्हन्ति यत् एतत् एव विषयः अन्यः विकल्पः नास्ति।

"यद्यपि एतत् विश्वस्य सर्वाधिकं चकाचौंधं जनयति दलं नास्ति तथापि वयं प्लेअफ्-क्रीडायां गतवन्तः। अहं तदा आहतः आसम्, परन्तु अहम् अस्मिन् क्लबे सह बहुदूरं गतः। अहं मन्ये इदानीं अहं नूतनं जगत् प्रविष्टवान्, अत्र मानसिकतया शारीरिकतया च नूतनानि सामर्थ्यानि मया आविष्कृतानि, अहं सफलः भविष्यामि इति मम विश्वासः अस्ति” इति ।

पूर्वं विजार्ड्स्-क्लबः २०२४ तमे वर्षे १४ क्रमाङ्कस्य पिक् (विजार्ड्स्-क्लबस्य प्रथम-परिक्रमस्य द्वयोः पिकयोः द्वितीयः सर्वोच्चः) च माल्कम-ब्रोग्डन्-इत्यस्य विनिमयरूपेण ट्रेल-ब्लेजर्-क्लबस्य कृते व्यापारं कृतवान् -गोल पिक्स्।

स्रोतः : एनबीए आधिकारिकजालस्थलम्

प्रतिवेदन/प्रतिक्रिया