समाचारं

"dark night and dawn" इत्यस्मिन् एकः विशालः bug दृश्यते ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सेप्टेम्बर् दिनाङ्के "डार्क नाइट् एण्ड् डॉन्" इति टीवी-माला १३ तमे प्रकरणे प्रसारिता । नवीनतम कथानकसामग्रीषु शत्रुस्य एजेण्टः वाङ्ग लिक्विन् गृहीतः, तस्य स्थितिः सुदृढा अभवत् ततः परं तस्य स्थानान्तरणं कृतम् । स्थानान्तरणप्रक्रियायां शत्रु-एजेण्ट्-जनाः सहसा विशाले क्षेत्रे आविर्भूताः, अस्माकं युद्धकर्तृणां उपरि गोलिकाप्रहारं च कृतवन्तः । अराजकस्थितौ वाङ्ग लिक्विन् अन्येन शत्रु-एजेण्टेन मोटरसाइकिलेन उद्धृतः । ततः, अस्माकं सूचकाः पुनः छिन्नाः अभवन् ।

एतत् कथानकं पठित्वा अहं भ्रमितः अभवम्। मुक्तिानन्तरं शङ्घाई-नगरं अस्माकं सेनायाः कब्जितम् अस्ति यद्यपि अस्माकं सेनायाः जनशक्तिः न्यूनीभवति तथापि प्रमुख-एजेण्ट्-अनुरक्षणस्य समये सावधानीपूर्वकं विस्तृतं च परिनियोजनं भवितुमर्हति, विशेषतः शत्रु-एजेण्टैः आकस्मिक-आक्रमणस्य सम्मुखीभवनस्य अनन्तरं आपत्कालीन-सञ्चालन-नियोजने |. यत् अहं न अवगन्तुं शक्नोमि तत् अस्ति यत् कति शत्रु-एजेण्ट् आगत्य अस्मान् एवं ताडयितुं समर्थाः अभवन्? वयं वस्तुतः शत्रु-एजेण्ट्-जनाः अस्माकं नासिका-अधः वाङ्ग-लिकुन्-इत्येतत् उद्धर्तुं दद्मः?

नाटकीयसङ्घर्षस्य कृते शत्रु-एजेण्ट्-जनाः अवश्यमेव वाङ्ग-लिकुन्-इत्यस्य अपहरणं कर्तुं शक्नुवन्ति, परन्तु अधिक-तर्कसंगततायाः आवश्यकता वर्तते इति भासते, ते केवलं कतिपयानि गोलिकानि प्रहारं कृत्वा अस्माकं सेनायाः खण्डखण्डं कर्तुं न शक्नुवन्ति |. अस्य कथानकस्य केषुचित् विवरणेषु अपि वयं गहनतया गन्तुं शक्नुमः । अस्माकं परिवहनमार्गे शत्रु-एजेण्टः निगूढः आसीत् । तदा गोलीरोधककाचः नासीत् अतः एतस्य सम्भावना अद्यापि अतीव अधिका आसीत् ।