समाचारं

इस्राएलः पृथिव्याः मुखात् अन्तर्धानं भवतु! प्रतिआक्रमणं आरभ्यते, शताधिकाः रॉकेट्-आक्रमणं इजरायल-सैन्यशिबिरे बम-प्रहारं कुर्वन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल्-देशः अन्तर्राष्ट्रीयसमुदायस्य विरोधस्य अवहेलनां कृत्वा उत्तर-लेबनान-देशे हिजबुल-विरुद्धं बलस्य प्रयोगं कर्तुं आग्रहं कृतवान्, येन पक्षद्वयं पूर्ण-परिमाणस्य युद्धस्य कगारे स्थापितं विशेषतः अन्तिमेषु दिनेषु इजरायल्-देशेन लेबनान-देशे संचार-उपकरणानाम् बृहत्-प्रमाणेन विस्फोटः कृतः, लेबनान-देशे च बृहत्-प्रमाणेन वायु-आक्रमणाः कृताः, येन महती हानिः अभवत् नवीनतमाः मीडिया-समाचाराः दर्शयन्ति यत् लेबनान-देशस्य हिजबुल-सङ्घः इजरायल-देशस्य विरुद्धं प्रतिहत्याम् अकरोत्!

२० सेप्टेम्बर्-मासस्य अपराह्णे रूसी-इण्टरफैक्स-समाचार-संस्थायाः टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​प्रतिवेदनस्य उद्धृत्य उक्तं यत् शुक्रवासरे लेबनान-देशस्य हिजबुल-सङ्घः इजरायल्-देशे अकस्मात् प्रतिहत्याम् अकरोत्, उत्तर-इजरायल-देशस्य महत्त्वपूर्ण-लक्ष्येषु आक्रमणं कर्तुं लेबनान-देशात् १५०-पर्यन्तं रॉकेट्-प्रक्षेपणं कृतवान् .

लेबनानदेशस्य हिजबुल-सङ्घस्य प्रति-आक्रमणं त्रीणि तरङ्गैः कृतम् - प्रथमं ६० रॉकेट्-तरङ्गः, तदनन्तरं उत्तर-इजरायल-देशं प्रति ७० रॉकेट्-आक्रमणं, ततः उत्तर-इजरायल-क्षेत्रे मेलन्-पर्वतं प्रति २० रॉकेट्-आक्रमणं च . यद्यपि आईडीएफ-सङ्घः केचन रॉकेट्-आघातं कर्तुं समर्थः अभवत् तथापि बहूनां संख्या अद्यापि स्वलक्ष्यं प्रहारं कृतवती ।

तस्मिन् एव दिने स्काई न्यूज्-पत्रिकायाः ​​प्रतिवेदने अपि सूचितं यत् लेबनान-हिजबुल-सङ्घः इजरायल्-देशे १५० रॉकेट्-प्रहारं कृतवान्, येन उत्तर-इजरायल-देशे क्रमेण सायरन-ध्वनिः अभवत् सफेड्-नगरस्य एकस्मिन् क्रीडाङ्गणे एकः रॉकेटः अवतरत्, तत्र केचन रॉकेट्-आह्निः जातः, इजरायल्-देशस्य उपरितन-गलील-नगरे १० अग्निशामकदलाः सफेड्-नगरे, गोलान्-उच्चस्थानेषु च पतितानां रॉकेटानां कारणेन अग्निम् अवरुद्धवन्तः

प्रतिहत्यायाः अनन्तरं हिज्बुल-सङ्घः घोषितवान् यत् दक्षिण-लेबनान-देशस्य बहुक्षेत्रेषु इजरायल्-देशस्य आक्रमणानां "प्रतिक्रियारूपेण" न्यूनातिन्यूनं षट् इजरायल-सैन्य-मुख्यालयेषु सैन्यशिबिरेषु च आक्रमणं कर्तुं कत्युशा-रॉकेट्-प्रयोगं कृतवान् तेषु इजरायल्-उत्तर-कमाण्डस्य मुख्यः क्षेपणास्त्र-वायु-रक्षा-आधारः बेरिया-बैरेक-स्थले, ३६-विभागस्य १८८ तमे बख्तर-ब्रिगेड्-मुख्यालयः कैम्प-अलेका-नगरे, कैम्प-कायला-नगरे वायु-रक्षा-क्षेपणास्त्र-रक्षा-कमाण्डः च सर्वे कात्युशा-रॉकेट्-इत्यनेन आहताः निरन्तर बम विस्फोट।

अतः पूर्वं इजरायल्-देशः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् दक्षिण-लेबनान-देशस्य हिजबुल-स्थानेषु बृहत्तमं हिंसकं च वायु-आक्रमणं कृतवान् ।

इजरायल्-देशः अपि लेबनान-देशे मंगलवासरे बुधवासरे च पेजर्-वाकी-टॉकी-इत्येतयोः बृहत्-प्रमाणेन बम-प्रहारद्वयं कृतवान्, यत्र लेबनान-देशे ३७ जनाः मृताः, ४००० जनाः घातिताः च अभवन् तेषु केचन लेबनानस्य हिजबुलस्य अभिजातबलस्य "रदवान"-एककस्य सैनिकाः सन्ति ।

इजरायलविरुद्धं लेबनानदेशस्य हिजबुल-सङ्घस्य प्रति-आक्रमणेन मध्यपूर्वस्य उपरि युद्धस्य घनः मेघः पातितः अस्ति । इजरायलस्य रक्षामन्त्री योआव गलान्टे इत्यनेन उक्तं यत् idf इदानीं स्वस्य उत्तरं लेबनानसीमाक्षेत्रं प्राथमिकतारूपेण मन्यते तथा च गाजापट्टिकायां युद्धकार्यक्रमाः प्राथमिकतारूपेण न सन्ति।

ज्ञातव्यं यत् हिजबुल-सङ्घस्य समर्थकः इति नाम्ना ईरानी-क्रान्तिकारि-रक्षकदलः अपि इजरायल्-देशस्य विरुद्धं प्रतिकारं कर्तुं धमकीम् अयच्छत् । २० सेप्टेम्बर् दिनाङ्के ईरानीक्रान्तिकारिसेनापतिः सलामी इत्यनेन उक्तं यत् सः इजरायलस्य अत्याचारस्य विरुद्धं युद्धं कर्तुं "प्रतिरोधमोर्चा" संयोजयिष्यति, शीघ्रमेव इजरायल्-देशं पृथिव्याः "अन्तर्धानं" करिष्यति इति

गाजा-पट्टिकायां हमास-सङ्घः इजरायल-सेनायाः भागं नियन्त्रितवान्, लेबनान-देशस्य हिज्बुल-सङ्घः इजरायल-देशेन सह भयंकरं युद्धं आरब्धवान् यदि इराणी-सङ्गठनस्य लघुभ्राता अस्मिन् समये समाप्तः भवति तर्हि इजरायल्-देशः त्रयः वा अपि युद्धस्य निष्क्रिय-स्थितेः सामनां करिष्यति | बहुमोर्चाः तावत्पर्यन्तं उत्तमः शो भविष्यति!