समाचारं

साधारणवस्त्रधारिणः महिलायात्रिकाः ऑनलाइन-राइड-हेलिंग्-सेवानां जाँचार्थं "स्व-प्रमाणपत्राणि दर्शयन्ति" कानून-प्रवर्तकाः प्रेक्षकान् पर्यवेक्षणं च सहन्ते

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के अनहुई-प्रान्तस्य हेफेइ-नगरे एकः ऑनलाइन-राइड-हेलिंग्-चालकः शि-महोदयः सामाजिक-मञ्चे एकं भिडियो-प्रसारणं कृतवान् यत् तस्य ऑनलाइन-राइड-हेलिंग्-खातेः आकस्मिकवस्त्रधारिणा महिलायाः सत्यापनम् अङ्गीकृत्य अवरुद्धम् इति .तस्य "प्रतिशोधस्य" शङ्का आसीत् । २४ सितम्बर् दिनाङ्के हेफेईनगरपालनब्यूरो इत्यनेन स्थितिप्रतिवेदनं जारीकृतम् यत् अनुचितकानूनप्रवर्तनं जातम्, तस्य चेतावनी दत्ता, पदात् स्थानान्तरणं च कृतम्

मीडिया-समाचार-अनुसारं शी-महोदयः, ऑनलाइन-राइड-हेलिंग्-चालकः वर्णितवान् यत् २० सितम्बर्-दिनाङ्के यदा सः एकां महिलायात्रिकं उद्धृत्य गच्छति स्म, तदा अन्यपक्षः सहसा पृष्ठपीठे स्वस्य कानूनप्रवर्तनप्रमाणपत्रं दर्शयित्वा चालकस्य प्रमाणपत्रं द्रष्टुं पृष्टवान् "प्रमाणपत्रम्।" बसयानात् अवतरितुं पूर्वं सा महिला अवदत् यत् "मञ्चः भवन्तं परीक्ष्यताम् तदनन्तरं चालकः अधिकाधिकं चिन्तितवान् यत् सः महिलायात्रिकस्य स्थापनस्थानं प्रति प्रत्यागतवान्, ततः कर्मचारिभिः सह विवादः अभवत् परिवहनप्रबन्धनविभागस्य परीक्षाकेन्द्रकार्यालये। २२ सेप्टेम्बर् दिनाङ्के शिमहोदयेन ज्ञातं यत् तस्य राइड-हेलिंग् खातं अवरुद्धम् अस्ति, परन्तु अर्धघण्टायाः अन्तः एव तत् अवरुद्धम् अभवत् ।

सिद्धान्ततः चालकानां दायित्वं भवति यत् ते कानूनस्य अनुपालनेन कार्यं कुर्वन्ति तथा च कानूनप्रवर्तनेन सह सहकार्यं कुर्वन्ति, कानूनप्रवर्तकानाम् अपि नियमानुसारं कार्यं कर्तुं कानूनस्य प्रवर्तनं कर्तुं च दायित्वं भवति तर्कसंगतं यत् ऑनलाइन-राइड-हेलिंग्-चालकाः मार्गे गन्तुं पूर्वं "प्रमाणपत्रद्वयं" सज्जीकर्तुं शक्नुवन्ति, आवश्यकतायां च यातायात-कानून-प्रवर्तक-अधिकारिभिः तेषां निरीक्षणं करणीयम् परन्तु अस्य अर्थः न भवति यत् परिवहनव्यवस्थायाः कोऽपि आधिकारिककर्मचारिणः कदापि कुत्रापि च स्वस्य परिचयपत्रं बहिः कृत्वा "स्वेच्छितस्य कस्यचित् चालकस्य जाँचं कर्तुं" शक्नुवन्ति कथ्यते यत् महिलायात्री हेफेई नगरपालिकापरिवहनब्यूरो इत्यस्य कर्मचारी अस्ति, सैद्धान्तिकरूपेण तस्याः कानूनप्रवर्तनाधिकारः नास्ति

प्रक्रियातः न्याय्यं चेत्, कस्यापि अन्वेषणस्य प्रमाणसङ्ग्रहस्य च "द्वयोः अधिकाः कर्मचारीः सम्मिलिताः भवेयुः", तथा च महिलायाः "परीक्षा" पद्धत्या स्पष्टतया प्रासंगिकविनियमानाम् उल्लङ्घनं कृतम् अपि च, "द्वि-व्यक्ति-कानून-प्रवर्तनम्" प्रक्रिया-न्यायस्य मूलभूतः सिद्धान्तः अस्ति यः प्रायः सर्वेषु कानून-प्रवर्तन-क्षेत्रेषु सर्वेषु कानून-प्रवर्तन-प्रक्रियासु च प्रचलति, एकः कानून-प्रवर्तन-अधिकारी इति नाम्ना, यदि भवान् एतत् अपि न अवगच्छति तर्हि तत् वस्तुतः अनुचितम् अस्ति तत्र सम्बद्धः चालकः घटनायाः अनन्तरं अवदत् यत् तस्य "प्रमाणपत्रद्वयं" नास्ति, परन्तु परे एकः एव व्यक्तिः अस्ति इति दृष्ट्वा सः आकस्मिकवस्त्रं धारयति इति दृष्ट्वा सः अवगम्यकारणात् "निरीक्षणे" सहकार्यं कर्तुं न अस्वीकृतवान्

पश्चात्तापेन सम्बद्धस्य चालकस्य विवरणं तत्क्षणमेव अवरुद्धं जातम्, येन द्वयोः घटनायोः प्रत्यक्षः परोक्षः वा सम्बन्धः अस्ति इति शङ्का सुलभा अभवत् यद्यपि सम्बद्धा महिला साधारणयात्रीरूपेण ऑनलाइन-राइड-हेलिंग्-चालकानाम् निरीक्षणं कर्तुं शक्नोति तथापि प्रक्रियायां स्वस्य कार्य-परिचय-पत्रेण जनान् "ब्लफ" कर्तुं न प्रयतितव्या, उपभोक्तृ-अधिकार-संरक्षणेन च कानून-प्रवर्तक-रूपेण तस्याः परिचयस्य उपयोगः न कर्तव्यः अस्मिन् विषये प्रासंगिकस्थानीयविभागैः अपि गम्भीरं सम्यक् च अन्वेषणं करणीयम्, तथा च ऑनलाइन-राइड-हेलिंग्-मञ्चैः सह कार्यं कर्तव्यं यत् सार्वजनिक-अधिकारिणः स्व-शक्ति-दुरुपयोगं कर्तुं न शक्नुवन्ति, कार्य-दायित्व-व्यक्तिगत-माङ्गल्याः च सीमां धुन्धलं कर्तुं न शक्नुवन्ति इति सुनिश्चितं कर्तुं प्रत्ययप्रदं व्याख्यानं दातव्यम् |.

संक्षेपेण वक्तुं शक्यते यत् सत्तायाः सह उत्तरदायित्वं भवति, कानूनप्रवर्तनं च प्रेक्षकान् पर्यवेक्षणं च सहितुं अर्हति। अस्मिन् प्रसङ्गे महिलायात्री सहसा चालकं प्रति स्वस्य कानूनप्रवर्तनप्रमाणपत्रं दर्शयित्वा सेवां प्राप्य तत् प्रस्तुतं कर्तुं किमर्थं पृष्टवती? किमर्थं पश्चात् स्त्रीयात्री केवलं यात्रििका एव इति तर्कयति स्म । किं ऑनलाइन राइड-हेलिंग् किञ्चित्कालं यावत् अवरुद्धं किञ्चित्कालं यावत् अनब्लॉक् भवति? एतानि विचित्रवस्तूनि जनसंशयाः च गहनतया अन्वेषणस्य योग्यानि सन्ति, तेषां गम्भीरतापूर्वकं ग्रहणं कर्तव्यम्। यस्मिन् काले विधिराज्यस्य व्यापकरूपेण प्रचारः क्रियते, तस्मिन् काले कानूनप्रवर्तकाः किमपि न कृत्वा क्लेशं न कृत्वा प्रक्रियात्मकरूपेण न्याय्याः भवेयुः । केवलं एतत् सुनिश्चित्य यत् कानूनप्रवर्तनदलः न्यायपूर्णतया कठोरतया च कानूनस्य प्रवर्तनं कर्तुं शक्नोति, प्रासंगिकाः अभ्यासकारिणः तस्य कानूनप्रवर्तनस्य निष्पक्षतायाः व्यावसायिकतायाः च विषये आश्वस्ताः भवितुम् अर्हन्ति, उद्योगव्यवस्था च उत्तमरीत्या निर्वाहः कर्तुं शक्यते।

अपस्ट्रीम समाचार टिप्पणीकार काङ्ग लेई