समाचारं

मातरः आदर्शदले सम्मिलितुं किमर्थम् एतावन्तः उत्सुकाः सन्ति ?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामाजिकमञ्चेषु भवन्तः प्रायः कैटवॉक् इत्यत्र वृद्धानां मॉडल्-दलस्य विडियो द्रष्टुं शक्नुवन्ति यद्यपि तेषां केशाः धूसराः सन्ति तथापि ते वेषभूषायां फैशनयुक्ताः, लम्बाः, सीधाः च सन्ति, शान्ताः आत्मविश्वासयुक्ताः च सन्ति । युवानां आयुः रूढिवादं भङ्गयन् ।

यदा युवानः अद्यापि "उद्घाटितनेत्रेण कार्यं कुर्वन्ति, निमीलितनेत्रेण मूर्च्छिताः भवन्ति" इति जीवने लम्बन्ते, तदा तेषां जीवनस्य नूतनं चरणं आरब्धम् अस्ति केचन दैनन्दिनजीवने पुनः आगन्तुं चयनं कुर्वन्ति, तण्डुलं, तैलं, लवणं, चटनी, सिरका, चायं च केचन पुनः समाजे प्रवेशं कर्तुं चयनं कुर्वन्ति, शतरंजं, सुलेखं, चित्रकला, काव्यं, मद्यं च क्रीडन्ति, तस्य अनन्तकान्तिं च आनन्दयन्ति; सूर्यास्त।

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति

यदा महिलाः वरिष्ठमाडलदलस्य कैटवॉक्-क्रीडायां भागं गृह्णन्ति तदा ते जीवनस्य विविधतायाः, वैभवस्य च स्वकीयेन सजीवरूपेण व्याख्यां कुर्वन्ति, येन प्रभावीरूपेण सिद्धं भवति यत् प्रत्येकस्य मञ्चस्य स्वकीयः अद्वितीयः रागः, आकर्षणं च भवतिभिन्नाः विकल्पाः भिन्नाः जीवनशैल्याः च अस्माकं सम्मानस्य प्रशंसायाः च योग्याः सन्ति, यतः प्रत्येकं जीवनस्य अद्वितीयं अवगमनं अद्भुतं च व्याख्यानं भवति ।

न तु शो, .

दृढं शान्तं च जीवनम् अस्ति

कः वदति यत् भवन्तः वृद्धावस्थायां एकान्ततां प्राप्नुयुः इति अनिवार्यम्? वृद्धत्वस्य अर्थः असहायता इति कः वदति ? कः वदति यत् भवतः वृद्धत्वेन सर्वं आकर्षणं नष्टं भवति? "रजतकेशानां प्रवृत्तिनिर्मातृणां" एकः समूहः अस्ति ये कालस्य व्यतीतात् न बिभेति, पारम्परिकरूपरेखासु एव सीमिताः न सन्ति, जीवनस्य अनुरागपूर्णहृदयेन जीवनस्य लयस्य वीरतया अनुसरणं कुर्वन्ति

न तु शो, .

प्राकृतिकवृद्धेः स्वीकारः इति

कैटवॉक् इत्यत्र मॉडल्-जनाः प्रायः लम्बाः, सुडौ, सुरुचिपूर्णाः, फैशन-उद्योगस्य प्रियाः च इति चित्रिताः भवन्ति, येषां शरीरस्य सम्यक् अनुपातः, उत्कृष्टः स्वभावः च अस्ति , रूपं शरीरस्य आकारः च उद्योगमानकानां सख्यं अनुपालनं कर्तव्यम्।

परन्तु वरिष्ठमाडलदलस्य महिलाः स्वस्य अद्वितीयेन आकर्षणेन एतां पारम्परिकं धारणाम् उध्वस्तं कृतवन्तः। कदाचित् तेषां शरीरं यौवनकाले इव सुकुमारं नास्ति, तेषां त्वचा च काललेशान् योजितवती, परन्तु तेषां यत् उत्सर्जनं भवति तत् कालेन सञ्चितं शान्तिं प्रज्ञां च, जीवनस्य विपर्ययान् गत्वा उदासीनता, बलं च इदं न शो, इदं प्राकृतिकवृद्धेः शान्तस्वीकारः, शरीरस्य प्रतिबिम्बस्य सकारात्मकं उदात्तीकरणं च ।

शरीरप्रतिबिम्बम्(शरीरप्रतिमा) २., इति व्यक्तिस्य शरीरस्य विषये बोधाः, विचाराः, भावनाः च निर्दिशन्ति । अस्मिन् न केवलं शारीरिकरूपस्य धारणा अपि अन्तर्भवति, अपितु शरीरस्य कार्यस्य समग्रस्वास्थ्यस्य च प्रति दृष्टिकोणाः अपि सन्ति ।सकारात्मकशरीरप्रतिबिम्बस्य अर्थः भवति यत् स्वशरीरेण सह सन्तुष्टः आत्मविश्वासः च भवति, तस्य रूपस्य परवाहं न कृत्वा, यत् व्यक्तिं स्वशरीरस्य उत्तमपरिचर्यायै स्वस्थजीवनशैलीं च स्थापयितुं प्रेरयितुं शक्नोति तस्य विपरीतम्, नकारात्मकशरीरप्रतिबिम्बं न्यूनात्मसम्मानं, चिन्ता च जनयितुं शक्नोति , अवसादः, एषा मनोवैज्ञानिकस्थितिः प्रायः "रूपचिन्ता" अथवा "शरीरचिन्ता" इति उच्यते, अपि च आहारविकारः, अत्यधिकव्यायामः इत्यादीनां स्वास्थ्यसमस्यानां कारणं भवितुं शक्नोति

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति

सामाजिकसंकल्पनानां, माध्यमसञ्चारस्य च व्यक्तिगतशरीरप्रतिबिम्बस्य निर्माणे गहनः प्रभावः भवति । शोधं दर्शयति यत् ८ वर्षाणाम् आरभ्य जनानां शरीरस्य आकारेण असन्तुष्टिः क्रमेण दृश्यते, यथा यथा विद्यालयस्य आयुः वर्धते तथा तथा शारीरिक-आकर्षणस्य आत्ममूल्यांकनं व्यवस्थितरूपेण न्यूनीभवति विशेषतया चिन्ताजनकं यत् बहुभिः प्रतिवेदनैः सूचितं यत् ये जनाः २५ वर्षाणि यावत् प्रवेशं कर्तुं प्रवृत्ताः सन्ति तेषां वृद्धावस्थायाः विषये सर्वाधिकं चिन्ता भवति । परन्तु लोकप्रत्ययस्य विपरीतम् ३० वर्षाणाम् अनन्तरं वयसा सह स्त्रियाः शरीरस्य प्रतिबिम्बं क्रमेण अधिकं सकारात्मकं भवति ।

अस्य परिवर्तनस्य मूलकारणं यत् यथा यथा महिलाः वृद्धाः भवन्ति तथा तथा ते क्रमेण एकस्य शरीरस्य आकारस्य, रूपस्य च मूल्याङ्कनमानकान् अतिक्रम्य, स्वस्य आदर्शशरीरस्य आकारस्य अतिरिक्तं स्वस्य बहुविधलाभानां मूल्यानां च मूल्यं दातुं, ज्ञातुं च आरभन्तेयथा यथा स्त्रियः वृद्धाः भवन्ति तथा तथा तेषां जीवनानुभवाः समृद्धाः भवन्ति, तेषां जीवनस्य सामना करणस्य मार्गाः च अधिकाधिकं परिपक्वाः भवन्तिअतः वक्तुं शक्यते यत् आयुः न केवलं शारीरिकपरिवर्तनं जनयति, अपितु महिलानां मनोवैज्ञानिकस्तरस्य वृद्धिं परिवर्तनं च प्रवर्धयति, येन ते अधिकसकारात्मकेन स्वस्थेन च मनोवृत्त्या स्वशरीरस्य जीवनस्य च सामना कर्तुं शक्नुवन्ति।

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति

प्राचीनमाडलानाम् उदयः न केवलं फैशन-उद्योगे आयुः, रूपं च प्रति निहितं पूर्वाग्रहं भङ्गयति, अपितु समाजाय सकारात्मकं सन्देशं अपि प्रेषयति यत् भवान् किमपि वयसि न भवतु, पारम्परिकसौन्दर्यमानकान् पूरयति वा न वा, सर्वेषां पोषणं कर्तव्यम् | तथा स्वशरीरं स्वीकुरु। टी-मञ्चे ते फैशनस्य अद्वितीयरीत्या व्याख्यां कुर्वन्ति, जीवनस्य प्रति सकारात्मकं, स्वस्थं, आशावादीं च दृष्टिकोणं प्रसारयन्ति, अधिकान् जनान् अधिक-मुक्तेन समावेशी-वृत्त्या सौन्दर्यस्य, वृद्धावस्थायाः च परीक्षणार्थं प्रेरयन्ति |.

न तु शो, .

अर्थस्य एकीकरणस्य प्रयासः अस्ति

निवृत्तिजीवनं कीदृशं भवेत् ? अयं विषयः प्रायः दुर्बोधतायाः आच्छादितः भवति । एकतः समाजस्य “निवृत्तेः अर्थः क्षयः” इति रूढिः अस्मान् “एकान्तता”, “हठ”, “दुर्बलता” इत्यादीनां नकारात्मकलेबलानाम् “वृद्धावस्था” “निवृत्ति” च इत्यनेन सह भूलवशं सम्बध्दयति, जीवने सामान्यतायाः भावः ददाति . "गुणवत्तायुक्तं वृद्धावस्था" सर्वेषां हृदयस्य गहने वृद्धावस्थायाः जीवनस्य अद्वितीयं आकांक्षां व्याख्यां च पूर्णतया अवहेलयति।

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति

भवेत् ते वृद्धानां मॉडल्-समूहः यः मॉडलिंग्-मञ्चे स्थिरः शान्तः च अस्ति, अथवा फैशन-युक्तानां दादीनां दलः यः वीथि-फोटोषु आत्मविश्वासयुक्तः अद्यापि सुरुचिपूर्णः च अस्ति, ते सर्वे "सुरुचिपूर्ण-स्वभावस्य" "गरिमापूर्णाः उदाराः च" इति प्रतिष्ठां प्राप्तवन्तः "" । अनेकाः युवानः येषां कदाचित् वृद्धत्वस्य चिन्ता आसीत्, तेषां अनुग्रहस्य साक्षिणः क्रमेण "वृद्धत्वस्य" भयं त्यजन्ति ।

परन्तु प्रशंसन्तः अन्यस्मिन् संज्ञानात्मक-अवगमने अपि सावधानाः भवेयुः यत् एतादृशं सौन्दर्यं परिष्कारं च निर्वाहयित्वा, अथवा युवानां सदृशं जीवनं जानी-बुझकर अनुसरणं कृत्वा एव जरा सफलः इति गणयितुं शक्यते इति भाति एषा अवधारणा निःसंदेहं एकपक्षीयः अस्ति यत् जरा जीवनविकासस्य स्वाभाविकः नियमः अस्ति, सर्वेषां कृते अपरिहार्यः प्रक्रिया अस्ति इति उपेक्षते ।

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति

अतः, “सफलवृद्धिः” किम् ? अरस्तू तस्य वर्णनार्थं अलङ्कारिकग्रन्थे "eugeria" इति शब्दस्य प्रयोगं कृतवान्, यत् सद्वृत्तिः वृद्धावस्थायाः चिकित्सायाः समुचितमार्गेण सह संयोजयति अतः सफलं वृद्धत्वं केवलं रूपस्य लालित्यं जीवनस्य स्थितिः कायाकल्पं वा यावत् सीमितं न भवेत्, अपितु व्यक्तिस्य आन्तरिकसन्तुष्टिः, जीवनप्रेमः, आत्ममूल्यं च ज्ञातुं अधिकं ध्यानं दातव्यं, यत् स्वस्थवृद्धेः अपि कुञ्जी अस्ति स्वास्थ्यं विना शारीरिकसुष्ठुता, तीक्ष्णचिन्तनं, सक्रियसामाजिकजीवनं, अद्यापि वृद्धावस्थायां परिचर्या, सहजतां च अनुभवति।

मनोवैज्ञानिकः एरिक् एरिकसनः दर्शितवान् यत् वृद्धावस्थायां मनोवैज्ञानिकविकासस्य मूलं "एकीकरणं" प्राप्तुं भवति, एतत् लक्ष्यं प्राप्तुं असफलता निराशां जनयितुं शक्नोति अस्मिन् प्रक्रियायां जीवनस्य अनुभवानां गहनं एकीकरणं आत्मचिन्तनं च भवति, यस्य उद्देश्यं भवति यत् स्वस्य जीवनस्य अद्वितीयं अर्थं मूल्यं च अन्वेष्टुं स्थापयितुं च शक्यते, येन आन्तरिकसिद्धिः सामञ्जस्यं च प्राप्तुं शक्यते ये व्यक्तिः एतत् मनोवैज्ञानिकं एकीकरणं प्रभावीरूपेण सम्पन्नं कर्तुं असफलाः भवन्ति ते निराशायाः अवस्थायां पतन्ति यस्य पलायनं कठिनं भवति तथा च जीवनस्य शून्यतां अर्थस्य अभावं च अनुभवितुं शक्नुवन्तिअतः स्वयं वृद्धानां समाजस्य च वृद्धजीवनं "अतिक्रमण" दृष्ट्या द्रष्टुं आवश्यकता वर्तते।

फू जेन् कैथोलिक विश्वविद्यालयस्य नैदानिकमनोविज्ञानस्य प्राध्यापकः ये ज़ाइटिङ्ग् इत्यनेन अग्रे विस्तरेण उक्तं यत् वृद्धानां "अतिक्रमणं" त्रयेषु पक्षेषु प्रतिबिम्बितम् अस्ति ।

शारीरिकसीमान् अतिक्रम्य शारीरिककार्यस्य अवनतिस्य वास्तविकतां स्वीकुर्वन्तु, शारीरिकसन्तुष्टिं मनोवैज्ञानिकसन्तुष्टौ परिणमयन्तु;

स्वस्य मूल्यं अतिक्रम्य स्वस्य प्रतिपादनार्थं सामाजिकव्यापाराणां उपरि अवलम्बनं न कुर्वन्तु, अपितु जीवनचक्रस्य समाप्तिम् आत्मप्रतिपादनस्य आधाररूपेण उपयोगं कुर्वन्तु;

अस्मिन् जीवने अपेक्षाभ्यः परं गत्वा व्यक्तिगताः अपेक्षाः स्वसन्ततिभ्यः आशीर्वादरूपेण परिणमयन्तु।

अतः ते मञ्चे प्रकाशयितुं, स्वस्य अभिव्यक्तिं कर्तुं, स्वशैल्या, आदर्शदलेन सह वृद्धानां सौन्दर्यशास्त्रं पुनः परिभाषयितुं चयनं कुर्वन्ति वा, सामाजिकदायित्वस्य अपेक्षाणां च परिवर्तनस्य व्याख्यां कर्तुं क्रियाणां उपयोगं कुर्वन्ति वा choose गृहे बालकोनीयां पुष्पैः वनस्पतिभिः च क्रीडति, शान्तनिवृत्तेः आनन्दं लभते, अथवा सांस्कृतिक-उत्साही यः सुलेख-चित्रकला, संगीत-आदि-कला-क्षेत्रेषु अन्वेषणं, सुधारं च निरन्तरं कुर्वन् अस्ति... ते सर्वे प्रयासाः एव वृद्धैः जीवनस्य अर्थं समाकलयितुं। ते शान्ततया समयस्य व्यतीतस्य, कार्यात्मकस्य क्षयस्य, सामाजिकभूमिकापरिवर्तनस्य च सामना स्वकीयेन प्रकारेण कुर्वन्ति, एरिकसनेन बोधितस्य "एकीकरणस्य" तथा प्रोफेसर ये ज़ाइटिङ्ग् इत्यनेन उल्लिखितस्य "अतिक्रमणस्य" अभ्यासं कुर्वन्ति

निगमन

जरा जीवनस्य अन्यः चरणः एव तस्य अर्थः अन्त्यः न, अपितु अन्यः आरम्भः, भिन्नप्रकारस्य जीवनस्य आरम्भबिन्दुः । पुष्पकालः अल्पः, परन्तु आयुः दीर्घः भवति लघुमञ्चे वृद्धानां आदर्शानां दलं स्वपदैः, मुद्राभिः, स्मितैः च जीवनस्य एतस्य दर्शनस्य व्याख्यां करोति यत् जरायुषः प्रविश्य लालित्यस्य जानी-बुझकर अनुसरणस्य आवश्यकता नास्ति, अस्ति च परिष्कारे लप्यमानस्य आवश्यकता नास्ति महत्त्वपूर्णं वस्तु अस्ति यत् कूर्दनं कृत्वा निर्भयरूपेण अग्रे गन्तुम्।

सन्दर्भाः

[1]शरीरप्रतिमा | मनोविज्ञान आज

[2] "रूपस्य मनोविज्ञानम्" निकोला रामसे & डायना हार्कोर्ट

योजना तथा उत्पादन

लेखक丨ये झुआङ्ग, मनोवैज्ञानिकः चीनीयमनोवैज्ञानिकसङ्घस्य सदस्यः च

समीक्षा |

योजना |

सम्पादक丨फू सिजिया

समीक्षक丨xu lai, lin lin

प्रतिवेदन/प्रतिक्रिया