समाचारं

ऑनलाइन राइड-हेलिंग् चालकस्य अनुचितकानूनप्रवर्तनस्य सामना भवति, मीडिया: पथभ्रष्टानां सार्वजनिकाधिकारिणां दण्डस्य त्रयः कपाः न दातुं शक्यन्ते

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव हेफेइ-नगरस्य ऑनलाइन-राइड-हेलिंग्-चालकः शि-महोदयः परिवहन-प्रबन्धन-अधिकारिणा जिओ-मौमौ-इत्यनेन साधारण-वस्त्रेण प्रवर्तयितुं न अस्वीकृतवान् इति कारणतः तस्य खातेः मञ्चेन प्रतिबन्धः कृतः २४ सितम्बर् दिनाङ्के हेफेईनगरपालनब्यूरो इत्यनेन ज्ञापितं यत् जियाओ अनुचितकानूनप्रवर्तनव्यवहारं कृतवान् इति ज्ञातम्, तस्मात् चेतावनी दत्ता, तस्य पदात् स्थानान्तरणं च कृतम्

भिडियानुसारं २० सितम्बर् दिनाङ्के शी महोदयः एकां महिलायात्रिकं उद्धृत्य कारात् अवतरितुं पूर्वं स्वस्य कानूनप्रवर्तनप्रमाणपत्रं दर्शितवान् तथा च चालकस्य प्रासंगिकदस्तावेजान् द्रष्टुं पृष्टवान् , "कानूनस्य प्रवर्तनार्थं द्वौ जनौ भवतः आवश्यकता अस्ति।" पृष्ठासने स्थिता महिला स्वस्य कानूनप्रवर्तनस्य बिल्लां दर्शितवती, परन्तु यदा चालकः न अस्वीकृतवान् तदा सा तत् क्रुद्धा पुनः गृहीतवती । ततः सः चालकं धमकीकृतवान् यत् "मञ्चः भवन्तं परीक्ष्यताम्!"तदनन्तरं, ऑनलाइन सवारी-प्रशंसकः चालकः व्याख्यां याचयितुम् महिलायात्रिक-एककं प्रति गतः, परिवहनप्रबन्धनविभागस्य परीक्षाकेन्द्रे कर्मचारिभिः सह विवादः अपि अभवत् चालकः पुनः अवदत् यत् - "भवन्तः सम्बन्धितविभागेषु शिकायतुं शक्नुवन्ति, परन्तु भवन्तः एकः एव कानूनस्य प्रवर्तनं कर्तुं न शक्नुवन्ति, तथा च भवन्तः नागरिकवस्त्रेषु कानूनस्य प्रवर्तनं कर्तुं न शक्नुवन्ति" इति २२ सेप्टेम्बर् दिनाङ्के चालकः अवाप्तवान् यत् तस्य ऑनलाइन राइड-हेलिंग् प्लेटफॉर्म खातं अवरुद्धम् अस्ति . चालकः अवदत् यत् ग्राहकसेवा तस्मै अवदत् यत् "एतत् खातं अवरुद्धं कर्तुं अनुरोधं कृत्वा सर्वकारेण निर्गतः कार्यादेशः अस्ति" इति ।

"मञ्चः भवन्तं परीक्ष्यताम्!" घटनायाः विकासः "भविष्यवाणी" इव माधुर्यपूर्णः अभवत्, चालकः च खलु मञ्चात् प्रतिबन्धितः । सत्तायाः आशीर्वादेन कानूनप्रवर्तकाः मनमाना नियमं प्रवर्तयितुं मनमाना कार्यं कर्तुं च शक्नुवन्ति वा? मूलभूततमं कानूनप्रवर्तनज्ञानमपि जनसमूहेन लोकप्रियं कर्तुं आवश्यकम् अस्ति यत् अयं कानूनप्रवर्तनपदाधिकारी "अयोग्यः" इति लेबलं प्राप्स्यति इति।

अगस्तमासस्य १६ दिनाङ्के राज्यपरिषदः पञ्चमपूर्णसत्रे सर्वकारीयकार्यस्य वैधानिकीकरणस्य स्तरं सुधारयितुम् प्रयत्नस्य आवश्यकतायाः उपरि बलं दत्तम्। तत्र उक्तं यत् समाजवादीविपण्य-आर्थिकव्यवस्थां मौलिकलक्ष्यरूपेण निर्वाहयितुम् प्रशासनिककानूनप्रवर्तनं आवश्यकं भवति, मनमाना निरीक्षणं, मनमाना दण्डः इत्यादीनि समस्यानि शीघ्रमेव स्थगितव्याः, सम्यक् करणीयाः च। एकव्यक्ति-कानून-प्रवर्तनं, साधारण-वस्त्र-कानून-प्रवर्तनं, मौखिक-धमकी च न केवलं अनुचित-कानून-प्रवर्तनस्य समस्यां उजागरयन्ति, अपितु केषाञ्चन तृणमूल-कानून-प्रवर्तन-कर्मचारिणां वा यूनिट्-इत्यस्य वा वास्तविकं अस्तित्वं अपि उजागरयन्ति ये स्वशक्तेः विषये अभिमानं कुर्वन्ति, सरल-कानून-प्रवर्तनं, तथा लाभार्थी कानूनप्रवर्तनम्।

किं ऑनलाइन राइड-हेलिंग् चालकस्य केवलं कानूनस्य प्रवर्तनं न कृत्वा तस्य खातेः अवरुद्धस्य कारणसम्बन्धः अस्ति? मञ्चं केन प्रेरितम् ? सर्वकारेण जारीकृते कार्यादेशे खाताबन्दी आवश्यकी भवति यत् एतत् कार्यादेशं कः सम्पादयति? विषयाणां श्रृङ्खलायाः स्पष्टतया अन्वेषणस्य आवश्यकता वर्तते। कानूनस्य अधिकारः जनानां हृदयस्पर्शीतः, प्रत्ययात् च आगच्छति कानूनप्रवर्तनानां लक्ष्याणां कृते कानूनप्रवर्तनानां सहकार्यं कर्तुं पृच्छन्तु . इच्छया कानूनप्रवर्तनं, क्रूरं कानूनप्रवर्तनं, लाभार्थी कानूनप्रवर्तनं च न केवलं विधिराज्यस्य भावनां क्षीणं कुर्वन्ति, अपितु विपण्यसंस्थानां वैधअधिकारं हितं च क्षतिं कुर्वन्ति

वर्तमान समये कानूनस्य शासनस्य कार्यान्वयनस्य तथा वैधानिकव्यापारवातावरणस्य निर्माणस्य सन्दर्भे प्रशासनिककानूनप्रवर्तनस्य उद्देश्यं विपण्यसंस्थानां सेवां भवितुमर्हति यत्किमपि अनुचितकानूनप्रवर्तनं सर्वकारस्य अधिकारं विश्वसनीयतां च क्षीणं करिष्यति तथा च जनसमूहस्य विश्वासं क्षीणं करिष्यति विधिराज्यम् । कानूनी वातावरणम् अपि व्यावसायिकवातावरणस्य भागः अस्ति । किं पृष्टव्यं यत् अस्मिन् समये उजागरिता "एकव्यक्तिकानूनप्रवर्तन, सादावस्त्रकानूनप्रवर्तन" यातायातकानूनप्रवर्तन अराजकता आकस्मिकः अस्ति वा स्थानीयक्षेत्रे आदर्शः, अपवादः वा दिनचर्या वा? यथावत् अस्य विषयस्य विषयः अस्ति, तत्र सम्बद्धानां कर्मचारिणां अतिरिक्तं, अन्वेषणस्य उत्तरदायित्वस्य च विषयाणां व्यापकरूपेण अन्वेषणं करणीयम्, यातायातप्रबन्धने कानूनप्रवर्तने च विद्यमानानाम् हठिनां समस्यानां कृते गम्भीरतापूर्वकं उत्तरदायित्वं दातव्यम् मानकीकृतं व्यावसायिकं च "कठोरीकरण-हुप्स्" आनयन्तु। .