समाचारं

फैशन भोजः २०२४ हुनान् वस्त्र एक्स्पो तथा लुसोङ्ग फैशन सप्ताहः झुझौनगरे उद्घाटितः अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन दैनिक समाचारः झूझौतः, सितम्बर् २४.सुवर्णशरदऋतौ झूझौनगरस्य लुसोङ्गमण्डलं पुनः एकवारं फैशनउद्योगस्य केन्द्रबिन्दुः अभवत्। २४ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य हुनान्-फैशन-एक्स्पो, लुसोङ्ग्-फैशन-सप्ताहः च अत्र उद्घाटितः ।
२०२४ तमस्य वर्षस्य हुनान्-फैशन-एक्स्पो-लुसोङ्ग्-फैशन-सप्ताहस्य उद्घाटन-समारोहः ।
हुनान् वस्त्र एक्स्पो (अतः परं "वस्त्र एक्स्पो" इति उच्यते) २०१७ तः लुसोङ्ग-मण्डले स्थायिरूपेण स्थितम् अस्ति ।पञ्चवर्षेभ्यः विकासस्य अनन्तरं उद्योगे व्यापकप्रभावेन भव्यं आयोजनं जातम् हुनान-देशस्य परिधान-उद्योगस्य कृते अपि च देशस्य कृते अपि महत्त्वपूर्ण-घटनारूपेण, एषः वस्त्र-प्रदर्शनी न केवलं झूझौ-नगरस्य परिधान-उद्योगस्य गहन-विरासतां अभिनव-जीवन्ततां च प्रदर्शयति, अपितु परिधान-उद्योगस्य परिवर्तनस्य उन्नयनस्य च नूतनं अध्यायं उद्घाटयति, नूतनं अग्रणी फैशन प्रवृत्तिः।
अस्मिन् वर्षे चीनवस्त्रप्रदर्शने स्केल-गुणवत्तायां च नूतनाः ऊर्ध्वताः प्राप्ताः, यत्र अष्टौ चकाचौंधं जनयन्तः प्रदर्शनीक्षेत्राणि, उत्कृष्टतायाः कृते स्पर्धां कुर्वन्तः शताधिकाः वर्गाः, सहस्राधिकाः नूतनाः उद्योग-उत्पादाः च अनावरणं कृतवन्तः, येन विश्वस्य सर्वेभ्यः प्रदर्शकान् क्रेतारः च आकर्षिताः | झुझौ इत्यस्मै अस्य आयोजनस्य साक्षी भवितुं।
फैशन शो दृश्य।
फैशन शो दृश्य।
पूर्ववर्षेभ्यः तुलने अस्य चीन-अन्तर्राष्ट्रीय-सेवा-प्रदर्शनस्य एकं मुख्यविषयं अस्य नूतन-प्रदर्शन-प्रतिरूपम् अस्ति यस्मिन् सर्वकारस्य, संघानां, उद्यमानाम् च सहकार्यं भवति "फैशनस्य सङ्ग्रहणं, विश्वं सम्बद्धं करणं, भविष्यस्य निर्माणं च" इति विषयेण सह वस्त्रप्रदर्शनस्य उद्देश्यं अस्य मञ्चस्य माध्यमेन झूझौ इत्यस्य वस्त्रउद्योगशृङ्खलायाः सशक्तलाभान् नवीनताक्षमतां च व्यापकरूपेण प्रदर्शयितुं वर्तते उद्घाटनसमारोहे क्रमेण रोमाञ्चकारीणां क्रियाकलापानाम् एकां श्रृङ्खलां मञ्चितम्, यया न केवलं परिधान-उद्योगस्य विविधतां समृद्धिञ्च प्रदर्शितं, अपितु झुझौ-परिधान-जनानाम् फैशन-नवीनीकरणयोः निरन्तर-अनुसन्धानं च प्रसारितम् |.
मौलिकडिजाइनकार्यं, राष्ट्रियशैली, आधुनिकता च सर्वाणि सारगर्भितानि सन्ति... उद्घाटनसमारोहे बहुप्रतीक्षितेन सादाश्वेतप्रदर्शनेन प्रदर्शनी आरब्धा। शो इत्यस्य विहङ्गमपर्दे ताराबिन्दुभिः प्रकाशते, प्रकाशानां मध्ये भिन्नाः दृश्याः परिवर्तन्ते, यत्र परिधान-उद्योगस्य विशालस्य स्वप्नरूपस्य च आकाशगङ्गायाः चित्रणं भवति साधारणशुक्लवस्त्रधारिणः मॉडलाः ललिततया गच्छन्ति स्म, नियतस्थानेषु च प्रदर्शयन्ति स्म, येन नूतनस्य ऋतुस्य उद्योगस्य प्रवृत्तिः प्रेक्षकाणां समीपं आनयति स्म शो अवसररूपेण गृहीत्वा साधारणं श्वेतवस्त्रं राष्ट्रियसंस्कृतेः आधुनिकसमायोजने केन्द्रितं भवति, अन्तर्राष्ट्रीयफैशनस्य तनावं प्रकाशयति, प्राच्यसौन्दर्यशास्त्रस्य गहनविरासतां च प्रदर्शयति
"सांस्कृतिकसन्दर्भात् रचनात्मककार्यन्वयनपर्यन्तं" इति सुबाई ब्राण्ड् विकासस्य मार्गः अस्ति । सुबाई क्लोथिङ्ग् इत्यस्य ब्राण्ड् संस्थापकः मुख्यः डिजाइनरः च इति नाम्ना झूझौनगरस्य बालिका मा गुआई इत्यनेन षड्वर्षाणि यावत् सुबाई क्लोथिङ्ग् इत्यस्य नेतृत्वं कृत्वा वायुस्य तरङ्गस्य च सवारी कृता न केवलं हुनानदेशस्य एकमात्रः मौलिकः ब्राण्ड् अभवत् यः चीन इन्टरनेशनल् इत्यत्र दृश्यते फैशन शो, अस्मिन् वर्षे सा सुबाई द ब्राण्ड् च चीन अन्तर्राष्ट्रीयफैशन सप्ताहे द्वौ पुरस्कारौ अपि प्राप्तवन्तौ। उद्घाटनप्रदर्शने बोन्ग्ये, चाइना फुक्सुआन् इति प्रसिद्धौ ब्राण्ड्-द्वयम् अपि एकस्य पश्चात् अन्यस्य नवीनतम-प्रवृत्ति-वस्तूनि धारयन्तः मॉडल्-जनाः, दृश्यानि, ध्वनयः च परस्परं सम्बद्धाः आसन्, येन झूझौ-नगरस्य अनन्तसंभावनाः प्रतिबिम्बिताः आसन् clothing, and providing a प्रेक्षकाणां कृते विमर्शपूर्णं दृश्यभोजनं आनयति।
तदतिरिक्तं उद्घाटनसमारोहे अलीबाबा इत्यस्य “१६८८ डिजिटल इण्डस्ट्री बिजनेस कार्ड्” इत्यस्य पुरस्कारसमारोहः अपि आयोजितः, “झुझौ एपरेल इण्डस्ट्री बेल्ट्” इत्यस्य १६८८ डिजिटल ओरिजिन बिजनेस कार्ड् इत्यनेन पुरस्कृतः २०२३ तमस्य वर्षस्य सितम्बरमासे झुझोउ लुसोङ्ग (परिधानम्) ई-वाणिज्य औद्योगिकनिकुञ्जं राष्ट्रियई-वाणिज्यप्रदर्शनस्य आधारं जित्वा एतत् अपरं सम्मानम् अस्ति ।
प्रदर्शनस्य परिमाणं वर्षे वर्षे वर्धमानं वर्तते, यत् सम्पूर्णस्य झुझौ परिधान-उद्योगस्य विस्तारं गुणवत्तासुधारं च प्रतिबिम्बयति परिधान-उद्योगस्य "मुख्य-मोर्चा" इति नाम्ना लुसोङ्ग-परिधानेन ४० वर्षाणाम् अधिककालस्य विकासस्य अनन्तरं सम्पूर्णा औद्योगिकशृङ्खला विविधाः औद्योगिक-माडलाः च निर्मिताः, तथा च मध्य-दक्षिण-चीनयोः बृहत्तमः परिधान-बाजार-समूहः अस्ति २०२० तमे वर्षे झूझौ-नगरस्य परिधान-उद्योगस्य कुल-परिमाणं १०० अरब-अङ्कं अतिक्रान्तवान्, येन झुझौ-नगरे १०० अरब-अधिकं तृतीयः उद्योगः अभवत्, येन हुनान्-नगरस्य वस्त्र-परिधान-उद्योगस्य उच्चगुणवत्ता-विकासे "झुझौ-शक्तिः" योगदानं दत्तम्
संवाददाता ज्ञातवान् यत् अधिकानि ब्राण्ड्-कम्पनयः विश्वे प्रचारयितुं हौलाङ्ग-फैशन-रात्रिः, सुप्रसिद्धानां परिधान-कम्पनीनां प्रतिनिधिनां "प्रसिद्धाः उद्यमाः गृहं गच्छन्ति" इति संगोष्ठी, परिधान-उद्योगे उच्च-स्तरीय-प्रतिभा-सलून् इत्यादीनि क्रियाकलापाः अपि करिष्यन्ति | उद्योगस्य संसाधनं गभीररूपेण संयोजयितुं, ब्राण्ड्-सुधारस्य लाभं ग्रहीतुं, डिजिटल-अर्थव्यवस्थां निरन्तरं सशक्तं कर्तुं, झूझौ-नगरस्य परिधान-उद्योगं च अग्रे प्रगतिम् कर्तुं प्रवर्धयितुं प्रदर्शनस्य समये प्रारब्धः भवेत्।
(चीन दैनिक हुनान् संवाददाता ज़ौ शुओ तथा झू यूफाङ्ग)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया