समाचारं

वित्तीयपरिवेक्षणस्य राज्यप्रशासनम् : शहरी अचलसंपत्तिवित्तपोषणसमन्वयतन्त्रं आवासस्य गारण्टीकृतवितरणे सकारात्मकप्रगतिं प्रवर्धयति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अचलसम्पत्बाजारस्य स्थिरः स्वस्थः च विकासः समग्ररूपेण आर्थिकवित्तीयस्थित्या जनानां महत्त्वपूर्णहितैः च सम्बद्धः अस्ति।


२४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनस्य स्थितिः परिचययितुं पत्रकारसम्मेलनं कृतम् । वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य निदेशकः ली युन्जे इत्यनेन सभायां परिचयः कृतः यत्,सर्वेषां पक्षानां संयुक्तप्रयत्नेन नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रेण उत्तमं परिणामः प्राप्तः ।वर्तमान समये वाणिज्यिकबैङ्कैः ५,७०० तः अधिकानि "श्वेतसूची" परियोजनानि अनुमोदितानि, यत्र अनुमोदितवित्तपोषणराशिः १.४३ खरब युआन् अस्ति, यत् ४० लक्षाधिकानां आवास-एककानां निर्धारितवितरणस्य समर्थनं करोति


अन्तिमेषु वर्षेषु मम देशस्य स्थावरजङ्गमविपण्ये आपूर्तिमाङ्गसम्बन्धे प्रमुखाः परिवर्तनाः अभवन् विक्रयणस्य निरन्तरं मन्दतायाः कारणात् अचलसम्पत्कम्पनीनां कृते कठिनतरलता अभवत्, तथा च केषाञ्चन परियोजनानां कृते यत् विक्रीताः निर्माणाधीनाः च सन्ति निर्धारितसमये सम्पन्नं वितरितं च भवतु। अस्य कृते वित्तपर्यवेक्षणस्य राज्यप्रशासनेन आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन सह मिलित्वा नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रं स्थापितं


"अस्य तन्त्रस्य बृहत्तमं विशेषता अस्ति यत् एतत् नगरं मुख्यशरीररूपेण परियोजनां च केन्द्ररूपेण गृह्णाति। एतत् अचलसम्पत् उद्यमसमूहानां जोखिमान् अचलसंपत्तिपरियोजनानां निर्माणात् पृथक् करोति, स्थानीयस्य समन्वयात्मकभूमिकां पूर्णं क्रीडां ददाति सर्वकारेभ्यः, तथा च निर्माणाधीनानि अनुरूपपरियोजनानि एकीकृत्य विक्रीयन्ते च परियोजना 'श्वेतसूचौ' समाविष्टा अस्ति यत् वित्तीयसंस्थानां मार्गदर्शनाय अचलसम्पत्परियोजनानां उचितवित्तपोषणआवश्यकतानां पूर्तये, परियोजनानिर्माणस्य समाप्तिं वितरणं च प्रवर्धयितुं, तथा च प्रभावीरूपेण वैधस्य रक्षणं कर्तुं शक्यते गृहक्रेतृणां अधिकाराः हिताः च" इति ली युन्जे अवदत्। समन्वयतन्त्रेण चालितः,वित्तीयसंस्थाः अचलसम्पत्-उद्योगाय स्वसमर्थनं निरन्तरं वर्धयन्ति ।अगस्तमासस्य अन्ते यावत् वर्षस्य आरम्भस्य तुलने अचलसम्पत्विकासऋणानां सकारात्मकवृद्धिः प्राप्ता आसीत्, यत्र अचलसम्पत्विलय-अधिग्रहणऋणं तथा आवासभाडाऋणं क्रमशः १४%, १८% च वर्धितम्, येन प्रवर्धनार्थं सशक्तं वित्तीयसमर्थनं प्राप्यते स्म अचलसंपत्तिबाजारस्य स्थिरः स्वस्थः च विकासः।


तस्मिन् एव काले कठोरस्य उन्नतस्य च आवासमाङ्गस्य सक्रियरूपेण समर्थनार्थं चीनस्य जनबैङ्केन सह मिलित्वा वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन व्यक्तिगतगृहऋणानां पूर्वभुगतानानुपातस्य अनुकूलनार्थं नगरविशिष्टनीतयः कार्यान्वितुं विविधस्थानानां मार्गदर्शनं कृतम् , आवासऋणस्य व्याजदराणि न्यूनीकृतानि, आवासऋणसमर्थनं च वर्धितवन्तः ।


"एतस्य आधारेण वयं चीनस्य जनबैङ्केन सह सहकार्यं कुर्मः यत् विद्यमानानाम् व्यक्तिगत आवासऋणानां व्याजदराणां अध्ययनं निरन्तरं न्यूनीकरणं च कुर्मः, निवासिनः आवासऋणव्ययस्य अधिकं न्यूनीकरणं कुर्मः, जनानां लाभस्य भावनां च सुधारयामः वित्तीयपरिवेक्षणस्य राज्यप्रशासनं अचलसम्पत्कार्यस्य विषये दलस्य केन्द्रीयसमितेः राज्यपरिषदः च नीतयः दृढतया कार्यान्वयिष्यति, नगरीयसमन्वयतन्त्रस्य कार्यान्वयनं प्रभावी भवितुं अधिकं प्रवर्धयिष्यति, "आवश्यकतानुसारं प्रगतिम्" गम्भीरतापूर्वकं कार्यान्वयिष्यति। तथा "यथासम्भवं ऋणं" दत्तुं, आवासवितरणं सुनिश्चित्य युद्धं दृढतया जितुम्, तथा च अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयति।

संवाददाता झू यांक्सिया

प्रशिक्षु सम्पादक ली हाओचेन्

सम्पादक ली मेंगक्सी

अधुना एव घोषितम्! रिजर्व-आवश्यकतासु कटौतीं कुर्वन्तु, व्याजदरेषु कटौतीं कुर्वन्तु, विद्यमान-बंधकव्याजदरेषु च कटौतीं कुर्वन्तु!वित्तीय पर्यवेक्षणस्य राज्यप्रशासनस्य अनुमोदनम् : सहमतः !चीनस्य जनबैङ्कस्य नवीनतमं विमोचनम्!
प्रतिवेदन/प्रतिक्रिया