समाचारं

fight in, भारतम् अस्मिन् समये निश्चितम् अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतं बृहत् चिप् देशः भवितुम् इच्छति।
भारतीयप्रधानमन्त्री नरेन्द्रमोदी पञ्चवर्षेभ्यः अन्तः भारतं विश्वस्य शीर्षपञ्चसु अर्धचालकनिर्मातृषु अन्यतमं कर्तुं "सर्वं बहिः गच्छतु" इति दावान् करोति, विगतकेषु दशकेषु निरन्तरं विफलतायाः धुन्धं व्याप्य।
टाटा-समूहः मोदी-महोदयस्य गृहनगरे गुजरात-नगरे भारतस्य प्रथमं बृहत्-परिमाणं चिप्-निर्माण-संयंत्रं निर्मास्यति, यत्र २०२६ तमस्य वर्षस्य अन्ते यावत् मासिकं ५०,००० वेफर-उत्पादनं भविष्यति इति अपेक्षा अस्ति
भारतसर्वकारेण "उदार" अनुदानयोजना प्रवर्तते इति भाति यत् अस्मिन् समये सः वास्तवमेव चिप् निर्माणक्षेत्रे प्रविश्य स्थानं ग्रहीतुं निश्चितः अस्ति।
1
कारखानाभवनस्य उल्लासः
अस्मिन् वसन्तऋतौ भारतीयसङ्घीयमन्त्रिमण्डलात् त्रयः अर्धचालकनिर्माणसंस्थानानि अनुमोदनं प्राप्तवन्तः ।
एकं गुजरातदेशे वेफर-फैब् अस्ति । इदं टाटा इलेक्ट्रॉनिक्स तथा ताइवान पावर सेमीकण्डक्टर मैन्युफैक्चरिंग् कम्पनी लिमिटेड् इत्येतयोः मध्ये ११ अरब अमेरिकी डॉलरस्य निवेशेन सहकार्यम् अस्ति ।
द्वितीयः असमदेशे अर्धचालकपैकेजिंग्-परीक्षणकारखानम् अस्ति, यत्र ३.२६ अब्ज अमेरिकी-डॉलर्-निवेशः अस्ति । अस्य यन्त्रस्य उत्पादनक्षमता प्रतिदिनं ४८ मिलियनं टुकडयः यावत् भविष्यति, यत्र वाहनस्य, विद्युत्वाहनस्य, उपभोक्तृविद्युत्साधनस्य, दूरसञ्चारस्य, मोबाईलफोनस्य, अन्येषां विपण्यक्षेत्राणां सेवा भवति
तृतीयः गुजरातदेशे स्थितः पैकेजिंग्-परीक्षण-उपकरणानाम् कारखानः अस्ति । जापानस्य रेनेसास् इलेक्ट्रॉनिक्सस्य थाईलैण्ड्देशस्य स्टार माइक्रोइलेक्ट्रॉनिक्सस्य च सहकार्यम् अस्ति, यत्र ९० कोटि अमेरिकीडॉलर् निवेशः अस्ति ।
भारतसर्वकारस्य अनुमानानुसारं एते त्रयः नूतनाः कारखानाः २०,००० उच्चप्रौद्योगिकीयुक्तानि कार्याणि सृजन्ति, अपरं ६०,००० कार्याणि च प्रदास्यन्ति ।
त्रयाणां स्थानीयनिर्मातृणां अतिरिक्तं भारतेन अमेरिकीचिप्-कम्पनी माइक्रोन्-कम्पनी अपि प्रदर्शिता अस्ति ।माइक्रोन् इत्यनेन भारते डीआरएएम-नन्द-उत्पादानाम् परीक्षणार्थं पैकेजिंग्-परीक्षण-संयंत्रस्य निर्माणार्थं ८२५ मिलियन-अमेरिकीय-डॉलर्-निवेशस्य प्रतिबद्धता कृता अस्ति । भारतसर्वकारस्य अनुदानं सहितं माइक्रोनस्य भारतीयपरियोजनासु २.७५ अब्ज अमेरिकीडॉलर् यावत् निवेशः प्राप्तुं शक्यते ।
एते बृहत् निवेशाः सर्वे भारतीयप्रधानमन्त्री मोदीना प्रवर्धितायाः सेमीकण्डक्टर् मैन्युफैक्चरिंग् सपोर्ट् प्लान् (सेमीकन् इण्डिया प्रोग्राम) इत्यस्य कारणेन सन्ति।
कार्यक्रमस्य आधिकारिकतया आरम्भः जनवरी २०२२ तमे वर्षे अभवत् ।लक्ष्यक्षेत्रेषु अर्धचालक फैब्स् (सर्व नोड्स), डिस्प्ले फैब्स् (lcd/amoled), एटीएमपी/ओएसएटी (बैक-एण्ड् पैकेजिंग् तथा परीक्षणम्), यौगिक अर्धचालक फैब्स्, माइक्रो इलेक्ट्रोमेकेनिकल् सिस्टम्स् (mems) च सन्ति । , संवेदकाः, विच्छिन्नयन्त्राणि।
तदतिरिक्तं १५ तः अधिकाः आवेदनपत्राणि मूल्याङ्कनप्रक्रियायां अथवा अनुमोदनप्रक्रियायां सन्ति । इण्डियन एक्स्प्रेस् इति पत्रिकायाः ​​अनुसारं इजरायलस्य चिप्निर्माता टावर सेमीकण्डक्टर् भारते निर्माणसंस्थानस्य निर्माणार्थं ८ अरब अमेरिकीडॉलर् निवेशं कर्तुं प्रवृत्ता अस्ति।
विषये परिचिताः जनाः एतदपि ज्ञातवन्तः यत् भारतसर्वकारेण मोहाली अर्धचालकप्रयोगशालायाः (scl) नवीनीकरणस्य नव बोलीः प्राप्ताः, येषु टाटासमूहः, टावर अर्धचालकः, टेक्सास् इन्स्ट्रुमेण्ट् च सन्ति।
भारतसर्वकारेण अर्धचालकनिर्माण-उद्योगस्य विकासाय महतीः प्रयत्नाः कृताः अल्पकालीनदृष्ट्या मुख्यतया कोविड्-१९-महामारी-काले चिप्स्-अभावस्य कारणम् अस्ति, येन संकटग्रस्तः भारतः "पर्याप्तं खाद्यं निर्मातुं,... clothing by itself"; दीर्घकालीनदृष्ट्या मुख्यतया भूराजनैतिकप्रभावस्य सुदृढीकरणस्य कारणेन अस्ति, भारते च मोबाईलफोन इव मोबाईलफोनस्य निर्माणस्य अवसरः अस्ति। तथैव उद्योगः "लाभांशं" प्राप्नोति
भारतस्य इलेक्ट्रॉनिक्स-सूचनाप्रौद्योगिकीमन्त्री अश्विनीवैष्णो एप्पल्-कम्पन्योः मोबाईल-फोनस्य उदाहरणरूपेण उपयोगं कर्तुं रोचते । "दशवर्षपूर्वं भारते इलेक्ट्रॉनिक्सनिर्माणं प्रायः नगण्यम् आसीत्। अद्यत्वे इलेक्ट्रॉनिक्सनिर्माणस्य मूल्यं ११० अब्ज डॉलर अस्ति... एप्पल् केवलं एकलक्षं जनाः कार्यरताः सन्ति।
अवश्यं विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः, विश्वस्य पञ्चमः बृहत्तमः अर्थव्यवस्था च इति नाम्ना भारतस्य स्वकीया मागः अपि अतीव पर्याप्तः अस्ति ।सम्प्रति स्मार्टफोन्, उपभोक्तृयन्त्राणि, स्वयमेव चालयितुं शक्नुवन्ति काराः इत्यादयः नूतनाः प्रवृत्तयः अधिकाधिकं लोकप्रियाः भवन्ति, येषु सर्वेषु बहुमात्रायां चिप्स् इत्यस्य आवश्यकता भवति
भारतस्य अर्धचालकस्य उपभोगः वैश्विकमाङ्गल्याः ५% भागं भवति, तस्य अर्धचालकविपण्यस्य आकारः ३४.३ अरब अमेरिकीडॉलर् (२०२३) अस्ति । टाटा-समूहस्य अनुसारं तस्य लक्ष्यं भारतस्य अर्धचालक-उत्पादन-मूल्यं २०३० तमे वर्षे ११० अरब-अमेरिकीय-डॉलर्-पर्यन्तं स्थापयितुं वर्तते, यत् वैश्विक-माङ्गस्य १०% भागं भवति
यदि एतानि लक्ष्याणि निरन्तरं साध्यन्ते तर्हि उद्योगस्य चक्रवृद्धिवार्षिकवृद्धिः प्रायः २०% भविष्यति, सम्भावनाः च अत्यन्तं आकर्षकाः सन्ति ।
2
अनुदान प्रोत्साहन
चिप्सस्य स्थितिः तैलस्य इव महत्त्वपूर्णा अस्ति ।
यदि तैलेन अर्धशतकाधिकं यावत् भूराजनीतिः परिभाषिता तर्हि वर्तमानः राजा चिप्स् अस्ति। उपभोक्तृदेशान् यत् घबराहटं करोति तत् अस्ति यत् विश्वस्य ६०% अधिकानि चिप्स् सम्प्रति चीनदेशस्य ताइवानदेशे उत्पाद्यन्ते ।
२०२३ तमस्य वर्षस्य जूनमासे भारतीयप्रधानमन्त्री मोदी अमेरिकादेशं गत्वा अनेकेषु सम्झौतेषु हस्ताक्षरं कृतवान् अर्धचालकक्षेत्रे प्रौद्योगिक्याः संयुक्तविकासः सर्वाधिकं मुख्यविषयः आसीत् । अमेरिकीराष्ट्रपतिः जो बाइडेनः नरेन्द्रमोदी च अर्धचालकआपूर्तिशृङ्खलायाः नवीनतासाझेदारीविषये च सहमतिपत्रे हस्ताक्षरं कृतवन्तौ यस्य उद्देश्यं उभयदेशेषु अर्धचालकप्रोत्साहनकार्यक्रमानाम् समन्वयः अस्ति।
तदनन्तरं अमेरिकनकम्पनयः माइक्रोन्, एप्लाइड् मटेरियल्स् च भारते निवेशयोजनानां घोषणां कृतवन्तः ।
भारतेन अपि विभिन्नेषु स्थानेषु कार्यवाही कृता, विभिन्नैः बलैः सह सहकार्यं सुदृढं च कृतम् अस्ति ।मोदी इत्यस्य अमेरिका-भ्रमणकाले सः ibm, purdue university इत्यनेन सह अपि सहमतिपत्रेषु हस्ताक्षरं कृतवान् । तदतिरिक्तं भारतेन अर्धचालकआपूर्तिशृङ्खलासहकार्यविषये जापानदेशेन सह सहमतिपत्रे अपि हस्ताक्षरं कृतम् । व्यापारप्रौद्योगिकीसमितेः (ttc) परिधिमध्ये यूरोपीयसङ्घेन सह अर्धचालकआपूर्तिशृङ्खलासहकार्यस्य विषये सहमतिपत्रे हस्ताक्षरं कृतम्
राष्ट्रियदृष्ट्या भारतस्य प्रोत्साहनयोजना अतीव उदारः इति वक्तुं शक्यते - केन्द्रसर्वकारः ५०% मेलनं करिष्यति, सम्बन्धितराज्यसर्वकाराः २०% तः २५% यावत् मेलनं करिष्यन्ति, कम्पनीभिः केवलं अवशिष्टभागस्य योगदानस्य आवश्यकता वर्तते। समग्रतया बाह्यप्रोत्साहनं ७०% अधिकं भवति ।
अन्येषु शब्देषु, कम्पनी स्वस्य ३०% धनं प्रदाति चेत् कार्याणि सम्पादयितुं शक्नोति ।
अद्यतनं उदारता पूर्वकालस्य दोषान् प्रतिबिम्बयति। भारतं सर्वदा पूर्णतया आयातितचिप्स् इत्यस्य उपरि अवलम्बितम् अस्ति ।
पूर्वं भारते चिप्स् न उत्पाद्यते स्म १९६० तमे दशके फेयरचाइल्ड् कम्पनी भारते कारखानास्थापनस्य योजनां कृतवती, परन्तु प्रगतिः अत्यन्तं कठिना आसीत्, अतः केवलं अन्यदेशं चिनोति स्म ।
भारतीयचिप्सः डिजाइनस्य अनुसंधानविकासस्य च दृष्ट्या तुल्यकालिकरूपेण प्रभावशालिनः सन्ति ।१९८५ तमे वर्षात् आरभ्य विश्वस्य प्रायः शीर्ष २५ अर्धचालकडिजाइनकम्पनयः, यत्र इन्टेल्, टेक्सास् इन्स्ट्रुमेण्ट्, एन्विडिया, क्वालकॉम् च सन्ति, भारते डिजाइन-अनुसन्धान-विकास-केन्द्राणि स्थापितानि, तेषां अधिकांशः कर्मचारी दक्षिणभारतस्य कर्णाटकस्य बेङ्गलूरु-नगरे केन्द्रितः अस्ति
२००० तमे वर्षे पतलीपटलनिक्षेपणं, प्लाज्मा एचिंग्, फोटोरेजिस्ट् स्ट्रिपिङ्ग्, वेफरसफाईप्रक्रियासाधनानाम् अमेरिकननिर्मातृकम्पनी लम् रिसर्च कार्पोरेशन इत्यनेन लम् रिसर्च इण्डिया इति संस्था स्थापिता
भारतीयचिपनिर्माणस्य “एकान्तः अंकुरः” दिल्ली-नगरस्य कॉन्टिनेण्टल् डिवाइस इण्डिया लिमिटेड् (cdil) अस्ति, यः १९६४ तमे वर्षात् अर्धचालकानाम् निर्माणं कुर्वन् अस्ति । अस्य कम्पनीयाः अमेरिकननिवेशकाः सन्ति, तस्याः २५ कोटिभ्यः अधिकानां यूनिट्-इत्यस्य स्थापिता क्षमता अस्ति । उत्पादाः स्वयमेव उत्पादिताः विक्रीयश्च भवन्ति, यत्र स्थानीय उपभोगः प्रायः ७०% भवति । विगतकेषु वर्षेषु निर्यातस्य आँकडा अपि अतीव प्रभावशालिनः अभवन्, यत्र निर्यातस्य परिमाणं भारतस्य कुलचिप् निर्यातस्य ५०%-६०% भागं भवति ।
एकविंशतिशतकात् आरभ्य भारतं वेफर-फैब्-प्रक्षेपणस्य आशां कुर्वन् अस्ति ।पश्चात् क्रमेण ज्ञातं यत् पॅकेजिंग् परीक्षणं च अर्धचालकनिर्माणस्य अनिवार्यः भागः अस्ति, निवेशः च तावत् विशालः नास्ति यत् एतत् "विपण्यां भारतस्य सामरिकपदस्थापनस्य आधारशिला भवितुम् अर्हति" इति
यथा, मलेशियादेशः विशिष्टतां प्राप्तुं पैकेजिंग्-परीक्षणयोः उपरि अवलम्बते, अतः वैश्विक-अर्धचालक-उद्योगशृङ्खलायां स्वस्य स्थानं लंगरं स्थापयति ।
3
एआइ चिप् अग्रे कूर्दति?
भारतस्य अर्धचालकनिर्माण-उद्योगस्य विकासस्य मुख्यं लाभं तस्य पर्याप्तप्रतिभायां वर्तते ।
डेलॉयट्-संस्थायाः आँकडानुसारं विश्वस्य २०% चिप्-डिजाइन-प्रतिभाः भारते सन्ति । it&if इति प्रतिवेदनानुसारं भारते १२५,००० तः अधिकाः एकीकृतपरिपथनिर्मातारः सन्ति, ये वैश्विककुलस्य २०% भागं भवन्ति । इन्टेल्, एएमडी, क्वालकॉम् इत्यादीनां सर्वेषां भारते बृहत्तमानि अनुसंधानविकासकेन्द्राणि सन्ति, येषु स्थानीय-इञ्जिनीयरिङ्ग-प्रतिभानां पूर्णतया उपयोगः भवति ।
डेलोइट्-संस्थायाः अनुमानं यत् २०३० तमे वर्षे वैश्विक-अर्धचालक-कार्यबलस्य १० लक्ष-अधिक-कुशल-श्रमिकाणां संयोजनस्य आवश्यकता भविष्यति, भारतं च एतां माङ्गं पूरयितुं पूर्णतया समर्थः अस्ति, यत्र प्रतिवर्षं प्रायः एकलक्षाधिकाः नूतनाः श्रमिकाः सन्ति
एकदा औद्योगिकशृङ्खला स्थापिता अभवत् तदापि प्रतिभायाः अभावः भविष्यति - यावत् निवेशः बृहत्प्रमाणेन प्रवहति तावत् सम्पूर्णे औद्योगिकशृङ्खलायां न्यूनातिन्यूनं २० लक्षजनानाम् आवश्यकता भविष्यति तस्य प्रतिक्रियारूपेण भारतसर्वकारः "चिप् टु स्टार्टअप" इति कार्यक्रमस्य माध्यमेन अभियंतानां प्रशिक्षणं आरब्धवान् ।
भारतस्य वैश्विकक्रमाङ्कनं रसदक्षेत्रे, आधारभूतसंरचनायाः, स्थिरविद्युत्जालस्य च विषये अपि सुधारः अभवत्, ये अर्धचालकनिर्माणस्य पूर्वापेक्षाः सन्ति ।
परन्तु भारतस्य दोषाः अपि अतीव स्पष्टाः सन्ति : दुर्बलव्यापारवातावरणम्।
सर्वप्रथमं भारतं सॉफ्टवेयर-क्षमतायाः कृते प्रसिद्धम् अस्ति, अत्र बहु ​​हार्डवेयर-क्षमता नास्ति । सम्पूर्णा उत्पादनशृङ्खलायाः अभावात् भारतस्य सकलराष्ट्रीयउत्पादे विनिर्माणस्य भागः स्थगितः अस्ति । अस्य अपि अर्थः अस्ति यत् अर्धचालकानाम् उत्पादनार्थं आवश्यकाः उपरितन-अधः-सम्बद्धाः मूलतः अल्पाः भवितुम् अर्हन्ति, येन तेषां उपयोगः कठिनः भवति
द्वितीयं, सर्वकारीयसमर्थननीतयः तत्कालं सम्बोधयितुं आवश्यकाः सन्ति। औद्योगिकशृङ्खलायाः निर्माणे आद्यतः एव "मौलिकाः स्थायिसुधाराः" अपि च शुल्कस्य, करस्य, आधारभूतसंरचनायाः इत्यादीनां शर्तानाम् समग्रसहकार्यस्य आवश्यकता वर्तते वर्तमान प्रोत्साहननीतिः अद्यापि तुल्यकालिकरूपेण "स्थानीयः" अस्ति ।
तृतीयम्, प्रोत्साहननीतयः उत्कृष्टाः न सन्ति। भारतस्य अर्धचालकप्रोत्साहननीतिः अमेरिकादेशे यूरोपीयसङ्घस्य च अनुदानस्य तुलने लोटायां पतति। जापान, दक्षिणकोरिया, वियतनाम, मलेशिया, सिङ्गापुर इत्यादीनां प्रासंगिकनीतयः सर्वाणि महत् लाभं ददति । अपि च, अनेकाः कम्पनयः सरलसहायताकारणात् स्वस्य मूलविन्यासं वा व्यवसायं वा न त्यक्ष्यन्ति, यतः आपूर्तिकर्ता, भागीदारः, उपभोक्तारः, रसदजालम् इत्यादयः कारकाः सम्पूर्णव्यापारं प्रभावितं करिष्यन्ति
गुरुपुरस्कारस्य अन्तर्गतं शूराः अवश्यं भवेयुः।
अगस्तमासे भारतस्य बृहत्तमेषु विद्युत्-द्विचक्रीय-निर्मातृषु अन्यतमः ओला इलेक्ट्रिक् इत्यनेन एआइ-चिप्स-त्रयस्य निर्माणस्य घोषणा कृता । प्रथमानि त्रीणि चिप्स् बोधि 1, ओजः, सर्व 1 च - नामानि सर्वाणि बौद्धधर्म, आयुर्वेद इत्यादिभिः सम्बद्धासु अवधारणासु आधारितानि सन्ति।
बोधि १ विशेषतया एआइ-तर्कस्य, सूक्ष्म-समायोजनस्य च कृते डिजाइनं कृतम् अस्ति, अस्य उपयोगः मुख्यतया बृहत्-भाषा-प्रतिरूपेषु, दृश्य-प्रतिरूपेषु च भवति कम्पनी इदमपि दावान् करोति यत् बोधि १ वर्तमानस्य अत्याधुनिकप्रौद्योगिकीम् अतिक्रमयिष्यति, न्यूनशक्तिं उपभोगयिष्यति, एन्विडिया जीपीयू इत्यस्मात् चिप् अपि उत्तमम् अस्ति ।
परन्तु सम्प्रति विशिष्टप्रदर्शनमापदण्डानां, निर्माणस्थानानां, एतेषां त्रयाणां चिप्सानां तुलना केषां nvidia gpu-इत्यस्य च विषये सूचनायाः अभावः अस्ति
यदा भारतस्य कृते अर्धचालकनिर्माणस्य विकासाय अवसरानां विषयः आगच्छति तदा ते मुख्यतया भूराजनीत्याः प्रदत्ताः अवसराः एव सन्ति ।
विखण्डित-आपूर्ति-शृङ्खला-युक्ते अशांत-जगति भारतं एकस्मिन् चौराहे दृश्यते यत् सः वास्तविकरूपेण हार्डवेयर-निर्माणं आरभुं शक्नोति अथवा पूर्ववत् अवसरं त्यक्तुम् अर्हति |.
प्रतिवेदन/प्रतिक्रिया