समाचारं

स्पेनदेशे फोक्सवैगन-कम्पनी पोलो-उत्पादनं स्थगयति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑटोमोटिव् न्यूज यूरोप इत्यस्य अनुसारं स्पेनदेशे फोक्सवैगनसमूहस्य पम्पलोना-संयंत्रे पोलो-लघुकारस्य उत्पादनं त्यक्त्वा किफायतीशुद्धविद्युत्-लघुकारानाम् उत्पादनं प्रति प्रवृत्तम् परन्तु फोक्सवैगन-समूहः अद्यापि यूरोपे पोलो-कारानाम् विक्रयं कुर्वन् अस्ति, येषां उत्पादनं दक्षिण-आफ्रिका-देशस्य करिएगा-संयंत्रे भवति ।
फोक्सवैगन-समूहस्य पम्प्लोना-संयंत्रे १९८४ तमे वर्षात् पोलो-माडलस्य उत्पादनं कृतम् अस्ति, तत्र कुलम् ८४ लक्षं पोलो-कारस्य उत्पादनं कृतम् अस्ति । समाचारानुसारं, कारखाना २०२६ तमे वर्षे शुद्धविद्युत् लघु एसयूवी मॉडलद्वयस्य उत्पादनं आरभेत, एकः फोक्सवैगन ब्राण्ड्, एकः च स्कोडा ब्राण्ड्, तथा च द्वयोः मॉडलयोः एमईबी मञ्चस्य लघुकृतस्य अग्रचक्रचालनसंस्करणस्य आधारेण भविष्यति एमईबी-मञ्चे एतादृशं समायोजनं कर्तुं कारणं अस्ति यत् फोक्सवैगनस्य उद्देश्यं उपर्युक्तौ विद्युत्-एसयूवी-माडलयोः आन्तरिकदहन-इञ्जिन-माडलस्य समीपे मूल्ये विक्रेतुं वर्तते तेषु स्कोडा-माडलस्य नाम epiq इति, यस्य आरम्भिकं मूल्यं २५,००० यूरो अस्ति;
तदतिरिक्तं समायोजित-एमईबी-मञ्चस्य आधारेण फोक्सवैगन-समूहस्य अन्यः विद्युत्-लघु-हैचबैक् अपि निर्मितः भविष्यति, स्पेनदेशस्य मार्टोरेल्-संयंत्रे च एतत् प्रतिरूपं निर्मितं भविष्यति
फोक्सवैगन-समूहेन दर्शितं यत् उपरि उल्लिखितयोः शुद्धविद्युत्-लघु-एसयूवी-माडलयोः अतिरिक्तं तस्य पम्पलोना-संयंत्रेण टी-क्रॉस्, ताइगो-गैसोलीन-माडलयोः उत्पादनं निरन्तरं भविष्यति
यूरोपे अन्तिमेषु वर्षेषु पोलो-विक्रये न्यूनता अभवत् यतः उपभोक्तारः फोक्सवैगन-टी-रॉक्, टी-क्रॉस् इत्यादीनां लघु-एसयूवी-वाहनानां कृते गच्छन्ति । मार्केट रिसर्च फर्म डाटाफोर्स् इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु फोक्सवैगन-कम्पनी यूरोपे कुलम् ९०,१०७ पोलो-इकायिकाः विक्रीतवती, येन यूरोपे अष्टम-बृहत्तम-विक्रय-लघु-कारः अभवत् दशवर्षपूर्वं तस्मिन् एव काले फोक्सवैगन-पोलो-इत्यस्य विक्रयः अधुना यत् अस्ति तस्मात् प्रायः द्विगुणः आसीत्, येन यूरोपे चतुर्थः सर्वाधिकविक्रयित-माडलः अभवत् (रमी) ९.
अधिकसूचनार्थं वा सहकार्यार्थं वा चीन आर्थिकजालस्य आधिकारिकं wechat (नाम: चीन आर्थिकजाल, id: ourcecn) अनुसरणं कुर्वन्तु
स्रोतः - gasgoo.com
प्रतिवेदन/प्रतिक्रिया