समाचारं

किं पुनः लेबनानस्य घातकपेजर्-जनानाम् स्रोतः विपर्यस्तः अस्ति ? अन्तर्जालमाध्यमेन अविस्फोटिताः पेजर्-इत्यस्य विच्छेदनं कृत्वा महत् रहस्यं ज्ञातम्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले लेबनानदेशे पेजरविस्फोटेन अन्तर्राष्ट्रीयकोलाहलः जातः । भवन्तः मन्यन्ते यत् पेजर्-इत्यस्य निराकरणं बहुकालपूर्वं कर्तव्यम् आसीत्, किम्?बेरूतनगरे इतिहासस्य मञ्चात् प्रायः क्षीणं जातं एतत् लघुयन्त्रं सेकेण्ड्-मात्रेषु घातकं शस्त्रं कृत्वा सम्पूर्णं नगरं अराजकतायां निमज्जितवान्

"एतादृशः बृहत्प्रमाणेन युगपत् उपकरणानां विस्फोटः अपूर्वः अस्ति" इति एकः व्यावसायिकः शोचति स्म । अस्याः घटनायाः जटिलता, तान्त्रिकसटीकता च न केवलं पर्दापृष्ठस्य शक्तिं प्रति संशयं जनयति स्म, अपितु आधुनिकगुप्तचरयुद्धे प्रयुक्तानि उच्चप्रौद्योगिकीयुक्तानि पद्धतीनि अपि प्रकाशितवती

अस्मिन् घटनायां न्यूनातिन्यूनं १२ जनाः मृताः, २७०० जनाः घातिताः च अभवन्, पुनः प्रादेशिकतनावः अपि अधिकः अभवत् ।इजरायल्-लेबनान-हिजबुल-सङ्घयोः पूर्वं बहुवारं गोलीकाण्डस्य आदान-प्रदानं कृतम् अस्ति, अयं विस्फोटः च उभयपक्षं युद्धस्य कगारं प्रति धृतवान् ।

इजरायलसर्वकारः मौनम् अस्ति, आक्रमणे तस्य सम्बद्धता अस्ति वा इति विषये किमपि टिप्पणीं न कृतवान्।

ताइवानदेशे शिलिन् अभियोजककार्यालयेन उक्तं यत् राष्ट्रियसुरक्षाप्रकरणविभागेन अन्वेषणस्य हस्तक्षेपः कृतः।गोल्डन् अपोलो संस्थापकः जू जिंग्गुआङ्ग् इत्यनेन आग्रहः कृतः यत् कम्पनी कस्यापि अवैधकार्य्ये न सम्बद्धा अस्ति ।

गोल्डन् अपोलो इत्यस्य अतिरिक्तं बुडापेस्ट्-नगरस्य बीएसी कन्सल्टिङ्ग् इति कम्पनी अपि अस्मिन् घटनायां सम्मिलितवती । सम्झौतेन कम्पनी निर्दिष्टक्षेत्रेषु पेजर्-निर्माणं विक्रेतुं च शक्नोति, परन्तु गोल्डन् अपोलो-ब्राण्ड्-अन्तर्गतं । अनेन एतेषां पेजर्-समूहानां यथार्थ-उत्पत्तिः निर्धारयितुं अधिकं कठिनं भवति ।