समाचारं

किं विद्यालयः छात्राणां स्वस्य दुग्धं आनेतुं निषेधं करोति ? शिक्षा तथा खेल ब्यूरो के कर्मचारियों का प्रतिक्रिया

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युचेङ्ग्-नगरस्य, डेझोउ-नगरस्य, शाण्डोङ्ग-प्रान्तस्य लोङ्ग्जे-प्रयोगात्मकविद्यालये छात्राणां कृते स्वस्य दुग्धं विद्यालये आनेतुं निषिद्धम् इति प्रकाशनस्य विषये युचेङ्ग-नगरस्य शिक्षा-क्रीडा-ब्यूरो-संस्थायाः कर्मचारिभिः २४ सितम्बर्-दिनाङ्के द पेपर-पत्रिकायाः ​​प्रतिक्रिया दत्ता, यत् सत्यापनं प्रचलति इति तथा च परिणामाः समये एव जनसामान्यं प्रति घोषिताः भविष्यन्ति स्म।

हुआशाङ्ग दैनिकस्य अनुसारं २३ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् शाण्डोङ्ग-प्रान्तस्य डेझोउ-नगरस्य एकस्मिन् विद्यालये छात्राणां कृते स्वस्य दुग्धं विद्यालये आनेतुं निषिद्धं भवति, छात्रैः विद्यालये प्रवेशात् पूर्वं निरीक्षणार्थं पुटं उद्घाटयितुं अपेक्षितम् इति। "छात्राः स्वस्य दुग्धं विद्यालयं आनेतुं न अर्हन्ति, परन्तु विद्यालयेन प्रदत्तं दुग्धं पिबितुं शक्नुवन्ति?"

चीनी व्यापार वृत्तपत्र चित्र

उपर्युक्तेन नेटिजनेन प्रकाशितेन भिडियो मध्ये ज्ञातं यत् केचन मातापितरः पृष्टवन्तः यत् तेषां बालकाः स्वस्य दुग्धं किमर्थं न आनेतुं शक्नुवन्ति इति। तस्य प्रतिक्रियारूपेण विद्यालयस्य एकः कर्मचारी अवदत् यत् एतत् शीतत्वात् एव अस्ति। मातापितरः पुनः पृष्टवन्तः - अहं विद्यालयस्य दुग्धं किमर्थं पिबितुं शक्नोमि ? अन्यः पक्षः विद्यालयः उष्णः इति प्रत्युवाच ।

हुआशाङ्ग दैनिकपत्रिकायाः ​​समाचारः अस्ति यत् किञ्चित्कालपूर्वं विद्यालयस्य कर्मचारिणः मातापितृभ्यः छात्राणां स्वस्य दुग्धं विद्यालये आनयितुं प्रतिबन्धस्य विषये प्रतिक्रियाम् अददुः यत् - प्राचार्यः अवदत् यत् मौसमः शीतलं शीतलतरं च भवति, अतः बालकाः शीतलवस्तूनि न पिबन्तु इति प्रयतन्ते . सर्वे विद्यालयस्य दुग्धं तापितं वा इति परीक्षन्ते।

बालकाः स्वस्य दुग्धं विद्यालयं आनयन्ते सति कथं तापयन्ति ? केचन मातापितरः अपि अवदन् यत् अद्यत्वे तापमानं बहु शीतं नास्ति। कर्मचारीः अवदन् यत् ते अधिकं व्याख्यानं दातुं न शक्नुवन्ति।

उपर्युक्तघटनायाः उजागरीकरणानन्तरं द पेपरस्य संवाददातारः २४ सितम्बर् दिनाङ्के युचेङ्ग लोङ्ग्जे प्रयोगात्मकविद्यालये बहुवारं सम्पर्कं कृतवन्तः, परन्तु विद्यालयेन घोषितानां बहुविधकॉलानाम् उत्तरं न दत्तम्। विद्यालयस्य आधिकारिकसार्वजनिकखातेन प्रकाशितस्य ईमेलपतेः कृते संवाददाता ईमेल प्रेषितस्य अनन्तरं यद्यपि "पठितम्" इति दर्शितम्, तथापि तस्य उत्तरं न प्राप्तम्।

तस्मिन् एव दिने युचेङ्ग-नगरस्य शिक्षा-क्रीडा-ब्यूरो-संस्थायाः कर्मचारिणः द पेपर-पत्रिकायाः ​​समीपे अवदन् यत् एतस्य घटनायाः सत्यापनम्, निबन्धनं च क्रियते, यत्किमपि परिणामं च समये एव जनसामान्यं प्रति घोषितं भविष्यति

चीनी व्यापार वृत्तपत्र चित्र

अनेकैः पक्षैः पुष्टिः कृता यत् अत्र सम्बद्धः विद्यालयः युचेङ्ग् सिटी लोङ्ग्जे प्रयोगात्मकविद्यालयः अस्ति । सार्वजनिकसूचनाः दर्शयति यत् युचेङ्ग-नगरस्य लोङ्ग्जे-प्रयोगात्मकविद्यालयः एकः सार्वजनिकः नववर्षीयः नगरविद्यालयः अस्ति यस्य कुलम् ४५ शिक्षणवर्गाः सन्ति, २०२४ तमे वर्षे २,१६८ छात्राः च सन्ति प्राथमिकविद्यालयस्य निर्माणक्षेत्रं ५,९९० वर्गमीटर्, मध्यविद्यालयस्य निर्माणक्षेत्रं २४,९९७ वर्गमीटर्, छात्रावासभवनस्य ७,७०१ वर्गमीटर्, भोजनालयस्य ५,३१९ वर्गमीटर् च अस्ति